तिङन्तावली ?चप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचपति चपतः चपन्ति
मध्यमचपसि चपथः चपथ
उत्तमचपामि चपावः चपामः


आत्मनेपदेएकद्विबहु
प्रथमचपते चपेते चपन्ते
मध्यमचपसे चपेथे चपध्वे
उत्तमचपे चपावहे चपामहे


कर्मणिएकद्विबहु
प्रथमचप्यते चप्येते चप्यन्ते
मध्यमचप्यसे चप्येथे चप्यध्वे
उत्तमचप्ये चप्यावहे चप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचपत् अचपताम् अचपन्
मध्यमअचपः अचपतम् अचपत
उत्तमअचपम् अचपाव अचपाम


आत्मनेपदेएकद्विबहु
प्रथमअचपत अचपेताम् अचपन्त
मध्यमअचपथाः अचपेथाम् अचपध्वम्
उत्तमअचपे अचपावहि अचपामहि


कर्मणिएकद्विबहु
प्रथमअचप्यत अचप्येताम् अचप्यन्त
मध्यमअचप्यथाः अचप्येथाम् अचप्यध्वम्
उत्तमअचप्ये अचप्यावहि अचप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचपेत् चपेताम् चपेयुः
मध्यमचपेः चपेतम् चपेत
उत्तमचपेयम् चपेव चपेम


आत्मनेपदेएकद्विबहु
प्रथमचपेत चपेयाताम् चपेरन्
मध्यमचपेथाः चपेयाथाम् चपेध्वम्
उत्तमचपेय चपेवहि चपेमहि


कर्मणिएकद्विबहु
प्रथमचप्येत चप्येयाताम् चप्येरन्
मध्यमचप्येथाः चप्येयाथाम् चप्येध्वम्
उत्तमचप्येय चप्येवहि चप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचपतु चपताम् चपन्तु
मध्यमचप चपतम् चपत
उत्तमचपानि चपाव चपाम


आत्मनेपदेएकद्विबहु
प्रथमचपताम् चपेताम् चपन्ताम्
मध्यमचपस्व चपेथाम् चपध्वम्
उत्तमचपै चपावहै चपामहै


कर्मणिएकद्विबहु
प्रथमचप्यताम् चप्येताम् चप्यन्ताम्
मध्यमचप्यस्व चप्येथाम् चप्यध्वम्
उत्तमचप्यै चप्यावहै चप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचपिष्यति चपिष्यतः चपिष्यन्ति
मध्यमचपिष्यसि चपिष्यथः चपिष्यथ
उत्तमचपिष्यामि चपिष्यावः चपिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचपिष्यते चपिष्येते चपिष्यन्ते
मध्यमचपिष्यसे चपिष्येथे चपिष्यध्वे
उत्तमचपिष्ये चपिष्यावहे चपिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचपिता चपितारौ चपितारः
मध्यमचपितासि चपितास्थः चपितास्थ
उत्तमचपितास्मि चपितास्वः चपितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचचाप चेपतुः चेपुः
मध्यमचेपिथ चचप्थ चेपथुः चेप
उत्तमचचाप चचप चेपिव चेपिम


आत्मनेपदेएकद्विबहु
प्रथमचेपे चेपाते चेपिरे
मध्यमचेपिषे चेपाथे चेपिध्वे
उत्तमचेपे चेपिवहे चेपिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचप्यात् चप्यास्ताम् चप्यासुः
मध्यमचप्याः चप्यास्तम् चप्यास्त
उत्तमचप्यासम् चप्यास्व चप्यास्म

कृदन्त

क्त
चप्त m. n. चप्ता f.

क्तवतु
चप्तवत् m. n. चप्तवती f.

शतृ
चपत् m. n. चपन्ती f.

शानच्
चपमान m. n. चपमाना f.

शानच् कर्मणि
चप्यमान m. n. चप्यमाना f.

लुडादेश पर
चपिष्यत् m. n. चपिष्यन्ती f.

लुडादेश आत्म
चपिष्यमाण m. n. चपिष्यमाणा f.

तव्य
चपितव्य m. n. चपितव्या f.

यत्
चप्य m. n. चप्या f.

अनीयर्
चपनीय m. n. चपनीया f.

लिडादेश पर
चेपिवस् m. n. चेपुषी f.

लिडादेश आत्म
चेपान m. n. चेपाना f.

अव्यय

तुमुन्
चपितुम्

क्त्वा
चप्त्वा

ल्यप्
॰चप्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria