तिङन्तावली
चक्ष्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चष्टि
चष्टः
चक्षन्ति
मध्यम
चक्षि
चष्ठः
चष्ठ
उत्तम
चक्ष्मि
चक्ष्वः
चक्ष्मः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चष्टे
चक्षाते
चक्षते
मध्यम
चक्षे
चक्षाथे
चड्ढ्वे
उत्तम
चक्षे
चक्ष्वहे
चक्ष्महे
कर्मणि
एक
द्वि
बहु
प्रथम
चक्ष्यते
चक्ष्येते
चक्ष्यन्ते
मध्यम
चक्ष्यसे
चक्ष्येथे
चक्ष्यध्वे
उत्तम
चक्ष्ये
चक्ष्यावहे
चक्ष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अचक्
अचष्टाम्
अचक्षन्
मध्यम
अचक्
अचष्टम्
अचष्ट
उत्तम
अचक्षम्
अचक्ष्व
अचक्ष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अचष्ट
अचक्षाताम्
अचक्षत
मध्यम
अचष्ठाः
अचक्षाथाम्
अचड्ढ्वम्
उत्तम
अचक्षि
अचक्ष्वहि
अचक्ष्महि
कर्मणि
एक
द्वि
बहु
प्रथम
अचक्ष्यत
अचक्ष्येताम्
अचक्ष्यन्त
मध्यम
अचक्ष्यथाः
अचक्ष्येथाम्
अचक्ष्यध्वम्
उत्तम
अचक्ष्ये
अचक्ष्यावहि
अचक्ष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चक्ष्यात्
चक्ष्याताम्
चक्ष्युः
मध्यम
चक्ष्याः
चक्ष्यातम्
चक्ष्यात
उत्तम
चक्ष्याम्
चक्ष्याव
चक्ष्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चक्षीत
चक्षीयाताम्
चक्षीरन्
मध्यम
चक्षीथाः
चक्षीयाथाम्
चक्षीध्वम्
उत्तम
चक्षीय
चक्षीवहि
चक्षीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
चक्ष्येत
चक्ष्येयाताम्
चक्ष्येरन्
मध्यम
चक्ष्येथाः
चक्ष्येयाथाम्
चक्ष्येध्वम्
उत्तम
चक्ष्येय
चक्ष्येवहि
चक्ष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चष्टु
चष्टाम्
चक्षन्तु
मध्यम
चड्ढि
चष्टम्
चष्ट
उत्तम
चक्षाणि
चक्षाव
चक्षाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चष्टाम्
चक्षाताम्
चक्षताम्
मध्यम
चक्ष्व
चक्षाथाम्
चड्ढ्वम्
उत्तम
चक्षै
चक्षावहै
चक्षामहै
कर्मणि
एक
द्वि
बहु
प्रथम
चक्ष्यताम्
चक्ष्येताम्
चक्ष्यन्ताम्
मध्यम
चक्ष्यस्व
चक्ष्येथाम्
चक्ष्यध्वम्
उत्तम
चक्ष्यै
चक्ष्यावहै
चक्ष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चक्षिष्यति
चक्षिष्यतः
चक्षिष्यन्ति
मध्यम
चक्षिष्यसि
चक्षिष्यथः
चक्षिष्यथ
उत्तम
चक्षिष्यामि
चक्षिष्यावः
चक्षिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चक्षिष्यते
चक्षिष्येते
चक्षिष्यन्ते
मध्यम
चक्षिष्यसे
चक्षिष्येथे
चक्षिष्यध्वे
उत्तम
चक्षिष्ये
चक्षिष्यावहे
चक्षिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चक्षिता
चक्षितारौ
चक्षितारः
मध्यम
चक्षितासि
चक्षितास्थः
चक्षितास्थ
उत्तम
चक्षितास्मि
चक्षितास्वः
चक्षितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चचक्ष
चचक्षतुः
चचक्षुः
मध्यम
चचक्षिथ
चचक्षथुः
चचक्ष
उत्तम
चचक्ष
चचक्षिव
चचक्षिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चचक्षे
चचक्षाते
चचक्षिरे
मध्यम
चचक्षिषे
चचक्षाथे
चचक्षिध्वे
उत्तम
चचक्षे
चचक्षिवहे
चचक्षिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चक्ष्यात्
चक्ष्यास्ताम्
चक्ष्यासुः
मध्यम
चक्ष्याः
चक्ष्यास्तम्
चक्ष्यास्त
उत्तम
चक्ष्यासम्
चक्ष्यास्व
चक्ष्यास्म
कृदन्त
क्त
चष्ट
m.
n.
चष्टा
f.
क्तवतु
चष्टवत्
m.
n.
चष्टवती
f.
शतृ
चक्षत्
m.
n.
चक्षती
f.
शानच्
चक्षाण
m.
n.
चक्षाणा
f.
शानच् कर्मणि
चक्ष्यमाण
m.
n.
चक्ष्यमाणा
f.
लुडादेश पर
चक्षिष्यत्
m.
n.
चक्षिष्यन्ती
f.
लुडादेश आत्म
चक्षिष्यमाण
m.
n.
चक्षिष्यमाणा
f.
तव्य
चक्षितव्य
m.
n.
चक्षितव्या
f.
यत्
चक्ष्य
m.
n.
चक्ष्या
f.
अनीयर्
चक्षणीय
m.
n.
चक्षणीया
f.
लिडादेश पर
चचक्ष्वस्
m.
n.
चचक्षुषी
f.
लिडादेश आत्म
चचक्षाण
m.
n.
चचक्षाणा
f.
अव्यय
तुमुन्
चष्टुम्
क्त्वा
चष्ट्वा
ल्यप्
॰चक्ष्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चक्षयति
चक्षयतः
चक्षयन्ति
मध्यम
चक्षयसि
चक्षयथः
चक्षयथ
उत्तम
चक्षयामि
चक्षयावः
चक्षयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चक्षयते
चक्षयेते
चक्षयन्ते
मध्यम
चक्षयसे
चक्षयेथे
चक्षयध्वे
उत्तम
चक्षये
चक्षयावहे
चक्षयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
चक्ष्यते
चक्ष्येते
चक्ष्यन्ते
मध्यम
चक्ष्यसे
चक्ष्येथे
चक्ष्यध्वे
उत्तम
चक्ष्ये
चक्ष्यावहे
चक्ष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अचक्षयत्
अचक्षयताम्
अचक्षयन्
मध्यम
अचक्षयः
अचक्षयतम्
अचक्षयत
उत्तम
अचक्षयम्
अचक्षयाव
अचक्षयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अचक्षयत
अचक्षयेताम्
अचक्षयन्त
मध्यम
अचक्षयथाः
अचक्षयेथाम्
अचक्षयध्वम्
उत्तम
अचक्षये
अचक्षयावहि
अचक्षयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अचक्ष्यत
अचक्ष्येताम्
अचक्ष्यन्त
मध्यम
अचक्ष्यथाः
अचक्ष्येथाम्
अचक्ष्यध्वम्
उत्तम
अचक्ष्ये
अचक्ष्यावहि
अचक्ष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चक्षयेत्
चक्षयेताम्
चक्षयेयुः
मध्यम
चक्षयेः
चक्षयेतम्
चक्षयेत
उत्तम
चक्षयेयम्
चक्षयेव
चक्षयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चक्षयेत
चक्षयेयाताम्
चक्षयेरन्
मध्यम
चक्षयेथाः
चक्षयेयाथाम्
चक्षयेध्वम्
उत्तम
चक्षयेय
चक्षयेवहि
चक्षयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
चक्ष्येत
चक्ष्येयाताम्
चक्ष्येरन्
मध्यम
चक्ष्येथाः
चक्ष्येयाथाम्
चक्ष्येध्वम्
उत्तम
चक्ष्येय
चक्ष्येवहि
चक्ष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चक्षयतु
चक्षयताम्
चक्षयन्तु
मध्यम
चक्षय
चक्षयतम्
चक्षयत
उत्तम
चक्षयाणि
चक्षयाव
चक्षयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चक्षयताम्
चक्षयेताम्
चक्षयन्ताम्
मध्यम
चक्षयस्व
चक्षयेथाम्
चक्षयध्वम्
उत्तम
चक्षयै
चक्षयावहै
चक्षयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
चक्ष्यताम्
चक्ष्येताम्
चक्ष्यन्ताम्
मध्यम
चक्ष्यस्व
चक्ष्येथाम्
चक्ष्यध्वम्
उत्तम
चक्ष्यै
चक्ष्यावहै
चक्ष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चक्षयिष्यति
चक्षयिष्यतः
चक्षयिष्यन्ति
मध्यम
चक्षयिष्यसि
चक्षयिष्यथः
चक्षयिष्यथ
उत्तम
चक्षयिष्यामि
चक्षयिष्यावः
चक्षयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चक्षयिष्यते
चक्षयिष्येते
चक्षयिष्यन्ते
मध्यम
चक्षयिष्यसे
चक्षयिष्येथे
चक्षयिष्यध्वे
उत्तम
चक्षयिष्ये
चक्षयिष्यावहे
चक्षयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चक्षयिता
चक्षयितारौ
चक्षयितारः
मध्यम
चक्षयितासि
चक्षयितास्थः
चक्षयितास्थ
उत्तम
चक्षयितास्मि
चक्षयितास्वः
चक्षयितास्मः
कृदन्त
क्त
चक्षित
m.
n.
चक्षिता
f.
क्तवतु
चक्षितवत्
m.
n.
चक्षितवती
f.
शतृ
चक्षयत्
m.
n.
चक्षयन्ती
f.
शानच्
चक्षयमाण
m.
n.
चक्षयमाणा
f.
शानच् कर्मणि
चक्ष्यमाण
m.
n.
चक्ष्यमाणा
f.
लुडादेश पर
चक्षयिष्यत्
m.
n.
चक्षयिष्यन्ती
f.
लुडादेश आत्म
चक्षयिष्यमाण
m.
n.
चक्षयिष्यमाणा
f.
यत्
चक्ष्य
m.
n.
चक्ष्या
f.
अनीयर्
चक्षणीय
m.
n.
चक्षणीया
f.
तव्य
चक्षयितव्य
m.
n.
चक्षयितव्या
f.
अव्यय
तुमुन्
चक्षयितुम्
क्त्वा
चक्षयित्वा
ल्यप्
॰चक्ष्य
लिट्
चक्षयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024