तिङन्तावली ?चघ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचघ्नोति चघ्नुतः चघ्नुवन्ति
मध्यमचघ्नोषि चघ्नुथः चघ्नुथ
उत्तमचघ्नोमि चघ्नुवः चघ्नुमः


आत्मनेपदेएकद्विबहु
प्रथमचघ्नुते चघ्नुवाते चघ्नुवते
मध्यमचघ्नुषे चघ्नुवाथे चघ्नुध्वे
उत्तमचघ्नुवे चघ्नुवहे चघ्नुमहे


कर्मणिएकद्विबहु
प्रथमचघ्यते चघ्येते चघ्यन्ते
मध्यमचघ्यसे चघ्येथे चघ्यध्वे
उत्तमचघ्ये चघ्यावहे चघ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचघ्नोत् अचघ्नुताम् अचघ्नुवन्
मध्यमअचघ्नोः अचघ्नुतम् अचघ्नुत
उत्तमअचघ्नवम् अचघ्नुव अचघ्नुम


आत्मनेपदेएकद्विबहु
प्रथमअचघ्नुत अचघ्नुवाताम् अचघ्नुवत
मध्यमअचघ्नुथाः अचघ्नुवाथाम् अचघ्नुध्वम्
उत्तमअचघ्नुवि अचघ्नुवहि अचघ्नुमहि


कर्मणिएकद्विबहु
प्रथमअचघ्यत अचघ्येताम् अचघ्यन्त
मध्यमअचघ्यथाः अचघ्येथाम् अचघ्यध्वम्
उत्तमअचघ्ये अचघ्यावहि अचघ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचघ्नुयात् चघ्नुयाताम् चघ्नुयुः
मध्यमचघ्नुयाः चघ्नुयातम् चघ्नुयात
उत्तमचघ्नुयाम् चघ्नुयाव चघ्नुयाम


आत्मनेपदेएकद्विबहु
प्रथमचघ्नुवीत चघ्नुवीयाताम् चघ्नुवीरन्
मध्यमचघ्नुवीथाः चघ्नुवीयाथाम् चघ्नुवीध्वम्
उत्तमचघ्नुवीय चघ्नुवीवहि चघ्नुवीमहि


कर्मणिएकद्विबहु
प्रथमचघ्येत चघ्येयाताम् चघ्येरन्
मध्यमचघ्येथाः चघ्येयाथाम् चघ्येध्वम्
उत्तमचघ्येय चघ्येवहि चघ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचघ्नोतु चघ्नुताम् चघ्नुवन्तु
मध्यमचघ्नुहि चघ्नुतम् चघ्नुत
उत्तमचघ्नवानि चघ्नवाव चघ्नवाम


आत्मनेपदेएकद्विबहु
प्रथमचघ्नुताम् चघ्नुवाताम् चघ्नुवताम्
मध्यमचघ्नुष्व चघ्नुवाथाम् चघ्नुध्वम्
उत्तमचघ्नवै चघ्नवावहै चघ्नवामहै


कर्मणिएकद्विबहु
प्रथमचघ्यताम् चघ्येताम् चघ्यन्ताम्
मध्यमचघ्यस्व चघ्येथाम् चघ्यध्वम्
उत्तमचघ्यै चघ्यावहै चघ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचघिष्यति चघिष्यतः चघिष्यन्ति
मध्यमचघिष्यसि चघिष्यथः चघिष्यथ
उत्तमचघिष्यामि चघिष्यावः चघिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचघिष्यते चघिष्येते चघिष्यन्ते
मध्यमचघिष्यसे चघिष्येथे चघिष्यध्वे
उत्तमचघिष्ये चघिष्यावहे चघिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचघिता चघितारौ चघितारः
मध्यमचघितासि चघितास्थः चघितास्थ
उत्तमचघितास्मि चघितास्वः चघितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचचाघ चेघतुः चेघुः
मध्यमचेघिथ चचग्ध चेघथुः चेघ
उत्तमचचाघ चचघ चेघिव चेघिम


आत्मनेपदेएकद्विबहु
प्रथमचेघे चेघाते चेघिरे
मध्यमचेघिषे चेघाथे चेघिध्वे
उत्तमचेघे चेघिवहे चेघिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचघ्यात् चघ्यास्ताम् चघ्यासुः
मध्यमचघ्याः चघ्यास्तम् चघ्यास्त
उत्तमचघ्यासम् चघ्यास्व चघ्यास्म

कृदन्त

क्त
चग्ध m. n. चग्धा f.

क्तवतु
चग्धवत् m. n. चग्धवती f.

शतृ
चघ्नुवत् m. n. चघ्नुवती f.

शानच्
चघ्न्वान m. n. चघ्न्वाना f.

शानच् कर्मणि
चघ्यमान m. n. चघ्यमाना f.

लुडादेश पर
चघिष्यत् m. n. चघिष्यन्ती f.

लुडादेश आत्म
चघिष्यमाण m. n. चघिष्यमाणा f.

तव्य
चघितव्य m. n. चघितव्या f.

यत्
चाघ्य m. n. चाघ्या f.

अनीयर्
चघनीय m. n. चघनीया f.

लिडादेश पर
चेघिवस् m. n. चेघुषी f.

लिडादेश आत्म
चेघान m. n. चेघाना f.

अव्यय

तुमुन्
चघितुम्

क्त्वा
चग्ध्वा

ल्यप्
॰चघ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria