तिङन्तावली चर्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचरति चरतः चरन्ति
मध्यमचरसि चरथः चरथ
उत्तमचरामि चरावः चरामः


कर्मणिएकद्विबहु
प्रथमचर्यते चर्येते चर्यन्ते
मध्यमचर्यसे चर्येथे चर्यध्वे
उत्तमचर्ये चर्यावहे चर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचरत् अचरताम् अचरन्
मध्यमअचरः अचरतम् अचरत
उत्तमअचरम् अचराव अचराम


कर्मणिएकद्विबहु
प्रथमअचर्यत अचर्येताम् अचर्यन्त
मध्यमअचर्यथाः अचर्येथाम् अचर्यध्वम्
उत्तमअचर्ये अचर्यावहि अचर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचरेत् चरेताम् चरेयुः
मध्यमचरेः चरेतम् चरेत
उत्तमचरेयम् चरेव चरेम


कर्मणिएकद्विबहु
प्रथमचर्येत चर्येयाताम् चर्येरन्
मध्यमचर्येथाः चर्येयाथाम् चर्येध्वम्
उत्तमचर्येय चर्येवहि चर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचरतु चरताम् चरन्तु
मध्यमचर चरतम् चरत
उत्तमचराणि चराव चराम


कर्मणिएकद्विबहु
प्रथमचर्यताम् चर्येताम् चर्यन्ताम्
मध्यमचर्यस्व चर्येथाम् चर्यध्वम्
उत्तमचर्यै चर्यावहै चर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचरिष्यति चरिष्यतः चरिष्यन्ति
मध्यमचरिष्यसि चरिष्यथः चरिष्यथ
उत्तमचरिष्यामि चरिष्यावः चरिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमचरिता चरितारौ चरितारः
मध्यमचरितासि चरितास्थः चरितास्थ
उत्तमचरितास्मि चरितास्वः चरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचचार चेरतुः चेरुः
मध्यमचेरिथ चचर्थ चेरथुः चेर
उत्तमचचार चचर चेरिव चेरिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअचीचरत् अचारीत् अचीचरताम् अचारिष्टाम् अचीचरन् अचारिषुः
मध्यमअचीचरः अचारीः अचीचरतम् अचारिष्टम् अचीचरत अचारिष्ट
उत्तमअचीचरम् अचारिषम् अचीचराव अचारिष्व अचीचराम अचारिष्म


आत्मनेपदेएकद्विबहु
प्रथमअचीचरत अचरिष्ट अचीचरेताम् अचरिषाताम् अचीचरन्त अचरिषत
मध्यमअचीचरथाः अचरिष्ठाः अचीचरेथाम् अचरिषाथाम् अचीचरध्वम् अचरिध्वम्
उत्तमअचीचरे अचरिषि अचीचरावहि अचरिष्वहि अचीचरामहि अचरिष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमचारीत् चारिष्टाम् चारिषुः
मध्यमचारीः चारिष्टम् चारिष्ट
उत्तमचारिषम् चारिष्व चारिष्म


आत्मनेपदेएकद्विबहु
प्रथमचरिष्ट चरिषाताम् चरिषत
मध्यमचरिष्ठाः चरिषाथाम् चरिध्वम्
उत्तमचरिषि चरिष्वहि चरिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचर्यात् चर्यास्ताम् चर्यासुः
मध्यमचर्याः चर्यास्तम् चर्यास्त
उत्तमचर्यासम् चर्यास्व चर्यास्म

कृदन्त

क्त
चरित m. n. चरिता f.

क्त
चीर्ण m. n. चीर्णा f.

क्तवतु
चीर्णवत् m. n. चीर्णवती f.

क्तवतु
चरितवत् m. n. चरितवती f.

शतृ
चरत् m. n. चरन्ती f.

शानच् कर्मणि
चर्यमाण m. n. चर्यमाणा f.

लुडादेश पर
चरिष्यत् m. n. चरिष्यन्ती f.

तव्य
चरितव्य m. n. चरितव्या f.

यत्
चर्य m. n. चर्या f.

अनीयर्
चरणीय m. n. चरणीया f.

लिडादेश पर
चेरिवस् m. n. चेरुषी f.

अव्यय

तुमुन्
चर्तुम्

तुमुन्
चरितुम्

क्त्वा
चीर्त्वा

क्त्वा
चर्त्वा

क्त्वा
चरित्वा

ल्यप्
॰चीर्य

ल्यप्
॰चर्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमचारयति चारयतः चारयन्ति
मध्यमचारयसि चारयथः चारयथ
उत्तमचारयामि चारयावः चारयामः


आत्मनेपदेएकद्विबहु
प्रथमचारयते चारयेते चारयन्ते
मध्यमचारयसे चारयेथे चारयध्वे
उत्तमचारये चारयावहे चारयामहे


कर्मणिएकद्विबहु
प्रथमचार्यते चार्येते चार्यन्ते
मध्यमचार्यसे चार्येथे चार्यध्वे
उत्तमचार्ये चार्यावहे चार्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचारयत् अचारयताम् अचारयन्
मध्यमअचारयः अचारयतम् अचारयत
उत्तमअचारयम् अचारयाव अचारयाम


आत्मनेपदेएकद्विबहु
प्रथमअचारयत अचारयेताम् अचारयन्त
मध्यमअचारयथाः अचारयेथाम् अचारयध्वम्
उत्तमअचारये अचारयावहि अचारयामहि


कर्मणिएकद्विबहु
प्रथमअचार्यत अचार्येताम् अचार्यन्त
मध्यमअचार्यथाः अचार्येथाम् अचार्यध्वम्
उत्तमअचार्ये अचार्यावहि अचार्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचारयेत् चारयेताम् चारयेयुः
मध्यमचारयेः चारयेतम् चारयेत
उत्तमचारयेयम् चारयेव चारयेम


आत्मनेपदेएकद्विबहु
प्रथमचारयेत चारयेयाताम् चारयेरन्
मध्यमचारयेथाः चारयेयाथाम् चारयेध्वम्
उत्तमचारयेय चारयेवहि चारयेमहि


कर्मणिएकद्विबहु
प्रथमचार्येत चार्येयाताम् चार्येरन्
मध्यमचार्येथाः चार्येयाथाम् चार्येध्वम्
उत्तमचार्येय चार्येवहि चार्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचारयतु चारयताम् चारयन्तु
मध्यमचारय चारयतम् चारयत
उत्तमचारयाणि चारयाव चारयाम


आत्मनेपदेएकद्विबहु
प्रथमचारयताम् चारयेताम् चारयन्ताम्
मध्यमचारयस्व चारयेथाम् चारयध्वम्
उत्तमचारयै चारयावहै चारयामहै


कर्मणिएकद्विबहु
प्रथमचार्यताम् चार्येताम् चार्यन्ताम्
मध्यमचार्यस्व चार्येथाम् चार्यध्वम्
उत्तमचार्यै चार्यावहै चार्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचारयिष्यति चारयिष्यतः चारयिष्यन्ति
मध्यमचारयिष्यसि चारयिष्यथः चारयिष्यथ
उत्तमचारयिष्यामि चारयिष्यावः चारयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचारयिष्यते चारयिष्येते चारयिष्यन्ते
मध्यमचारयिष्यसे चारयिष्येथे चारयिष्यध्वे
उत्तमचारयिष्ये चारयिष्यावहे चारयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचारयिता चारयितारौ चारयितारः
मध्यमचारयितासि चारयितास्थः चारयितास्थ
उत्तमचारयितास्मि चारयितास्वः चारयितास्मः

कृदन्त

क्त
चारित m. n. चारिता f.

क्तवतु
चारितवत् m. n. चारितवती f.

शतृ
चारयत् m. n. चारयन्ती f.

शानच्
चारयमाण m. n. चारयमाणा f.

शानच् कर्मणि
चार्यमाण m. n. चार्यमाणा f.

लुडादेश पर
चारयिष्यत् m. n. चारयिष्यन्ती f.

लुडादेश आत्म
चारयिष्यमाण m. n. चारयिष्यमाणा f.

यत्
चार्य m. n. चार्या f.

अनीयर्
चारणीय m. n. चारणीया f.

तव्य
चारयितव्य m. n. चारयितव्या f.

अव्यय

तुमुन्
चारयितुम्

क्त्वा
चारयित्वा

ल्यप्
॰चार्य

लिट्
चारयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमचर्चर्ति चर्चरीति चर्चर्तः चर्चरति
मध्यमचर्चर्षि चर्चरीषि चर्चर्थः चर्चर्थ
उत्तमचर्चर्मि चर्चरीमि चर्चर्वः चर्चर्मः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचर्चरीत् अचर्चः अचर्चर्ताम् अचर्चरुः
मध्यमअचर्चरीः अचर्चः अचर्चर्तम् अचर्चर्त
उत्तमअचर्चरम् अचर्चर्व अचर्चर्म


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचर्चर्यात् चर्चर्याताम् चर्चर्युः
मध्यमचर्चर्याः चर्चर्यातम् चर्चर्यात
उत्तमचर्चर्याम् चर्चर्याव चर्चर्याम


लोट्

परस्मैपदेएकद्विबहु
प्रथमचर्चर्तु चर्चरीतु चर्चर्ताम् चर्चरतु
मध्यमचर्चर्धि चर्चर्तम् चर्चर्त
उत्तमचर्चराणि चर्चराव चर्चराम

कृदन्त

शतृ
चर्चरत् m. n. चर्चरती f.

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमचिचरिषति चिचरिषतः चिचरिषन्ति
मध्यमचिचरिषसि चिचरिषथः चिचरिषथ
उत्तमचिचरिषामि चिचरिषावः चिचरिषामः


कर्मणिएकद्विबहु
प्रथमचिचरिष्यते चिचरिष्येते चिचरिष्यन्ते
मध्यमचिचरिष्यसे चिचरिष्येथे चिचरिष्यध्वे
उत्तमचिचरिष्ये चिचरिष्यावहे चिचरिष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचिचरिषत् अचिचरिषताम् अचिचरिषन्
मध्यमअचिचरिषः अचिचरिषतम् अचिचरिषत
उत्तमअचिचरिषम् अचिचरिषाव अचिचरिषाम


कर्मणिएकद्विबहु
प्रथमअचिचरिष्यत अचिचरिष्येताम् अचिचरिष्यन्त
मध्यमअचिचरिष्यथाः अचिचरिष्येथाम् अचिचरिष्यध्वम्
उत्तमअचिचरिष्ये अचिचरिष्यावहि अचिचरिष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचिचरिषेत् चिचरिषेताम् चिचरिषेयुः
मध्यमचिचरिषेः चिचरिषेतम् चिचरिषेत
उत्तमचिचरिषेयम् चिचरिषेव चिचरिषेम


कर्मणिएकद्विबहु
प्रथमचिचरिष्येत चिचरिष्येयाताम् चिचरिष्येरन्
मध्यमचिचरिष्येथाः चिचरिष्येयाथाम् चिचरिष्येध्वम्
उत्तमचिचरिष्येय चिचरिष्येवहि चिचरिष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचिचरिषतु चिचरिषताम् चिचरिषन्तु
मध्यमचिचरिष चिचरिषतम् चिचरिषत
उत्तमचिचरिषाणि चिचरिषाव चिचरिषाम


कर्मणिएकद्विबहु
प्रथमचिचरिष्यताम् चिचरिष्येताम् चिचरिष्यन्ताम्
मध्यमचिचरिष्यस्व चिचरिष्येथाम् चिचरिष्यध्वम्
उत्तमचिचरिष्यै चिचरिष्यावहै चिचरिष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचिचरिष्यति चिचरिष्यतः चिचरिष्यन्ति
मध्यमचिचरिष्यसि चिचरिष्यथः चिचरिष्यथ
उत्तमचिचरिष्यामि चिचरिष्यावः चिचरिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमचिचरिषिता चिचरिषितारौ चिचरिषितारः
मध्यमचिचरिषितासि चिचरिषितास्थः चिचरिषितास्थ
उत्तमचिचरिषितास्मि चिचरिषितास्वः चिचरिषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचिचिचरिष चिचिचरिषतुः चिचिचरिषुः
मध्यमचिचिचरिषिथ चिचिचरिषथुः चिचिचरिष
उत्तमचिचिचरिष चिचिचरिषिव चिचिचरिषिम

कृदन्त

क्त
चिचरिषित m. n. चिचरिषिता f.

क्तवतु
चिचरिषितवत् m. n. चिचरिषितवती f.

शतृ
चिचरिषत् m. n. चिचरिषन्ती f.

शानच् कर्मणि
चिचरिष्यमाण m. n. चिचरिष्यमाणा f.

लुडादेश पर
चिचरिष्यत् m. n. चिचरिष्यन्ती f.

अनीयर्
चिचरिषणीय m. n. चिचरिषणीया f.

यत्
चिचरिष्य m. n. चिचरिष्या f.

तव्य
चिचरिषितव्य m. n. चिचरिषितव्या f.

लिडादेश पर
चिचिचरिष्वस् m. n. चिचिचरिषुषी f.

अव्यय

तुमुन्
चिचरिषितुम्

क्त्वा
चिचरिषित्वा

ल्यप्
॰चिचरिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria