तिङन्तावली चर्व्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचर्वयति चर्वयतः चर्वयन्ति
मध्यमचर्वयसि चर्वयथः चर्वयथ
उत्तमचर्वयामि चर्वयावः चर्वयामः


आत्मनेपदेएकद्विबहु
प्रथमचर्वयते चर्वयेते चर्वयन्ते
मध्यमचर्वयसे चर्वयेथे चर्वयध्वे
उत्तमचर्वये चर्वयावहे चर्वयामहे


कर्मणिएकद्विबहु
प्रथमचर्व्यते चर्व्येते चर्व्यन्ते
मध्यमचर्व्यसे चर्व्येथे चर्व्यध्वे
उत्तमचर्व्ये चर्व्यावहे चर्व्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचर्वयत् अचर्वयताम् अचर्वयन्
मध्यमअचर्वयः अचर्वयतम् अचर्वयत
उत्तमअचर्वयम् अचर्वयाव अचर्वयाम


आत्मनेपदेएकद्विबहु
प्रथमअचर्वयत अचर्वयेताम् अचर्वयन्त
मध्यमअचर्वयथाः अचर्वयेथाम् अचर्वयध्वम्
उत्तमअचर्वये अचर्वयावहि अचर्वयामहि


कर्मणिएकद्विबहु
प्रथमअचर्व्यत अचर्व्येताम् अचर्व्यन्त
मध्यमअचर्व्यथाः अचर्व्येथाम् अचर्व्यध्वम्
उत्तमअचर्व्ये अचर्व्यावहि अचर्व्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचर्वयेत् चर्वयेताम् चर्वयेयुः
मध्यमचर्वयेः चर्वयेतम् चर्वयेत
उत्तमचर्वयेयम् चर्वयेव चर्वयेम


आत्मनेपदेएकद्विबहु
प्रथमचर्वयेत चर्वयेयाताम् चर्वयेरन्
मध्यमचर्वयेथाः चर्वयेयाथाम् चर्वयेध्वम्
उत्तमचर्वयेय चर्वयेवहि चर्वयेमहि


कर्मणिएकद्विबहु
प्रथमचर्व्येत चर्व्येयाताम् चर्व्येरन्
मध्यमचर्व्येथाः चर्व्येयाथाम् चर्व्येध्वम्
उत्तमचर्व्येय चर्व्येवहि चर्व्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचर्वयतु चर्वयताम् चर्वयन्तु
मध्यमचर्वय चर्वयतम् चर्वयत
उत्तमचर्वयाणि चर्वयाव चर्वयाम


आत्मनेपदेएकद्विबहु
प्रथमचर्वयताम् चर्वयेताम् चर्वयन्ताम्
मध्यमचर्वयस्व चर्वयेथाम् चर्वयध्वम्
उत्तमचर्वयै चर्वयावहै चर्वयामहै


कर्मणिएकद्विबहु
प्रथमचर्व्यताम् चर्व्येताम् चर्व्यन्ताम्
मध्यमचर्व्यस्व चर्व्येथाम् चर्व्यध्वम्
उत्तमचर्व्यै चर्व्यावहै चर्व्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचर्वयिष्यति चर्वयिष्यतः चर्वयिष्यन्ति
मध्यमचर्वयिष्यसि चर्वयिष्यथः चर्वयिष्यथ
उत्तमचर्वयिष्यामि चर्वयिष्यावः चर्वयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचर्वयिष्यते चर्वयिष्येते चर्वयिष्यन्ते
मध्यमचर्वयिष्यसे चर्वयिष्येथे चर्वयिष्यध्वे
उत्तमचर्वयिष्ये चर्वयिष्यावहे चर्वयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचर्वयिता चर्वयितारौ चर्वयितारः
मध्यमचर्वयितासि चर्वयितास्थः चर्वयितास्थ
उत्तमचर्वयितास्मि चर्वयितास्वः चर्वयितास्मः

कृदन्त

क्त
चर्वित m. n. चर्विता f.

क्तवतु
चर्वितवत् m. n. चर्वितवती f.

शतृ
चर्वयत् m. n. चर्वयन्ती f.

शानच्
चर्वयमाण m. n. चर्वयमाणा f.

शानच् कर्मणि
चर्व्यमाण m. n. चर्व्यमाणा f.

लुडादेश पर
चर्वयिष्यत् m. n. चर्वयिष्यन्ती f.

लुडादेश आत्म
चर्वयिष्यमाण m. n. चर्वयिष्यमाणा f.

तव्य
चर्वयितव्य m. n. चर्वयितव्या f.

यत्
चर्व्य m. n. चर्व्या f.

अनीयर्
चर्वणीय m. n. चर्वणीया f.

अव्यय

तुमुन्
चर्वयितुम्

क्त्वा
चर्वयित्वा

ल्यप्
॰चर्व्य

लिट्
चर्वयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria