Conjugation tables of cal

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcalāmi calāvaḥ calāmaḥ
Secondcalasi calathaḥ calatha
Thirdcalati calataḥ calanti


PassiveSingularDualPlural
Firstcalye calyāvahe calyāmahe
Secondcalyase calyethe calyadhve
Thirdcalyate calyete calyante


Imperfect

ActiveSingularDualPlural
Firstacalam acalāva acalāma
Secondacalaḥ acalatam acalata
Thirdacalat acalatām acalan


PassiveSingularDualPlural
Firstacalye acalyāvahi acalyāmahi
Secondacalyathāḥ acalyethām acalyadhvam
Thirdacalyata acalyetām acalyanta


Optative

ActiveSingularDualPlural
Firstcaleyam caleva calema
Secondcaleḥ caletam caleta
Thirdcalet caletām caleyuḥ


PassiveSingularDualPlural
Firstcalyeya calyevahi calyemahi
Secondcalyethāḥ calyeyāthām calyedhvam
Thirdcalyeta calyeyātām calyeran


Imperative

ActiveSingularDualPlural
Firstcalāni calāva calāma
Secondcala calatam calata
Thirdcalatu calatām calantu


PassiveSingularDualPlural
Firstcalyai calyāvahai calyāmahai
Secondcalyasva calyethām calyadhvam
Thirdcalyatām calyetām calyantām


Future

ActiveSingularDualPlural
Firstcaliṣyāmi caliṣyāvaḥ caliṣyāmaḥ
Secondcaliṣyasi caliṣyathaḥ caliṣyatha
Thirdcaliṣyati caliṣyataḥ caliṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstcalitāsmi calitāsvaḥ calitāsmaḥ
Secondcalitāsi calitāsthaḥ calitāstha
Thirdcalitā calitārau calitāraḥ


Perfect

ActiveSingularDualPlural
Firstcacāla cacala celiva celima
Secondcelitha cacaltha celathuḥ cela
Thirdcacāla celatuḥ celuḥ


Benedictive

ActiveSingularDualPlural
Firstcalyāsam calyāsva calyāsma
Secondcalyāḥ calyāstam calyāsta
Thirdcalyāt calyāstām calyāsuḥ

Participles

Past Passive Participle
calita m. n. calitā f.

Past Active Participle
calitavat m. n. calitavatī f.

Present Active Participle
calat m. n. calantī f.

Present Passive Participle
calyamāna m. n. calyamānā f.

Future Active Participle
caliṣyat m. n. caliṣyantī f.

Future Passive Participle
calitavya m. n. calitavyā f.

Future Passive Participle
cālya m. n. cālyā f.

Future Passive Participle
calanīya m. n. calanīyā f.

Perfect Active Participle
celivas m. n. celuṣī f.

Indeclinable forms

Infinitive
calitum

Absolutive
calitvā

Absolutive
-calya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstcālayāmi cālayāvaḥ cālayāmaḥ
Secondcālayasi cālayathaḥ cālayatha
Thirdcālayati cālayataḥ cālayanti


MiddleSingularDualPlural
Firstcālaye cālayāvahe cālayāmahe
Secondcālayase cālayethe cālayadhve
Thirdcālayate cālayete cālayante


PassiveSingularDualPlural
Firstcālye cālyāvahe cālyāmahe
Secondcālyase cālyethe cālyadhve
Thirdcālyate cālyete cālyante


Imperfect

ActiveSingularDualPlural
Firstacālayam acālayāva acālayāma
Secondacālayaḥ acālayatam acālayata
Thirdacālayat acālayatām acālayan


MiddleSingularDualPlural
Firstacālaye acālayāvahi acālayāmahi
Secondacālayathāḥ acālayethām acālayadhvam
Thirdacālayata acālayetām acālayanta


PassiveSingularDualPlural
Firstacālye acālyāvahi acālyāmahi
Secondacālyathāḥ acālyethām acālyadhvam
Thirdacālyata acālyetām acālyanta


Optative

ActiveSingularDualPlural
Firstcālayeyam cālayeva cālayema
Secondcālayeḥ cālayetam cālayeta
Thirdcālayet cālayetām cālayeyuḥ


MiddleSingularDualPlural
Firstcālayeya cālayevahi cālayemahi
Secondcālayethāḥ cālayeyāthām cālayedhvam
Thirdcālayeta cālayeyātām cālayeran


PassiveSingularDualPlural
Firstcālyeya cālyevahi cālyemahi
Secondcālyethāḥ cālyeyāthām cālyedhvam
Thirdcālyeta cālyeyātām cālyeran


Imperative

ActiveSingularDualPlural
Firstcālayāni cālayāva cālayāma
Secondcālaya cālayatam cālayata
Thirdcālayatu cālayatām cālayantu


MiddleSingularDualPlural
Firstcālayai cālayāvahai cālayāmahai
Secondcālayasva cālayethām cālayadhvam
Thirdcālayatām cālayetām cālayantām


PassiveSingularDualPlural
Firstcālyai cālyāvahai cālyāmahai
Secondcālyasva cālyethām cālyadhvam
Thirdcālyatām cālyetām cālyantām


Future

ActiveSingularDualPlural
Firstcālayiṣyāmi cālayiṣyāvaḥ cālayiṣyāmaḥ
Secondcālayiṣyasi cālayiṣyathaḥ cālayiṣyatha
Thirdcālayiṣyati cālayiṣyataḥ cālayiṣyanti


MiddleSingularDualPlural
Firstcālayiṣye cālayiṣyāvahe cālayiṣyāmahe
Secondcālayiṣyase cālayiṣyethe cālayiṣyadhve
Thirdcālayiṣyate cālayiṣyete cālayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcālayitāsmi cālayitāsvaḥ cālayitāsmaḥ
Secondcālayitāsi cālayitāsthaḥ cālayitāstha
Thirdcālayitā cālayitārau cālayitāraḥ

Participles

Past Passive Participle
cālita m. n. cālitā f.

Past Active Participle
cālitavat m. n. cālitavatī f.

Present Active Participle
cālayat m. n. cālayantī f.

Present Middle Participle
cālayamāna m. n. cālayamānā f.

Present Passive Participle
cālyamāna m. n. cālyamānā f.

Future Active Participle
cālayiṣyat m. n. cālayiṣyantī f.

Future Middle Participle
cālayiṣyamāṇa m. n. cālayiṣyamāṇā f.

Future Passive Participle
cālya m. n. cālyā f.

Future Passive Participle
cālanīya m. n. cālanīyā f.

Future Passive Participle
cālayitavya m. n. cālayitavyā f.

Indeclinable forms

Infinitive
cālayitum

Absolutive
cālayitvā

Absolutive
-cālya

Periphrastic Perfect
cālayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstcañcalye cañcalyāvahe cañcalyāmahe
Secondcañcalyase cañcalyethe cañcalyadhve
Thirdcañcalyate cañcalyete cañcalyante


Imperfect

MiddleSingularDualPlural
Firstacañcalye acañcalyāvahi acañcalyāmahi
Secondacañcalyathāḥ acañcalyethām acañcalyadhvam
Thirdacañcalyata acañcalyetām acañcalyanta


Optative

MiddleSingularDualPlural
Firstcañcalyeya cañcalyevahi cañcalyemahi
Secondcañcalyethāḥ cañcalyeyāthām cañcalyedhvam
Thirdcañcalyeta cañcalyeyātām cañcalyeran


Imperative

MiddleSingularDualPlural
Firstcañcalyai cañcalyāvahai cañcalyāmahai
Secondcañcalyasva cañcalyethām cañcalyadhvam
Thirdcañcalyatām cañcalyetām cañcalyantām

Participles

Present Middle Participle
cañcalyamāna m. n. cañcalyamānā f.

Indeclinable forms

Periphrastic Perfect
cañcalyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria