तिङन्तावली चल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचलति चलतः चलन्ति
मध्यमचलसि चलथः चलथ
उत्तमचलामि चलावः चलामः


कर्मणिएकद्विबहु
प्रथमचल्यते चल्येते चल्यन्ते
मध्यमचल्यसे चल्येथे चल्यध्वे
उत्तमचल्ये चल्यावहे चल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचलत् अचलताम् अचलन्
मध्यमअचलः अचलतम् अचलत
उत्तमअचलम् अचलाव अचलाम


कर्मणिएकद्विबहु
प्रथमअचल्यत अचल्येताम् अचल्यन्त
मध्यमअचल्यथाः अचल्येथाम् अचल्यध्वम्
उत्तमअचल्ये अचल्यावहि अचल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचलेत् चलेताम् चलेयुः
मध्यमचलेः चलेतम् चलेत
उत्तमचलेयम् चलेव चलेम


कर्मणिएकद्विबहु
प्रथमचल्येत चल्येयाताम् चल्येरन्
मध्यमचल्येथाः चल्येयाथाम् चल्येध्वम्
उत्तमचल्येय चल्येवहि चल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचलतु चलताम् चलन्तु
मध्यमचल चलतम् चलत
उत्तमचलानि चलाव चलाम


कर्मणिएकद्विबहु
प्रथमचल्यताम् चल्येताम् चल्यन्ताम्
मध्यमचल्यस्व चल्येथाम् चल्यध्वम्
उत्तमचल्यै चल्यावहै चल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचलिष्यति चलिष्यतः चलिष्यन्ति
मध्यमचलिष्यसि चलिष्यथः चलिष्यथ
उत्तमचलिष्यामि चलिष्यावः चलिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमचलिता चलितारौ चलितारः
मध्यमचलितासि चलितास्थः चलितास्थ
उत्तमचलितास्मि चलितास्वः चलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचचाल चेलतुः चेलुः
मध्यमचेलिथ चचल्थ चेलथुः चेल
उत्तमचचाल चचल चेलिव चेलिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचल्यात् चल्यास्ताम् चल्यासुः
मध्यमचल्याः चल्यास्तम् चल्यास्त
उत्तमचल्यासम् चल्यास्व चल्यास्म

कृदन्त

क्त
चलित m. n. चलिता f.

क्तवतु
चलितवत् m. n. चलितवती f.

शतृ
चलत् m. n. चलन्ती f.

शानच् कर्मणि
चल्यमान m. n. चल्यमाना f.

लुडादेश पर
चलिष्यत् m. n. चलिष्यन्ती f.

तव्य
चलितव्य m. n. चलितव्या f.

यत्
चाल्य m. n. चाल्या f.

अनीयर्
चलनीय m. n. चलनीया f.

लिडादेश पर
चेलिवस् m. n. चेलुषी f.

अव्यय

तुमुन्
चलितुम्

क्त्वा
चलित्वा

ल्यप्
॰चल्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमचालयति चालयतः चालयन्ति
मध्यमचालयसि चालयथः चालयथ
उत्तमचालयामि चालयावः चालयामः


आत्मनेपदेएकद्विबहु
प्रथमचालयते चालयेते चालयन्ते
मध्यमचालयसे चालयेथे चालयध्वे
उत्तमचालये चालयावहे चालयामहे


कर्मणिएकद्विबहु
प्रथमचाल्यते चाल्येते चाल्यन्ते
मध्यमचाल्यसे चाल्येथे चाल्यध्वे
उत्तमचाल्ये चाल्यावहे चाल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचालयत् अचालयताम् अचालयन्
मध्यमअचालयः अचालयतम् अचालयत
उत्तमअचालयम् अचालयाव अचालयाम


आत्मनेपदेएकद्विबहु
प्रथमअचालयत अचालयेताम् अचालयन्त
मध्यमअचालयथाः अचालयेथाम् अचालयध्वम्
उत्तमअचालये अचालयावहि अचालयामहि


कर्मणिएकद्विबहु
प्रथमअचाल्यत अचाल्येताम् अचाल्यन्त
मध्यमअचाल्यथाः अचाल्येथाम् अचाल्यध्वम्
उत्तमअचाल्ये अचाल्यावहि अचाल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचालयेत् चालयेताम् चालयेयुः
मध्यमचालयेः चालयेतम् चालयेत
उत्तमचालयेयम् चालयेव चालयेम


आत्मनेपदेएकद्विबहु
प्रथमचालयेत चालयेयाताम् चालयेरन्
मध्यमचालयेथाः चालयेयाथाम् चालयेध्वम्
उत्तमचालयेय चालयेवहि चालयेमहि


कर्मणिएकद्विबहु
प्रथमचाल्येत चाल्येयाताम् चाल्येरन्
मध्यमचाल्येथाः चाल्येयाथाम् चाल्येध्वम्
उत्तमचाल्येय चाल्येवहि चाल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचालयतु चालयताम् चालयन्तु
मध्यमचालय चालयतम् चालयत
उत्तमचालयानि चालयाव चालयाम


आत्मनेपदेएकद्विबहु
प्रथमचालयताम् चालयेताम् चालयन्ताम्
मध्यमचालयस्व चालयेथाम् चालयध्वम्
उत्तमचालयै चालयावहै चालयामहै


कर्मणिएकद्विबहु
प्रथमचाल्यताम् चाल्येताम् चाल्यन्ताम्
मध्यमचाल्यस्व चाल्येथाम् चाल्यध्वम्
उत्तमचाल्यै चाल्यावहै चाल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचालयिष्यति चालयिष्यतः चालयिष्यन्ति
मध्यमचालयिष्यसि चालयिष्यथः चालयिष्यथ
उत्तमचालयिष्यामि चालयिष्यावः चालयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचालयिष्यते चालयिष्येते चालयिष्यन्ते
मध्यमचालयिष्यसे चालयिष्येथे चालयिष्यध्वे
उत्तमचालयिष्ये चालयिष्यावहे चालयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचालयिता चालयितारौ चालयितारः
मध्यमचालयितासि चालयितास्थः चालयितास्थ
उत्तमचालयितास्मि चालयितास्वः चालयितास्मः

कृदन्त

क्त
चालित m. n. चालिता f.

क्तवतु
चालितवत् m. n. चालितवती f.

शतृ
चालयत् m. n. चालयन्ती f.

शानच्
चालयमान m. n. चालयमाना f.

शानच् कर्मणि
चाल्यमान m. n. चाल्यमाना f.

लुडादेश पर
चालयिष्यत् m. n. चालयिष्यन्ती f.

लुडादेश आत्म
चालयिष्यमाण m. n. चालयिष्यमाणा f.

यत्
चाल्य m. n. चाल्या f.

अनीयर्
चालनीय m. n. चालनीया f.

तव्य
चालयितव्य m. n. चालयितव्या f.

अव्यय

तुमुन्
चालयितुम्

क्त्वा
चालयित्वा

ल्यप्
॰चाल्य

लिट्
चालयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमचञ्चल्यते चञ्चल्येते चञ्चल्यन्ते
मध्यमचञ्चल्यसे चञ्चल्येथे चञ्चल्यध्वे
उत्तमचञ्चल्ये चञ्चल्यावहे चञ्चल्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअचञ्चल्यत अचञ्चल्येताम् अचञ्चल्यन्त
मध्यमअचञ्चल्यथाः अचञ्चल्येथाम् अचञ्चल्यध्वम्
उत्तमअचञ्चल्ये अचञ्चल्यावहि अचञ्चल्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमचञ्चल्येत चञ्चल्येयाताम् चञ्चल्येरन्
मध्यमचञ्चल्येथाः चञ्चल्येयाथाम् चञ्चल्येध्वम्
उत्तमचञ्चल्येय चञ्चल्येवहि चञ्चल्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमचञ्चल्यताम् चञ्चल्येताम् चञ्चल्यन्ताम्
मध्यमचञ्चल्यस्व चञ्चल्येथाम् चञ्चल्यध्वम्
उत्तमचञ्चल्यै चञ्चल्यावहै चञ्चल्यामहै

कृदन्त

शानच्
चञ्चल्यमान m. n. चञ्चल्यमाना f.

अव्यय

लिट्
चञ्चल्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria