तिङन्तावली ?चह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचहयति चहयतः चहयन्ति
मध्यमचहयसि चहयथः चहयथ
उत्तमचहयामि चहयावः चहयामः


आत्मनेपदेएकद्विबहु
प्रथमचहयते चहयेते चहयन्ते
मध्यमचहयसे चहयेथे चहयध्वे
उत्तमचहये चहयावहे चहयामहे


कर्मणिएकद्विबहु
प्रथमचह्यते चह्येते चह्यन्ते
मध्यमचह्यसे चह्येथे चह्यध्वे
उत्तमचह्ये चह्यावहे चह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचहयत् अचहयताम् अचहयन्
मध्यमअचहयः अचहयतम् अचहयत
उत्तमअचहयम् अचहयाव अचहयाम


आत्मनेपदेएकद्विबहु
प्रथमअचहयत अचहयेताम् अचहयन्त
मध्यमअचहयथाः अचहयेथाम् अचहयध्वम्
उत्तमअचहये अचहयावहि अचहयामहि


कर्मणिएकद्विबहु
प्रथमअचह्यत अचह्येताम् अचह्यन्त
मध्यमअचह्यथाः अचह्येथाम् अचह्यध्वम्
उत्तमअचह्ये अचह्यावहि अचह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचहयेत् चहयेताम् चहयेयुः
मध्यमचहयेः चहयेतम् चहयेत
उत्तमचहयेयम् चहयेव चहयेम


आत्मनेपदेएकद्विबहु
प्रथमचहयेत चहयेयाताम् चहयेरन्
मध्यमचहयेथाः चहयेयाथाम् चहयेध्वम्
उत्तमचहयेय चहयेवहि चहयेमहि


कर्मणिएकद्विबहु
प्रथमचह्येत चह्येयाताम् चह्येरन्
मध्यमचह्येथाः चह्येयाथाम् चह्येध्वम्
उत्तमचह्येय चह्येवहि चह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचहयतु चहयताम् चहयन्तु
मध्यमचहय चहयतम् चहयत
उत्तमचहयानि चहयाव चहयाम


आत्मनेपदेएकद्विबहु
प्रथमचहयताम् चहयेताम् चहयन्ताम्
मध्यमचहयस्व चहयेथाम् चहयध्वम्
उत्तमचहयै चहयावहै चहयामहै


कर्मणिएकद्विबहु
प्रथमचह्यताम् चह्येताम् चह्यन्ताम्
मध्यमचह्यस्व चह्येथाम् चह्यध्वम्
उत्तमचह्यै चह्यावहै चह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचहयिष्यति चहयिष्यतः चहयिष्यन्ति
मध्यमचहयिष्यसि चहयिष्यथः चहयिष्यथ
उत्तमचहयिष्यामि चहयिष्यावः चहयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचहयिष्यते चहयिष्येते चहयिष्यन्ते
मध्यमचहयिष्यसे चहयिष्येथे चहयिष्यध्वे
उत्तमचहयिष्ये चहयिष्यावहे चहयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचहयिता चहयितारौ चहयितारः
मध्यमचहयितासि चहयितास्थः चहयितास्थ
उत्तमचहयितास्मि चहयितास्वः चहयितास्मः

कृदन्त

क्त
चहित m. n. चहिता f.

क्तवतु
चहितवत् m. n. चहितवती f.

शतृ
चहयत् m. n. चहयन्ती f.

शानच्
चहयमान m. n. चहयमाना f.

शानच् कर्मणि
चह्यमान m. n. चह्यमाना f.

लुडादेश पर
चहयिष्यत् m. n. चहयिष्यन्ती f.

लुडादेश आत्म
चहयिष्यमाण m. n. चहयिष्यमाणा f.

तव्य
चहयितव्य m. n. चहयितव्या f.

यत्
चह्य m. n. चह्या f.

अनीयर्
चहनीय m. n. चहनीया f.

अव्यय

तुमुन्
चहयितुम्

क्त्वा
चहयित्वा

ल्यप्
॰चहय्य

लिट्
चहयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria