तिङन्तावली ?बुट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमबोटति बोटतः बोटन्ति
मध्यमबोटसि बोटथः बोटथ
उत्तमबोटामि बोटावः बोटामः


आत्मनेपदेएकद्विबहु
प्रथमबोटते बोटेते बोटन्ते
मध्यमबोटसे बोटेथे बोटध्वे
उत्तमबोटे बोटावहे बोटामहे


कर्मणिएकद्विबहु
प्रथमबुट्यते बुट्येते बुट्यन्ते
मध्यमबुट्यसे बुट्येथे बुट्यध्वे
उत्तमबुट्ये बुट्यावहे बुट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबोटत् अबोटताम् अबोटन्
मध्यमअबोटः अबोटतम् अबोटत
उत्तमअबोटम् अबोटाव अबोटाम


आत्मनेपदेएकद्विबहु
प्रथमअबोटत अबोटेताम् अबोटन्त
मध्यमअबोटथाः अबोटेथाम् अबोटध्वम्
उत्तमअबोटे अबोटावहि अबोटामहि


कर्मणिएकद्विबहु
प्रथमअबुट्यत अबुट्येताम् अबुट्यन्त
मध्यमअबुट्यथाः अबुट्येथाम् अबुट्यध्वम्
उत्तमअबुट्ये अबुट्यावहि अबुट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबोटेत् बोटेताम् बोटेयुः
मध्यमबोटेः बोटेतम् बोटेत
उत्तमबोटेयम् बोटेव बोटेम


आत्मनेपदेएकद्विबहु
प्रथमबोटेत बोटेयाताम् बोटेरन्
मध्यमबोटेथाः बोटेयाथाम् बोटेध्वम्
उत्तमबोटेय बोटेवहि बोटेमहि


कर्मणिएकद्विबहु
प्रथमबुट्येत बुट्येयाताम् बुट्येरन्
मध्यमबुट्येथाः बुट्येयाथाम् बुट्येध्वम्
उत्तमबुट्येय बुट्येवहि बुट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबोटतु बोटताम् बोटन्तु
मध्यमबोट बोटतम् बोटत
उत्तमबोटानि बोटाव बोटाम


आत्मनेपदेएकद्विबहु
प्रथमबोटताम् बोटेताम् बोटन्ताम्
मध्यमबोटस्व बोटेथाम् बोटध्वम्
उत्तमबोटै बोटावहै बोटामहै


कर्मणिएकद्विबहु
प्रथमबुट्यताम् बुट्येताम् बुट्यन्ताम्
मध्यमबुट्यस्व बुट्येथाम् बुट्यध्वम्
उत्तमबुट्यै बुट्यावहै बुट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबोटिष्यति बोटिष्यतः बोटिष्यन्ति
मध्यमबोटिष्यसि बोटिष्यथः बोटिष्यथ
उत्तमबोटिष्यामि बोटिष्यावः बोटिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमबोटिष्यते बोटिष्येते बोटिष्यन्ते
मध्यमबोटिष्यसे बोटिष्येथे बोटिष्यध्वे
उत्तमबोटिष्ये बोटिष्यावहे बोटिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमबोटिता बोटितारौ बोटितारः
मध्यमबोटितासि बोटितास्थः बोटितास्थ
उत्तमबोटितास्मि बोटितास्वः बोटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबुबोट बुबुटतुः बुबुटुः
मध्यमबुबोटिथ बुबुटथुः बुबुट
उत्तमबुबोट बुबुटिव बुबुटिम


आत्मनेपदेएकद्विबहु
प्रथमबुबुटे बुबुटाते बुबुटिरे
मध्यमबुबुटिषे बुबुटाथे बुबुटिध्वे
उत्तमबुबुटे बुबुटिवहे बुबुटिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमबुट्यात् बुट्यास्ताम् बुट्यासुः
मध्यमबुट्याः बुट्यास्तम् बुट्यास्त
उत्तमबुट्यासम् बुट्यास्व बुट्यास्म

कृदन्त

क्त
बुट्ट m. n. बुट्टा f.

क्तवतु
बुट्टवत् m. n. बुट्टवती f.

शतृ
बोटत् m. n. बोटन्ती f.

शानच्
बोटमान m. n. बोटमाना f.

शानच् कर्मणि
बुट्यमान m. n. बुट्यमाना f.

लुडादेश पर
बोटिष्यत् m. n. बोटिष्यन्ती f.

लुडादेश आत्म
बोटिष्यमाण m. n. बोटिष्यमाणा f.

तव्य
बोटितव्य m. n. बोटितव्या f.

यत्
बोट्य m. n. बोट्या f.

अनीयर्
बोटनीय m. n. बोटनीया f.

लिडादेश पर
बुबुट्वस् m. n. बुबुटुषी f.

लिडादेश आत्म
बुबुटान m. n. बुबुटाना f.

अव्यय

तुमुन्
बोटितुम्

क्त्वा
बुट्ट्वा

ल्यप्
॰बुट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria