तिङन्तावली चम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचामति चमति चामतः चमतः चामन्ति चमन्ति
मध्यमचामसि चमसि चामथः चमथः चामथ चमथ
उत्तमचामामि चमामि चामावः चमावः चामामः चमामः


कर्मणिएकद्विबहु
प्रथमचम्यते चम्येते चम्यन्ते
मध्यमचम्यसे चम्येथे चम्यध्वे
उत्तमचम्ये चम्यावहे चम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचामत् अचमत् अचामताम् अचमताम् अचामन् अचमन्
मध्यमअचामः अचमः अचामतम् अचमतम् अचामत अचमत
उत्तमअचामम् अचमम् अचामाव अचमाव अचामाम अचमाम


कर्मणिएकद्विबहु
प्रथमअचम्यत अचम्येताम् अचम्यन्त
मध्यमअचम्यथाः अचम्येथाम् अचम्यध्वम्
उत्तमअचम्ये अचम्यावहि अचम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचामेत् चमेत् चामेताम् चमेताम् चामेयुः चमेयुः
मध्यमचामेः चमेः चामेतम् चमेतम् चामेत चमेत
उत्तमचामेयम् चमेयम् चामेव चमेव चामेम चमेम


कर्मणिएकद्विबहु
प्रथमचम्येत चम्येयाताम् चम्येरन्
मध्यमचम्येथाः चम्येयाथाम् चम्येध्वम्
उत्तमचम्येय चम्येवहि चम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचामतु चमतु चामताम् चमताम् चामन्तु चमन्तु
मध्यमचाम चम चामतम् चमतम् चामत चमत
उत्तमचामानि चमानि चामाव चमाव चामाम चमाम


कर्मणिएकद्विबहु
प्रथमचम्यताम् चम्येताम् चम्यन्ताम्
मध्यमचम्यस्व चम्येथाम् चम्यध्वम्
उत्तमचम्यै चम्यावहै चम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचमिष्यति चमिष्यतः चमिष्यन्ति
मध्यमचमिष्यसि चमिष्यथः चमिष्यथ
उत्तमचमिष्यामि चमिष्यावः चमिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमचमिता चमितारौ चमितारः
मध्यमचमितासि चमितास्थः चमितास्थ
उत्तमचमितास्मि चमितास्वः चमितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचचाम चेमतुः चेमुः
मध्यमचेमिथ चचन्थ चेमथुः चेम
उत्तमचचाम चचम चेमिव चेमिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचम्यात् चम्यास्ताम् चम्यासुः
मध्यमचम्याः चम्यास्तम् चम्यास्त
उत्तमचम्यासम् चम्यास्व चम्यास्म

कृदन्त

क्त
चान्त m. n. चान्ता f.

क्तवतु
चान्तवत् m. n. चान्तवती f.

शतृ
चामत् m. n. चामन्ती f.

शतृ
चमत् m. n. चमन्ती f.

शानच् कर्मणि
चम्यमान m. n. चम्यमाना f.

लुडादेश पर
चमिष्यत् m. n. चमिष्यन्ती f.

तव्य
चमितव्य m. n. चमितव्या f.

यत्
चम्य m. n. चम्या f.

अनीयर्
चमनीय m. n. चमनीया f.

लिडादेश पर
चेमिवस् m. n. चेमुषी f.

अव्यय

तुमुन्
चमितुम्

क्त्वा
चान्त्वा

क्त्वा
चमित्वा

ल्यप्
॰चम्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria