तिङन्तावली चकास्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचकास्ति चकास्तः चकासति
मध्यमचकाःसि चकास्थः चकास्थ
उत्तमचकास्मि चकास्वः चकास्मः


कर्मणिएकद्विबहु
प्रथमचकास्यते चकास्येते चकास्यन्ते
मध्यमचकास्यसे चकास्येथे चकास्यध्वे
उत्तमचकास्ये चकास्यावहे चकास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचकात् अचकास्ताम् अचकासुः
मध्यमअचकाः अचकास्तम् अचकास्त
उत्तमअचकासम् अचकास्व अचकास्म


कर्मणिएकद्विबहु
प्रथमअचकास्यत अचकास्येताम् अचकास्यन्त
मध्यमअचकास्यथाः अचकास्येथाम् अचकास्यध्वम्
उत्तमअचकास्ये अचकास्यावहि अचकास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचकास्यात् चकास्याताम् चकास्युः
मध्यमचकास्याः चकास्यातम् चकास्यात
उत्तमचकास्याम् चकास्याव चकास्याम


कर्मणिएकद्विबहु
प्रथमचकास्येत चकास्येयाताम् चकास्येरन्
मध्यमचकास्येथाः चकास्येयाथाम् चकास्येध्वम्
उत्तमचकास्येय चकास्येवहि चकास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचकास्तु चकास्ताम् चकासतु
मध्यमचकाधि चकाद्वि चकास्तम् चकास्त
उत्तमचकासानि चकासाव चकासाम


कर्मणिएकद्विबहु
प्रथमचकास्यताम् चकास्येताम् चकास्यन्ताम्
मध्यमचकास्यस्व चकास्येथाम् चकास्यध्वम्
उत्तमचकास्यै चकास्यावहै चकास्यामहै


लुट्

परस्मैपदेएकद्विबहु
प्रथमचकासिता चकासितारौ चकासितारः
मध्यमचकासितासि चकासितास्थः चकासितास्थ
उत्तमचकासितास्मि चकासितास्वः चकासितास्मः


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचकास्यात् चकास्यास्ताम् चकास्यासुः
मध्यमचकास्याः चकास्यास्तम् चकास्यास्त
उत्तमचकास्यासम् चकास्यास्व चकास्यास्म

कृदन्त

क्त
चकास्त m. n. चकास्ता f.

क्तवतु
चकास्तवत् m. n. चकास्तवती f.

शतृ
चकासत् m. n. चकासती f.

शानच् कर्मणि
चकास्यमान m. n. चकास्यमाना f.

तव्य
चकासितव्य m. n. चकासितव्या f.

यत्
चकास्य m. n. चकास्या f.

अनीयर्
चकासनीय m. n. चकासनीया f.

अव्यय

तुमुन्
चकासितुम्

क्त्वा
चकास्त्वा

ल्यप्
॰चकास्य

लिट्
चकासाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria