Conjugation tables of carv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcarvayāmi carvayāvaḥ carvayāmaḥ
Secondcarvayasi carvayathaḥ carvayatha
Thirdcarvayati carvayataḥ carvayanti


MiddleSingularDualPlural
Firstcarvaye carvayāvahe carvayāmahe
Secondcarvayase carvayethe carvayadhve
Thirdcarvayate carvayete carvayante


PassiveSingularDualPlural
Firstcarvye carvyāvahe carvyāmahe
Secondcarvyase carvyethe carvyadhve
Thirdcarvyate carvyete carvyante


Imperfect

ActiveSingularDualPlural
Firstacarvayam acarvayāva acarvayāma
Secondacarvayaḥ acarvayatam acarvayata
Thirdacarvayat acarvayatām acarvayan


MiddleSingularDualPlural
Firstacarvaye acarvayāvahi acarvayāmahi
Secondacarvayathāḥ acarvayethām acarvayadhvam
Thirdacarvayata acarvayetām acarvayanta


PassiveSingularDualPlural
Firstacarvye acarvyāvahi acarvyāmahi
Secondacarvyathāḥ acarvyethām acarvyadhvam
Thirdacarvyata acarvyetām acarvyanta


Optative

ActiveSingularDualPlural
Firstcarvayeyam carvayeva carvayema
Secondcarvayeḥ carvayetam carvayeta
Thirdcarvayet carvayetām carvayeyuḥ


MiddleSingularDualPlural
Firstcarvayeya carvayevahi carvayemahi
Secondcarvayethāḥ carvayeyāthām carvayedhvam
Thirdcarvayeta carvayeyātām carvayeran


PassiveSingularDualPlural
Firstcarvyeya carvyevahi carvyemahi
Secondcarvyethāḥ carvyeyāthām carvyedhvam
Thirdcarvyeta carvyeyātām carvyeran


Imperative

ActiveSingularDualPlural
Firstcarvayāṇi carvayāva carvayāma
Secondcarvaya carvayatam carvayata
Thirdcarvayatu carvayatām carvayantu


MiddleSingularDualPlural
Firstcarvayai carvayāvahai carvayāmahai
Secondcarvayasva carvayethām carvayadhvam
Thirdcarvayatām carvayetām carvayantām


PassiveSingularDualPlural
Firstcarvyai carvyāvahai carvyāmahai
Secondcarvyasva carvyethām carvyadhvam
Thirdcarvyatām carvyetām carvyantām


Future

ActiveSingularDualPlural
Firstcarvayiṣyāmi carvayiṣyāvaḥ carvayiṣyāmaḥ
Secondcarvayiṣyasi carvayiṣyathaḥ carvayiṣyatha
Thirdcarvayiṣyati carvayiṣyataḥ carvayiṣyanti


MiddleSingularDualPlural
Firstcarvayiṣye carvayiṣyāvahe carvayiṣyāmahe
Secondcarvayiṣyase carvayiṣyethe carvayiṣyadhve
Thirdcarvayiṣyate carvayiṣyete carvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcarvayitāsmi carvayitāsvaḥ carvayitāsmaḥ
Secondcarvayitāsi carvayitāsthaḥ carvayitāstha
Thirdcarvayitā carvayitārau carvayitāraḥ

Participles

Past Passive Participle
carvita m. n. carvitā f.

Past Active Participle
carvitavat m. n. carvitavatī f.

Present Active Participle
carvayat m. n. carvayantī f.

Present Middle Participle
carvayamāṇa m. n. carvayamāṇā f.

Present Passive Participle
carvyamāṇa m. n. carvyamāṇā f.

Future Active Participle
carvayiṣyat m. n. carvayiṣyantī f.

Future Middle Participle
carvayiṣyamāṇa m. n. carvayiṣyamāṇā f.

Future Passive Participle
carvayitavya m. n. carvayitavyā f.

Future Passive Participle
carvya m. n. carvyā f.

Future Passive Participle
carvaṇīya m. n. carvaṇīyā f.

Indeclinable forms

Infinitive
carvayitum

Absolutive
carvayitvā

Absolutive
-carvya

Periphrastic Perfect
carvayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria