तिङन्तावली चृत्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचर्तयति चर्तयतः चर्तयन्ति
मध्यमचर्तयसि चर्तयथः चर्तयथ
उत्तमचर्तयामि चर्तयावः चर्तयामः


कर्मणिएकद्विबहु
प्रथमचर्त्यते चर्त्येते चर्त्यन्ते
मध्यमचर्त्यसे चर्त्येथे चर्त्यध्वे
उत्तमचर्त्ये चर्त्यावहे चर्त्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचर्तयत् अचर्तयताम् अचर्तयन्
मध्यमअचर्तयः अचर्तयतम् अचर्तयत
उत्तमअचर्तयम् अचर्तयाव अचर्तयाम


कर्मणिएकद्विबहु
प्रथमअचर्त्यत अचर्त्येताम् अचर्त्यन्त
मध्यमअचर्त्यथाः अचर्त्येथाम् अचर्त्यध्वम्
उत्तमअचर्त्ये अचर्त्यावहि अचर्त्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचर्तयेत् चर्तयेताम् चर्तयेयुः
मध्यमचर्तयेः चर्तयेतम् चर्तयेत
उत्तमचर्तयेयम् चर्तयेव चर्तयेम


कर्मणिएकद्विबहु
प्रथमचर्त्येत चर्त्येयाताम् चर्त्येरन्
मध्यमचर्त्येथाः चर्त्येयाथाम् चर्त्येध्वम्
उत्तमचर्त्येय चर्त्येवहि चर्त्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचर्तयतु चर्तयताम् चर्तयन्तु
मध्यमचर्तय चर्तयतम् चर्तयत
उत्तमचर्तयानि चर्तयाव चर्तयाम


कर्मणिएकद्विबहु
प्रथमचर्त्यताम् चर्त्येताम् चर्त्यन्ताम्
मध्यमचर्त्यस्व चर्त्येथाम् चर्त्यध्वम्
उत्तमचर्त्यै चर्त्यावहै चर्त्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचर्तयिष्यति चर्तयिष्यतः चर्तयिष्यन्ति
मध्यमचर्तयिष्यसि चर्तयिष्यथः चर्तयिष्यथ
उत्तमचर्तयिष्यामि चर्तयिष्यावः चर्तयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमचर्तयिता चर्तयितारौ चर्तयितारः
मध्यमचर्तयितासि चर्तयितास्थः चर्तयितास्थ
उत्तमचर्तयितास्मि चर्तयितास्वः चर्तयितास्मः

कृदन्त

क्त
चर्तित m. n. चर्तिता f.

क्तवतु
चर्तितवत् m. n. चर्तितवती f.

शतृ
चर्तयत् m. n. चर्तयन्ती f.

शानच् कर्मणि
चर्त्यमान m. n. चर्त्यमाना f.

लुडादेश पर
चर्तयिष्यत् m. n. चर्तयिष्यन्ती f.

तव्य
चर्तयितव्य m. n. चर्तयितव्या f.

यत्
चर्त्य m. n. चर्त्या f.

अनीयर्
चर्तनीय m. n. चर्तनीया f.

अव्यय

तुमुन्
चर्तयितुम्

क्त्वा
चर्तयित्वा

ल्यप्
॰चर्तय्य

लिट्
चर्तयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमचर्तयति चर्तयतः चर्तयन्ति
मध्यमचर्तयसि चर्तयथः चर्तयथ
उत्तमचर्तयामि चर्तयावः चर्तयामः


आत्मनेपदेएकद्विबहु
प्रथमचर्तयते चर्तयेते चर्तयन्ते
मध्यमचर्तयसे चर्तयेथे चर्तयध्वे
उत्तमचर्तये चर्तयावहे चर्तयामहे


कर्मणिएकद्विबहु
प्रथमचर्त्यते चर्त्येते चर्त्यन्ते
मध्यमचर्त्यसे चर्त्येथे चर्त्यध्वे
उत्तमचर्त्ये चर्त्यावहे चर्त्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचर्तयत् अचर्तयताम् अचर्तयन्
मध्यमअचर्तयः अचर्तयतम् अचर्तयत
उत्तमअचर्तयम् अचर्तयाव अचर्तयाम


आत्मनेपदेएकद्विबहु
प्रथमअचर्तयत अचर्तयेताम् अचर्तयन्त
मध्यमअचर्तयथाः अचर्तयेथाम् अचर्तयध्वम्
उत्तमअचर्तये अचर्तयावहि अचर्तयामहि


कर्मणिएकद्विबहु
प्रथमअचर्त्यत अचर्त्येताम् अचर्त्यन्त
मध्यमअचर्त्यथाः अचर्त्येथाम् अचर्त्यध्वम्
उत्तमअचर्त्ये अचर्त्यावहि अचर्त्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचर्तयेत् चर्तयेताम् चर्तयेयुः
मध्यमचर्तयेः चर्तयेतम् चर्तयेत
उत्तमचर्तयेयम् चर्तयेव चर्तयेम


आत्मनेपदेएकद्विबहु
प्रथमचर्तयेत चर्तयेयाताम् चर्तयेरन्
मध्यमचर्तयेथाः चर्तयेयाथाम् चर्तयेध्वम्
उत्तमचर्तयेय चर्तयेवहि चर्तयेमहि


कर्मणिएकद्विबहु
प्रथमचर्त्येत चर्त्येयाताम् चर्त्येरन्
मध्यमचर्त्येथाः चर्त्येयाथाम् चर्त्येध्वम्
उत्तमचर्त्येय चर्त्येवहि चर्त्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचर्तयतु चर्तयताम् चर्तयन्तु
मध्यमचर्तय चर्तयतम् चर्तयत
उत्तमचर्तयानि चर्तयाव चर्तयाम


आत्मनेपदेएकद्विबहु
प्रथमचर्तयताम् चर्तयेताम् चर्तयन्ताम्
मध्यमचर्तयस्व चर्तयेथाम् चर्तयध्वम्
उत्तमचर्तयै चर्तयावहै चर्तयामहै


कर्मणिएकद्विबहु
प्रथमचर्त्यताम् चर्त्येताम् चर्त्यन्ताम्
मध्यमचर्त्यस्व चर्त्येथाम् चर्त्यध्वम्
उत्तमचर्त्यै चर्त्यावहै चर्त्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचर्तयिष्यति चर्तयिष्यतः चर्तयिष्यन्ति
मध्यमचर्तयिष्यसि चर्तयिष्यथः चर्तयिष्यथ
उत्तमचर्तयिष्यामि चर्तयिष्यावः चर्तयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचर्तयिष्यते चर्तयिष्येते चर्तयिष्यन्ते
मध्यमचर्तयिष्यसे चर्तयिष्येथे चर्तयिष्यध्वे
उत्तमचर्तयिष्ये चर्तयिष्यावहे चर्तयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचर्तयिता चर्तयितारौ चर्तयितारः
मध्यमचर्तयितासि चर्तयितास्थः चर्तयितास्थ
उत्तमचर्तयितास्मि चर्तयितास्वः चर्तयितास्मः

कृदन्त

क्त
चर्तित m. n. चर्तिता f.

क्तवतु
चर्तितवत् m. n. चर्तितवती f.

शतृ
चर्तयत् m. n. चर्तयन्ती f.

शानच्
चर्तयमान m. n. चर्तयमाना f.

शानच् कर्मणि
चर्त्यमान m. n. चर्त्यमाना f.

लुडादेश पर
चर्तयिष्यत् m. n. चर्तयिष्यन्ती f.

लुडादेश आत्म
चर्तयिष्यमाण m. n. चर्तयिष्यमाणा f.

यत्
चर्त्य m. n. चर्त्या f.

अनीयर्
चर्तनीय m. n. चर्तनीया f.

तव्य
चर्तयितव्य m. n. चर्तयितव्या f.

अव्यय

तुमुन्
चर्तयितुम्

क्त्वा
चर्तयित्वा

ल्यप्
॰चर्त्य

लिट्
चर्तयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमचिचर्तिषति चिचर्तिषतः चिचर्तिषन्ति
मध्यमचिचर्तिषसि चिचर्तिषथः चिचर्तिषथ
उत्तमचिचर्तिषामि चिचर्तिषावः चिचर्तिषामः


कर्मणिएकद्विबहु
प्रथमचिचर्तिष्यते चिचर्तिष्येते चिचर्तिष्यन्ते
मध्यमचिचर्तिष्यसे चिचर्तिष्येथे चिचर्तिष्यध्वे
उत्तमचिचर्तिष्ये चिचर्तिष्यावहे चिचर्तिष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचिचर्तिषत् अचिचर्तिषताम् अचिचर्तिषन्
मध्यमअचिचर्तिषः अचिचर्तिषतम् अचिचर्तिषत
उत्तमअचिचर्तिषम् अचिचर्तिषाव अचिचर्तिषाम


कर्मणिएकद्विबहु
प्रथमअचिचर्तिष्यत अचिचर्तिष्येताम् अचिचर्तिष्यन्त
मध्यमअचिचर्तिष्यथाः अचिचर्तिष्येथाम् अचिचर्तिष्यध्वम्
उत्तमअचिचर्तिष्ये अचिचर्तिष्यावहि अचिचर्तिष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचिचर्तिषेत् चिचर्तिषेताम् चिचर्तिषेयुः
मध्यमचिचर्तिषेः चिचर्तिषेतम् चिचर्तिषेत
उत्तमचिचर्तिषेयम् चिचर्तिषेव चिचर्तिषेम


कर्मणिएकद्विबहु
प्रथमचिचर्तिष्येत चिचर्तिष्येयाताम् चिचर्तिष्येरन्
मध्यमचिचर्तिष्येथाः चिचर्तिष्येयाथाम् चिचर्तिष्येध्वम्
उत्तमचिचर्तिष्येय चिचर्तिष्येवहि चिचर्तिष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचिचर्तिषतु चिचर्तिषताम् चिचर्तिषन्तु
मध्यमचिचर्तिष चिचर्तिषतम् चिचर्तिषत
उत्तमचिचर्तिषाणि चिचर्तिषाव चिचर्तिषाम


कर्मणिएकद्विबहु
प्रथमचिचर्तिष्यताम् चिचर्तिष्येताम् चिचर्तिष्यन्ताम्
मध्यमचिचर्तिष्यस्व चिचर्तिष्येथाम् चिचर्तिष्यध्वम्
उत्तमचिचर्तिष्यै चिचर्तिष्यावहै चिचर्तिष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचिचर्तिष्यति चिचर्तिष्यतः चिचर्तिष्यन्ति
मध्यमचिचर्तिष्यसि चिचर्तिष्यथः चिचर्तिष्यथ
उत्तमचिचर्तिष्यामि चिचर्तिष्यावः चिचर्तिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमचिचर्तिषिता चिचर्तिषितारौ चिचर्तिषितारः
मध्यमचिचर्तिषितासि चिचर्तिषितास्थः चिचर्तिषितास्थ
उत्तमचिचर्तिषितास्मि चिचर्तिषितास्वः चिचर्तिषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचिचिचर्तिष चिचिचर्तिषतुः चिचिचर्तिषुः
मध्यमचिचिचर्तिषिथ चिचिचर्तिषथुः चिचिचर्तिष
उत्तमचिचिचर्तिष चिचिचर्तिषिव चिचिचर्तिषिम

कृदन्त

क्त
चिचर्तिषित m. n. चिचर्तिषिता f.

क्तवतु
चिचर्तिषितवत् m. n. चिचर्तिषितवती f.

शतृ
चिचर्तिषत् m. n. चिचर्तिषन्ती f.

शानच् कर्मणि
चिचर्तिष्यमाण m. n. चिचर्तिष्यमाणा f.

लुडादेश पर
चिचर्तिष्यत् m. n. चिचर्तिष्यन्ती f.

अनीयर्
चिचर्तिषणीय m. n. चिचर्तिषणीया f.

यत्
चिचर्तिष्य m. n. चिचर्तिष्या f.

तव्य
चिचर्तिषितव्य m. n. चिचर्तिषितव्या f.

लिडादेश पर
चिचिचर्तिष्वस् m. n. चिचिचर्तिषुषी f.

अव्यय

तुमुन्
चिचर्तिषितुम्

क्त्वा
चिचर्तिषित्वा

ल्यप्
॰चिचर्तिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria