तिङन्तावली ?चन्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचनति चनतः चनन्ति
मध्यमचनसि चनथः चनथ
उत्तमचनामि चनावः चनामः


आत्मनेपदेएकद्विबहु
प्रथमचनते चनेते चनन्ते
मध्यमचनसे चनेथे चनध्वे
उत्तमचने चनावहे चनामहे


कर्मणिएकद्विबहु
प्रथमचन्यते चन्येते चन्यन्ते
मध्यमचन्यसे चन्येथे चन्यध्वे
उत्तमचन्ये चन्यावहे चन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचनत् अचनताम् अचनन्
मध्यमअचनः अचनतम् अचनत
उत्तमअचनम् अचनाव अचनाम


आत्मनेपदेएकद्विबहु
प्रथमअचनत अचनेताम् अचनन्त
मध्यमअचनथाः अचनेथाम् अचनध्वम्
उत्तमअचने अचनावहि अचनामहि


कर्मणिएकद्विबहु
प्रथमअचन्यत अचन्येताम् अचन्यन्त
मध्यमअचन्यथाः अचन्येथाम् अचन्यध्वम्
उत्तमअचन्ये अचन्यावहि अचन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचनेत् चनेताम् चनेयुः
मध्यमचनेः चनेतम् चनेत
उत्तमचनेयम् चनेव चनेम


आत्मनेपदेएकद्विबहु
प्रथमचनेत चनेयाताम् चनेरन्
मध्यमचनेथाः चनेयाथाम् चनेध्वम्
उत्तमचनेय चनेवहि चनेमहि


कर्मणिएकद्विबहु
प्रथमचन्येत चन्येयाताम् चन्येरन्
मध्यमचन्येथाः चन्येयाथाम् चन्येध्वम्
उत्तमचन्येय चन्येवहि चन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचनतु चनताम् चनन्तु
मध्यमचन चनतम् चनत
उत्तमचनानि चनाव चनाम


आत्मनेपदेएकद्विबहु
प्रथमचनताम् चनेताम् चनन्ताम्
मध्यमचनस्व चनेथाम् चनध्वम्
उत्तमचनै चनावहै चनामहै


कर्मणिएकद्विबहु
प्रथमचन्यताम् चन्येताम् चन्यन्ताम्
मध्यमचन्यस्व चन्येथाम् चन्यध्वम्
उत्तमचन्यै चन्यावहै चन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचनिष्यति चनिष्यतः चनिष्यन्ति
मध्यमचनिष्यसि चनिष्यथः चनिष्यथ
उत्तमचनिष्यामि चनिष्यावः चनिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचनिष्यते चनिष्येते चनिष्यन्ते
मध्यमचनिष्यसे चनिष्येथे चनिष्यध्वे
उत्तमचनिष्ये चनिष्यावहे चनिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचनिता चनितारौ चनितारः
मध्यमचनितासि चनितास्थः चनितास्थ
उत्तमचनितास्मि चनितास्वः चनितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचचान चेनतुः चेनुः
मध्यमचेनिथ चचन्थ चेनथुः चेन
उत्तमचचान चचन चेनिव चेनिम


आत्मनेपदेएकद्विबहु
प्रथमचेने चेनाते चेनिरे
मध्यमचेनिषे चेनाथे चेनिध्वे
उत्तमचेने चेनिवहे चेनिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचन्यात् चन्यास्ताम् चन्यासुः
मध्यमचन्याः चन्यास्तम् चन्यास्त
उत्तमचन्यासम् चन्यास्व चन्यास्म

कृदन्त

क्त
चन्त m. n. चन्ता f.

क्तवतु
चन्तवत् m. n. चन्तवती f.

शतृ
चनत् m. n. चनन्ती f.

शानच्
चनमान m. n. चनमाना f.

शानच् कर्मणि
चन्यमान m. n. चन्यमाना f.

लुडादेश पर
चनिष्यत् m. n. चनिष्यन्ती f.

लुडादेश आत्म
चनिष्यमाण m. n. चनिष्यमाणा f.

तव्य
चनितव्य m. n. चनितव्या f.

यत्
चान्य m. n. चान्या f.

अनीयर्
चननीय m. n. चननीया f.

लिडादेश पर
चेनिवस् m. n. चेनुषी f.

लिडादेश आत्म
चेनान m. n. चेनाना f.

अव्यय

तुमुन्
चनितुम्

क्त्वा
चन्त्वा

ल्यप्
॰चन्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria