तिङन्तावली ?बिन्द्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमबिन्दति बिन्दतः बिन्दन्ति
मध्यमबिन्दसि बिन्दथः बिन्दथ
उत्तमबिन्दामि बिन्दावः बिन्दामः


आत्मनेपदेएकद्विबहु
प्रथमबिन्दते बिन्देते बिन्दन्ते
मध्यमबिन्दसे बिन्देथे बिन्दध्वे
उत्तमबिन्दे बिन्दावहे बिन्दामहे


कर्मणिएकद्विबहु
प्रथमबिन्द्यते बिन्द्येते बिन्द्यन्ते
मध्यमबिन्द्यसे बिन्द्येथे बिन्द्यध्वे
उत्तमबिन्द्ये बिन्द्यावहे बिन्द्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबिन्दत् अबिन्दताम् अबिन्दन्
मध्यमअबिन्दः अबिन्दतम् अबिन्दत
उत्तमअबिन्दम् अबिन्दाव अबिन्दाम


आत्मनेपदेएकद्विबहु
प्रथमअबिन्दत अबिन्देताम् अबिन्दन्त
मध्यमअबिन्दथाः अबिन्देथाम् अबिन्दध्वम्
उत्तमअबिन्दे अबिन्दावहि अबिन्दामहि


कर्मणिएकद्विबहु
प्रथमअबिन्द्यत अबिन्द्येताम् अबिन्द्यन्त
मध्यमअबिन्द्यथाः अबिन्द्येथाम् अबिन्द्यध्वम्
उत्तमअबिन्द्ये अबिन्द्यावहि अबिन्द्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबिन्देत् बिन्देताम् बिन्देयुः
मध्यमबिन्देः बिन्देतम् बिन्देत
उत्तमबिन्देयम् बिन्देव बिन्देम


आत्मनेपदेएकद्विबहु
प्रथमबिन्देत बिन्देयाताम् बिन्देरन्
मध्यमबिन्देथाः बिन्देयाथाम् बिन्देध्वम्
उत्तमबिन्देय बिन्देवहि बिन्देमहि


कर्मणिएकद्विबहु
प्रथमबिन्द्येत बिन्द्येयाताम् बिन्द्येरन्
मध्यमबिन्द्येथाः बिन्द्येयाथाम् बिन्द्येध्वम्
उत्तमबिन्द्येय बिन्द्येवहि बिन्द्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबिन्दतु बिन्दताम् बिन्दन्तु
मध्यमबिन्द बिन्दतम् बिन्दत
उत्तमबिन्दानि बिन्दाव बिन्दाम


आत्मनेपदेएकद्विबहु
प्रथमबिन्दताम् बिन्देताम् बिन्दन्ताम्
मध्यमबिन्दस्व बिन्देथाम् बिन्दध्वम्
उत्तमबिन्दै बिन्दावहै बिन्दामहै


कर्मणिएकद्विबहु
प्रथमबिन्द्यताम् बिन्द्येताम् बिन्द्यन्ताम्
मध्यमबिन्द्यस्व बिन्द्येथाम् बिन्द्यध्वम्
उत्तमबिन्द्यै बिन्द्यावहै बिन्द्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबिन्दिष्यति बिन्दिष्यतः बिन्दिष्यन्ति
मध्यमबिन्दिष्यसि बिन्दिष्यथः बिन्दिष्यथ
उत्तमबिन्दिष्यामि बिन्दिष्यावः बिन्दिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमबिन्दिष्यते बिन्दिष्येते बिन्दिष्यन्ते
मध्यमबिन्दिष्यसे बिन्दिष्येथे बिन्दिष्यध्वे
उत्तमबिन्दिष्ये बिन्दिष्यावहे बिन्दिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमबिन्दिता बिन्दितारौ बिन्दितारः
मध्यमबिन्दितासि बिन्दितास्थः बिन्दितास्थ
उत्तमबिन्दितास्मि बिन्दितास्वः बिन्दितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबिबिन्द बिबिन्दतुः बिबिन्दुः
मध्यमबिबिन्दिथ बिबिन्दथुः बिबिन्द
उत्तमबिबिन्द बिबिन्दिव बिबिन्दिम


आत्मनेपदेएकद्विबहु
प्रथमबिबिन्दे बिबिन्दाते बिबिन्दिरे
मध्यमबिबिन्दिषे बिबिन्दाथे बिबिन्दिध्वे
उत्तमबिबिन्दे बिबिन्दिवहे बिबिन्दिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमबिन्द्यात् बिन्द्यास्ताम् बिन्द्यासुः
मध्यमबिन्द्याः बिन्द्यास्तम् बिन्द्यास्त
उत्तमबिन्द्यासम् बिन्द्यास्व बिन्द्यास्म

कृदन्त

क्त
बिन्दित m. n. बिन्दिता f.

क्तवतु
बिन्दितवत् m. n. बिन्दितवती f.

शतृ
बिन्दत् m. n. बिन्दन्ती f.

शानच्
बिन्दमान m. n. बिन्दमाना f.

शानच् कर्मणि
बिन्द्यमान m. n. बिन्द्यमाना f.

लुडादेश पर
बिन्दिष्यत् m. n. बिन्दिष्यन्ती f.

लुडादेश आत्म
बिन्दिष्यमाण m. n. बिन्दिष्यमाणा f.

तव्य
बिन्दितव्य m. n. बिन्दितव्या f.

यत्
बिन्द्य m. n. बिन्द्या f.

अनीयर्
बिन्दनीय m. n. बिन्दनीया f.

लिडादेश पर
बिबिन्द्वस् m. n. बिबिन्दुषी f.

लिडादेश आत्म
बिबिन्दान m. n. बिबिन्दाना f.

अव्यय

तुमुन्
बिन्दितुम्

क्त्वा
बिन्दित्वा

ल्यप्
॰बिन्द्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria