Conjugation tables of ceṣṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstceṣṭāmi ceṣṭāvaḥ ceṣṭāmaḥ
Secondceṣṭasi ceṣṭathaḥ ceṣṭatha
Thirdceṣṭati ceṣṭataḥ ceṣṭanti


MiddleSingularDualPlural
Firstceṣṭe ceṣṭāvahe ceṣṭāmahe
Secondceṣṭase ceṣṭethe ceṣṭadhve
Thirdceṣṭate ceṣṭete ceṣṭante


PassiveSingularDualPlural
Firstceṣṭye ceṣṭyāvahe ceṣṭyāmahe
Secondceṣṭyase ceṣṭyethe ceṣṭyadhve
Thirdceṣṭyate ceṣṭyete ceṣṭyante


Imperfect

ActiveSingularDualPlural
Firstaceṣṭam aceṣṭāva aceṣṭāma
Secondaceṣṭaḥ aceṣṭatam aceṣṭata
Thirdaceṣṭat aceṣṭatām aceṣṭan


MiddleSingularDualPlural
Firstaceṣṭe aceṣṭāvahi aceṣṭāmahi
Secondaceṣṭathāḥ aceṣṭethām aceṣṭadhvam
Thirdaceṣṭata aceṣṭetām aceṣṭanta


PassiveSingularDualPlural
Firstaceṣṭye aceṣṭyāvahi aceṣṭyāmahi
Secondaceṣṭyathāḥ aceṣṭyethām aceṣṭyadhvam
Thirdaceṣṭyata aceṣṭyetām aceṣṭyanta


Optative

ActiveSingularDualPlural
Firstceṣṭeyam ceṣṭeva ceṣṭema
Secondceṣṭeḥ ceṣṭetam ceṣṭeta
Thirdceṣṭet ceṣṭetām ceṣṭeyuḥ


MiddleSingularDualPlural
Firstceṣṭeya ceṣṭevahi ceṣṭemahi
Secondceṣṭethāḥ ceṣṭeyāthām ceṣṭedhvam
Thirdceṣṭeta ceṣṭeyātām ceṣṭeran


PassiveSingularDualPlural
Firstceṣṭyeya ceṣṭyevahi ceṣṭyemahi
Secondceṣṭyethāḥ ceṣṭyeyāthām ceṣṭyedhvam
Thirdceṣṭyeta ceṣṭyeyātām ceṣṭyeran


Imperative

ActiveSingularDualPlural
Firstceṣṭāni ceṣṭāva ceṣṭāma
Secondceṣṭa ceṣṭatam ceṣṭata
Thirdceṣṭatu ceṣṭatām ceṣṭantu


MiddleSingularDualPlural
Firstceṣṭai ceṣṭāvahai ceṣṭāmahai
Secondceṣṭasva ceṣṭethām ceṣṭadhvam
Thirdceṣṭatām ceṣṭetām ceṣṭantām


PassiveSingularDualPlural
Firstceṣṭyai ceṣṭyāvahai ceṣṭyāmahai
Secondceṣṭyasva ceṣṭyethām ceṣṭyadhvam
Thirdceṣṭyatām ceṣṭyetām ceṣṭyantām


Future

ActiveSingularDualPlural
Firstceṣṭiṣyāmi ceṣṭiṣyāvaḥ ceṣṭiṣyāmaḥ
Secondceṣṭiṣyasi ceṣṭiṣyathaḥ ceṣṭiṣyatha
Thirdceṣṭiṣyati ceṣṭiṣyataḥ ceṣṭiṣyanti


MiddleSingularDualPlural
Firstceṣṭiṣye ceṣṭiṣyāvahe ceṣṭiṣyāmahe
Secondceṣṭiṣyase ceṣṭiṣyethe ceṣṭiṣyadhve
Thirdceṣṭiṣyate ceṣṭiṣyete ceṣṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstceṣṭitāsmi ceṣṭitāsvaḥ ceṣṭitāsmaḥ
Secondceṣṭitāsi ceṣṭitāsthaḥ ceṣṭitāstha
Thirdceṣṭitā ceṣṭitārau ceṣṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstciceṣṭa ciceṣṭiva ciceṣṭima
Secondciceṣṭitha ciceṣṭathuḥ ciceṣṭa
Thirdciceṣṭa ciceṣṭatuḥ ciceṣṭuḥ


MiddleSingularDualPlural
Firstciceṣṭe ciceṣṭivahe ciceṣṭimahe
Secondciceṣṭiṣe ciceṣṭāthe ciceṣṭidhve
Thirdciceṣṭe ciceṣṭāte ciceṣṭire


Aorist

ActiveSingularDualPlural
Firstaceṣṭiṣam aciceṣṭam aceṣṭiṣva aciceṣṭāva aceṣṭiṣma aciceṣṭāma
Secondaceṣṭīḥ aciceṣṭaḥ aceṣṭiṣṭam aciceṣṭatam aceṣṭiṣṭa aciceṣṭata
Thirdaceṣṭīt aciceṣṭat aceṣṭiṣṭām aciceṣṭatām aceṣṭiṣuḥ aciceṣṭan


MiddleSingularDualPlural
Firstaceṣṭiṣi aciceṣṭe aceṣṭiṣvahi aciceṣṭāvahi aceṣṭiṣmahi aciceṣṭāmahi
Secondaceṣṭiṣṭhāḥ aciceṣṭathāḥ aceṣṭiṣāthām aciceṣṭethām aceṣṭidhvam aciceṣṭadhvam
Thirdaceṣṭiṣṭa aciceṣṭata aceṣṭiṣātām aciceṣṭetām aceṣṭiṣata aciceṣṭanta


Injunctive

ActiveSingularDualPlural
Firstceṣṭiṣam ceṣṭiṣva ceṣṭiṣma
Secondceṣṭīḥ ceṣṭiṣṭam ceṣṭiṣṭa
Thirdceṣṭīt ceṣṭiṣṭām ceṣṭiṣuḥ


MiddleSingularDualPlural
Firstceṣṭiṣi ceṣṭiṣvahi ceṣṭiṣmahi
Secondceṣṭiṣṭhāḥ ceṣṭiṣāthām ceṣṭidhvam
Thirdceṣṭiṣṭa ceṣṭiṣātām ceṣṭiṣata


Benedictive

ActiveSingularDualPlural
Firstceṣṭyāsam ceṣṭyāsva ceṣṭyāsma
Secondceṣṭyāḥ ceṣṭyāstam ceṣṭyāsta
Thirdceṣṭyāt ceṣṭyāstām ceṣṭyāsuḥ

Participles

Past Passive Participle
ceṣṭita m. n. ceṣṭitā f.

Past Active Participle
ceṣṭitavat m. n. ceṣṭitavatī f.

Present Active Participle
ceṣṭat m. n. ceṣṭantī f.

Present Middle Participle
ceṣṭamāna m. n. ceṣṭamānā f.

Present Passive Participle
ceṣṭyamāna m. n. ceṣṭyamānā f.

Future Active Participle
ceṣṭiṣyat m. n. ceṣṭiṣyantī f.

Future Middle Participle
ceṣṭiṣyamāṇa m. n. ceṣṭiṣyamāṇā f.

Future Passive Participle
ceṣṭitavya m. n. ceṣṭitavyā f.

Future Passive Participle
ceṣṭya m. n. ceṣṭyā f.

Future Passive Participle
ceṣṭanīya m. n. ceṣṭanīyā f.

Perfect Active Participle
ciceṣṭvas m. n. ciceṣṭuṣī f.

Perfect Middle Participle
ciceṣṭāna m. n. ciceṣṭānā f.

Indeclinable forms

Infinitive
ceṣṭitum

Absolutive
ceṣṭitvā

Absolutive
-ceṣṭya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstceṣṭayāmi ceṣṭayāvaḥ ceṣṭayāmaḥ
Secondceṣṭayasi ceṣṭayathaḥ ceṣṭayatha
Thirdceṣṭayati ceṣṭayataḥ ceṣṭayanti


MiddleSingularDualPlural
Firstceṣṭaye ceṣṭayāvahe ceṣṭayāmahe
Secondceṣṭayase ceṣṭayethe ceṣṭayadhve
Thirdceṣṭayate ceṣṭayete ceṣṭayante


PassiveSingularDualPlural
Firstceṣṭye ceṣṭyāvahe ceṣṭyāmahe
Secondceṣṭyase ceṣṭyethe ceṣṭyadhve
Thirdceṣṭyate ceṣṭyete ceṣṭyante


Imperfect

ActiveSingularDualPlural
Firstaceṣṭayam aceṣṭayāva aceṣṭayāma
Secondaceṣṭayaḥ aceṣṭayatam aceṣṭayata
Thirdaceṣṭayat aceṣṭayatām aceṣṭayan


MiddleSingularDualPlural
Firstaceṣṭaye aceṣṭayāvahi aceṣṭayāmahi
Secondaceṣṭayathāḥ aceṣṭayethām aceṣṭayadhvam
Thirdaceṣṭayata aceṣṭayetām aceṣṭayanta


PassiveSingularDualPlural
Firstaceṣṭye aceṣṭyāvahi aceṣṭyāmahi
Secondaceṣṭyathāḥ aceṣṭyethām aceṣṭyadhvam
Thirdaceṣṭyata aceṣṭyetām aceṣṭyanta


Optative

ActiveSingularDualPlural
Firstceṣṭayeyam ceṣṭayeva ceṣṭayema
Secondceṣṭayeḥ ceṣṭayetam ceṣṭayeta
Thirdceṣṭayet ceṣṭayetām ceṣṭayeyuḥ


MiddleSingularDualPlural
Firstceṣṭayeya ceṣṭayevahi ceṣṭayemahi
Secondceṣṭayethāḥ ceṣṭayeyāthām ceṣṭayedhvam
Thirdceṣṭayeta ceṣṭayeyātām ceṣṭayeran


PassiveSingularDualPlural
Firstceṣṭyeya ceṣṭyevahi ceṣṭyemahi
Secondceṣṭyethāḥ ceṣṭyeyāthām ceṣṭyedhvam
Thirdceṣṭyeta ceṣṭyeyātām ceṣṭyeran


Imperative

ActiveSingularDualPlural
Firstceṣṭayāni ceṣṭayāva ceṣṭayāma
Secondceṣṭaya ceṣṭayatam ceṣṭayata
Thirdceṣṭayatu ceṣṭayatām ceṣṭayantu


MiddleSingularDualPlural
Firstceṣṭayai ceṣṭayāvahai ceṣṭayāmahai
Secondceṣṭayasva ceṣṭayethām ceṣṭayadhvam
Thirdceṣṭayatām ceṣṭayetām ceṣṭayantām


PassiveSingularDualPlural
Firstceṣṭyai ceṣṭyāvahai ceṣṭyāmahai
Secondceṣṭyasva ceṣṭyethām ceṣṭyadhvam
Thirdceṣṭyatām ceṣṭyetām ceṣṭyantām


Future

ActiveSingularDualPlural
Firstceṣṭayiṣyāmi ceṣṭayiṣyāvaḥ ceṣṭayiṣyāmaḥ
Secondceṣṭayiṣyasi ceṣṭayiṣyathaḥ ceṣṭayiṣyatha
Thirdceṣṭayiṣyati ceṣṭayiṣyataḥ ceṣṭayiṣyanti


MiddleSingularDualPlural
Firstceṣṭayiṣye ceṣṭayiṣyāvahe ceṣṭayiṣyāmahe
Secondceṣṭayiṣyase ceṣṭayiṣyethe ceṣṭayiṣyadhve
Thirdceṣṭayiṣyate ceṣṭayiṣyete ceṣṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstceṣṭayitāsmi ceṣṭayitāsvaḥ ceṣṭayitāsmaḥ
Secondceṣṭayitāsi ceṣṭayitāsthaḥ ceṣṭayitāstha
Thirdceṣṭayitā ceṣṭayitārau ceṣṭayitāraḥ

Participles

Past Passive Participle
ceṣṭita m. n. ceṣṭitā f.

Past Active Participle
ceṣṭitavat m. n. ceṣṭitavatī f.

Present Active Participle
ceṣṭayat m. n. ceṣṭayantī f.

Present Middle Participle
ceṣṭayamāna m. n. ceṣṭayamānā f.

Present Passive Participle
ceṣṭyamāna m. n. ceṣṭyamānā f.

Future Active Participle
ceṣṭayiṣyat m. n. ceṣṭayiṣyantī f.

Future Middle Participle
ceṣṭayiṣyamāṇa m. n. ceṣṭayiṣyamāṇā f.

Future Passive Participle
ceṣṭya m. n. ceṣṭyā f.

Future Passive Participle
ceṣṭanīya m. n. ceṣṭanīyā f.

Future Passive Participle
ceṣṭayitavya m. n. ceṣṭayitavyā f.

Indeclinable forms

Infinitive
ceṣṭayitum

Absolutive
ceṣṭayitvā

Absolutive
-ceṣṭya

Periphrastic Perfect
ceṣṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria