तिङन्तावली ?चप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचपयति चपयतः चपयन्ति
मध्यमचपयसि चपयथः चपयथ
उत्तमचपयामि चपयावः चपयामः


आत्मनेपदेएकद्विबहु
प्रथमचपयते चपयेते चपयन्ते
मध्यमचपयसे चपयेथे चपयध्वे
उत्तमचपये चपयावहे चपयामहे


कर्मणिएकद्विबहु
प्रथमचप्यते चप्येते चप्यन्ते
मध्यमचप्यसे चप्येथे चप्यध्वे
उत्तमचप्ये चप्यावहे चप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचपयत् अचपयताम् अचपयन्
मध्यमअचपयः अचपयतम् अचपयत
उत्तमअचपयम् अचपयाव अचपयाम


आत्मनेपदेएकद्विबहु
प्रथमअचपयत अचपयेताम् अचपयन्त
मध्यमअचपयथाः अचपयेथाम् अचपयध्वम्
उत्तमअचपये अचपयावहि अचपयामहि


कर्मणिएकद्विबहु
प्रथमअचप्यत अचप्येताम् अचप्यन्त
मध्यमअचप्यथाः अचप्येथाम् अचप्यध्वम्
उत्तमअचप्ये अचप्यावहि अचप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचपयेत् चपयेताम् चपयेयुः
मध्यमचपयेः चपयेतम् चपयेत
उत्तमचपयेयम् चपयेव चपयेम


आत्मनेपदेएकद्विबहु
प्रथमचपयेत चपयेयाताम् चपयेरन्
मध्यमचपयेथाः चपयेयाथाम् चपयेध्वम्
उत्तमचपयेय चपयेवहि चपयेमहि


कर्मणिएकद्विबहु
प्रथमचप्येत चप्येयाताम् चप्येरन्
मध्यमचप्येथाः चप्येयाथाम् चप्येध्वम्
उत्तमचप्येय चप्येवहि चप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचपयतु चपयताम् चपयन्तु
मध्यमचपय चपयतम् चपयत
उत्तमचपयानि चपयाव चपयाम


आत्मनेपदेएकद्विबहु
प्रथमचपयताम् चपयेताम् चपयन्ताम्
मध्यमचपयस्व चपयेथाम् चपयध्वम्
उत्तमचपयै चपयावहै चपयामहै


कर्मणिएकद्विबहु
प्रथमचप्यताम् चप्येताम् चप्यन्ताम्
मध्यमचप्यस्व चप्येथाम् चप्यध्वम्
उत्तमचप्यै चप्यावहै चप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचपयिष्यति चपयिष्यतः चपयिष्यन्ति
मध्यमचपयिष्यसि चपयिष्यथः चपयिष्यथ
उत्तमचपयिष्यामि चपयिष्यावः चपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचपयिष्यते चपयिष्येते चपयिष्यन्ते
मध्यमचपयिष्यसे चपयिष्येथे चपयिष्यध्वे
उत्तमचपयिष्ये चपयिष्यावहे चपयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचपयिता चपयितारौ चपयितारः
मध्यमचपयितासि चपयितास्थः चपयितास्थ
उत्तमचपयितास्मि चपयितास्वः चपयितास्मः

कृदन्त

क्त
चपित m. n. चपिता f.

क्तवतु
चपितवत् m. n. चपितवती f.

शतृ
चपयत् m. n. चपयन्ती f.

शानच्
चपयमान m. n. चपयमाना f.

शानच् कर्मणि
चप्यमान m. n. चप्यमाना f.

लुडादेश पर
चपयिष्यत् m. n. चपयिष्यन्ती f.

लुडादेश आत्म
चपयिष्यमाण m. n. चपयिष्यमाणा f.

तव्य
चपयितव्य m. n. चपयितव्या f.

यत्
चप्य m. n. चप्या f.

अनीयर्
चपनीय m. n. चपनीया f.

अव्यय

तुमुन्
चपयितुम्

क्त्वा
चपयित्वा

ल्यप्
॰चपय्य

लिट्
चपयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria