तिङन्तावली ?ब्ली

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमब्लीनाति ब्लीनीतः ब्लीनन्ति
मध्यमब्लीनासि ब्लीनीथः ब्लीनीथ
उत्तमब्लीनामि ब्लीनीवः ब्लीनीमः


आत्मनेपदेएकद्विबहु
प्रथमब्लीनीते ब्लीनाते ब्लीनते
मध्यमब्लीनीषे ब्लीनाथे ब्लीनीध्वे
उत्तमब्लीने ब्लीनीवहे ब्लीनीमहे


कर्मणिएकद्विबहु
प्रथमब्लीयते ब्लीयेते ब्लीयन्ते
मध्यमब्लीयसे ब्लीयेथे ब्लीयध्वे
उत्तमब्लीये ब्लीयावहे ब्लीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअब्लीनात् अब्लीनीताम् अब्लीनन्
मध्यमअब्लीनाः अब्लीनीतम् अब्लीनीत
उत्तमअब्लीनाम् अब्लीनीव अब्लीनीम


आत्मनेपदेएकद्विबहु
प्रथमअब्लीनीत अब्लीनाताम् अब्लीनत
मध्यमअब्लीनीथाः अब्लीनाथाम् अब्लीनीध्वम्
उत्तमअब्लीनि अब्लीनीवहि अब्लीनीमहि


कर्मणिएकद्विबहु
प्रथमअब्लीयत अब्लीयेताम् अब्लीयन्त
मध्यमअब्लीयथाः अब्लीयेथाम् अब्लीयध्वम्
उत्तमअब्लीये अब्लीयावहि अब्लीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमब्लीनीयात् ब्लीनीयाताम् ब्लीनीयुः
मध्यमब्लीनीयाः ब्लीनीयातम् ब्लीनीयात
उत्तमब्लीनीयाम् ब्लीनीयाव ब्लीनीयाम


आत्मनेपदेएकद्विबहु
प्रथमब्लीनीत ब्लीनीयाताम् ब्लीनीरन्
मध्यमब्लीनीथाः ब्लीनीयाथाम् ब्लीनीध्वम्
उत्तमब्लीनीय ब्लीनीवहि ब्लीनीमहि


कर्मणिएकद्विबहु
प्रथमब्लीयेत ब्लीयेयाताम् ब्लीयेरन्
मध्यमब्लीयेथाः ब्लीयेयाथाम् ब्लीयेध्वम्
उत्तमब्लीयेय ब्लीयेवहि ब्लीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमब्लीनातु ब्लीनीताम् ब्लीनन्तु
मध्यमब्लीनीहि ब्लीनीतम् ब्लीनीत
उत्तमब्लीनानि ब्लीनाव ब्लीनाम


आत्मनेपदेएकद्विबहु
प्रथमब्लीनीताम् ब्लीनाताम् ब्लीनताम्
मध्यमब्लीनीष्व ब्लीनाथाम् ब्लीनीध्वम्
उत्तमब्लीनै ब्लीनावहै ब्लीनामहै


कर्मणिएकद्विबहु
प्रथमब्लीयताम् ब्लीयेताम् ब्लीयन्ताम्
मध्यमब्लीयस्व ब्लीयेथाम् ब्लीयध्वम्
उत्तमब्लीयै ब्लीयावहै ब्लीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमब्लेष्यति ब्लेष्यतः ब्लेष्यन्ति
मध्यमब्लेष्यसि ब्लेष्यथः ब्लेष्यथ
उत्तमब्लेष्यामि ब्लेष्यावः ब्लेष्यामः


आत्मनेपदेएकद्विबहु
प्रथमब्लेष्यते ब्लेष्येते ब्लेष्यन्ते
मध्यमब्लेष्यसे ब्लेष्येथे ब्लेष्यध्वे
उत्तमब्लेष्ये ब्लेष्यावहे ब्लेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमब्लेता ब्लेतारौ ब्लेतारः
मध्यमब्लेतासि ब्लेतास्थः ब्लेतास्थ
उत्तमब्लेतास्मि ब्लेतास्वः ब्लेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबिब्लाय बिब्लियतुः बिब्लियुः
मध्यमबिब्लेथ बिब्लयिथ बिब्लियथुः बिब्लिय
उत्तमबिब्लाय बिब्लय बिब्लियिव बिब्लयिव बिब्लियिम बिब्लयिम


आत्मनेपदेएकद्विबहु
प्रथमबिब्लिये बिब्लियाते बिब्लियिरे
मध्यमबिब्लियिषे बिब्लियाथे बिब्लियिध्वे
उत्तमबिब्लिये बिब्लियिवहे बिब्लियिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमब्लीयात् ब्लीयास्ताम् ब्लीयासुः
मध्यमब्लीयाः ब्लीयास्तम् ब्लीयास्त
उत्तमब्लीयासम् ब्लीयास्व ब्लीयास्म

कृदन्त

क्त
ब्लीत m. n. ब्लीता f.

क्तवतु
ब्लीतवत् m. n. ब्लीतवती f.

शतृ
ब्लीनत् m. n. ब्लीनती f.

शानच्
ब्लीनान m. n. ब्लीनाना f.

शानच् कर्मणि
ब्लीयमान m. n. ब्लीयमाना f.

लुडादेश पर
ब्लेष्यत् m. n. ब्लेष्यन्ती f.

लुडादेश आत्म
ब्लेष्यमाण m. n. ब्लेष्यमाणा f.

तव्य
ब्लेतव्य m. n. ब्लेतव्या f.

यत्
ब्लेय m. n. ब्लेया f.

अनीयर्
ब्लयनीय m. n. ब्लयनीया f.

लिडादेश पर
बिब्लीवस् m. n. बिब्ल्युषी f.

लिडादेश आत्म
बिब्ल्यान m. n. बिब्ल्याना f.

अव्यय

तुमुन्
ब्लेतुम्

क्त्वा
ब्लीत्वा

ल्यप्
॰ब्लीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria