तिङन्तावली ?बिश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमबेशति बेशतः बेशन्ति
मध्यमबेशसि बेशथः बेशथ
उत्तमबेशामि बेशावः बेशामः


आत्मनेपदेएकद्विबहु
प्रथमबेशते बेशेते बेशन्ते
मध्यमबेशसे बेशेथे बेशध्वे
उत्तमबेशे बेशावहे बेशामहे


कर्मणिएकद्विबहु
प्रथमबिश्यते बिश्येते बिश्यन्ते
मध्यमबिश्यसे बिश्येथे बिश्यध्वे
उत्तमबिश्ये बिश्यावहे बिश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबेशत् अबेशताम् अबेशन्
मध्यमअबेशः अबेशतम् अबेशत
उत्तमअबेशम् अबेशाव अबेशाम


आत्मनेपदेएकद्विबहु
प्रथमअबेशत अबेशेताम् अबेशन्त
मध्यमअबेशथाः अबेशेथाम् अबेशध्वम्
उत्तमअबेशे अबेशावहि अबेशामहि


कर्मणिएकद्विबहु
प्रथमअबिश्यत अबिश्येताम् अबिश्यन्त
मध्यमअबिश्यथाः अबिश्येथाम् अबिश्यध्वम्
उत्तमअबिश्ये अबिश्यावहि अबिश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबेशेत् बेशेताम् बेशेयुः
मध्यमबेशेः बेशेतम् बेशेत
उत्तमबेशेयम् बेशेव बेशेम


आत्मनेपदेएकद्विबहु
प्रथमबेशेत बेशेयाताम् बेशेरन्
मध्यमबेशेथाः बेशेयाथाम् बेशेध्वम्
उत्तमबेशेय बेशेवहि बेशेमहि


कर्मणिएकद्विबहु
प्रथमबिश्येत बिश्येयाताम् बिश्येरन्
मध्यमबिश्येथाः बिश्येयाथाम् बिश्येध्वम्
उत्तमबिश्येय बिश्येवहि बिश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबेशतु बेशताम् बेशन्तु
मध्यमबेश बेशतम् बेशत
उत्तमबेशानि बेशाव बेशाम


आत्मनेपदेएकद्विबहु
प्रथमबेशताम् बेशेताम् बेशन्ताम्
मध्यमबेशस्व बेशेथाम् बेशध्वम्
उत्तमबेशै बेशावहै बेशामहै


कर्मणिएकद्विबहु
प्रथमबिश्यताम् बिश्येताम् बिश्यन्ताम्
मध्यमबिश्यस्व बिश्येथाम् बिश्यध्वम्
उत्तमबिश्यै बिश्यावहै बिश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबेशिष्यति बेशिष्यतः बेशिष्यन्ति
मध्यमबेशिष्यसि बेशिष्यथः बेशिष्यथ
उत्तमबेशिष्यामि बेशिष्यावः बेशिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमबेशिष्यते बेशिष्येते बेशिष्यन्ते
मध्यमबेशिष्यसे बेशिष्येथे बेशिष्यध्वे
उत्तमबेशिष्ये बेशिष्यावहे बेशिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमबेशिता बेशितारौ बेशितारः
मध्यमबेशितासि बेशितास्थः बेशितास्थ
उत्तमबेशितास्मि बेशितास्वः बेशितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबिबेश बिबिशतुः बिबिशुः
मध्यमबिबेशिथ बिबिशथुः बिबिश
उत्तमबिबेश बिबिशिव बिबिशिम


आत्मनेपदेएकद्विबहु
प्रथमबिबिशे बिबिशाते बिबिशिरे
मध्यमबिबिशिषे बिबिशाथे बिबिशिध्वे
उत्तमबिबिशे बिबिशिवहे बिबिशिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमबिश्यात् बिश्यास्ताम् बिश्यासुः
मध्यमबिश्याः बिश्यास्तम् बिश्यास्त
उत्तमबिश्यासम् बिश्यास्व बिश्यास्म

कृदन्त

क्त
बिष्ट m. n. बिष्टा f.

क्तवतु
बिष्टवत् m. n. बिष्टवती f.

शतृ
बेशत् m. n. बेशन्ती f.

शानच्
बेशमान m. n. बेशमाना f.

शानच् कर्मणि
बिश्यमान m. n. बिश्यमाना f.

लुडादेश पर
बेशिष्यत् m. n. बेशिष्यन्ती f.

लुडादेश आत्म
बेशिष्यमाण m. n. बेशिष्यमाणा f.

तव्य
बेशितव्य m. n. बेशितव्या f.

यत्
बेश्य m. n. बेश्या f.

अनीयर्
बेशनीय m. n. बेशनीया f.

लिडादेश पर
बिबिश्वस् m. n. बिबिशुषी f.

लिडादेश आत्म
बिबिशान m. n. बिबिशाना f.

अव्यय

तुमुन्
बेशितुम्

क्त्वा
बिष्ट्वा

ल्यप्
॰बिश्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria