तिङन्तावली ?बिल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमबेलयति बेलयतः बेलयन्ति
मध्यमबेलयसि बेलयथः बेलयथ
उत्तमबेलयामि बेलयावः बेलयामः


आत्मनेपदेएकद्विबहु
प्रथमबेलयते बेलयेते बेलयन्ते
मध्यमबेलयसे बेलयेथे बेलयध्वे
उत्तमबेलये बेलयावहे बेलयामहे


कर्मणिएकद्विबहु
प्रथमबेल्यते बेल्येते बेल्यन्ते
मध्यमबेल्यसे बेल्येथे बेल्यध्वे
उत्तमबेल्ये बेल्यावहे बेल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबेलयत् अबेलयताम् अबेलयन्
मध्यमअबेलयः अबेलयतम् अबेलयत
उत्तमअबेलयम् अबेलयाव अबेलयाम


आत्मनेपदेएकद्विबहु
प्रथमअबेलयत अबेलयेताम् अबेलयन्त
मध्यमअबेलयथाः अबेलयेथाम् अबेलयध्वम्
उत्तमअबेलये अबेलयावहि अबेलयामहि


कर्मणिएकद्विबहु
प्रथमअबेल्यत अबेल्येताम् अबेल्यन्त
मध्यमअबेल्यथाः अबेल्येथाम् अबेल्यध्वम्
उत्तमअबेल्ये अबेल्यावहि अबेल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबेलयेत् बेलयेताम् बेलयेयुः
मध्यमबेलयेः बेलयेतम् बेलयेत
उत्तमबेलयेयम् बेलयेव बेलयेम


आत्मनेपदेएकद्विबहु
प्रथमबेलयेत बेलयेयाताम् बेलयेरन्
मध्यमबेलयेथाः बेलयेयाथाम् बेलयेध्वम्
उत्तमबेलयेय बेलयेवहि बेलयेमहि


कर्मणिएकद्विबहु
प्रथमबेल्येत बेल्येयाताम् बेल्येरन्
मध्यमबेल्येथाः बेल्येयाथाम् बेल्येध्वम्
उत्तमबेल्येय बेल्येवहि बेल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबेलयतु बेलयताम् बेलयन्तु
मध्यमबेलय बेलयतम् बेलयत
उत्तमबेलयानि बेलयाव बेलयाम


आत्मनेपदेएकद्विबहु
प्रथमबेलयताम् बेलयेताम् बेलयन्ताम्
मध्यमबेलयस्व बेलयेथाम् बेलयध्वम्
उत्तमबेलयै बेलयावहै बेलयामहै


कर्मणिएकद्विबहु
प्रथमबेल्यताम् बेल्येताम् बेल्यन्ताम्
मध्यमबेल्यस्व बेल्येथाम् बेल्यध्वम्
उत्तमबेल्यै बेल्यावहै बेल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबेलयिष्यति बेलयिष्यतः बेलयिष्यन्ति
मध्यमबेलयिष्यसि बेलयिष्यथः बेलयिष्यथ
उत्तमबेलयिष्यामि बेलयिष्यावः बेलयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमबेलयिष्यते बेलयिष्येते बेलयिष्यन्ते
मध्यमबेलयिष्यसे बेलयिष्येथे बेलयिष्यध्वे
उत्तमबेलयिष्ये बेलयिष्यावहे बेलयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमबेलयिता बेलयितारौ बेलयितारः
मध्यमबेलयितासि बेलयितास्थः बेलयितास्थ
उत्तमबेलयितास्मि बेलयितास्वः बेलयितास्मः

कृदन्त

क्त
बेलित m. n. बेलिता f.

क्तवतु
बेलितवत् m. n. बेलितवती f.

शतृ
बेलयत् m. n. बेलयन्ती f.

शानच्
बेलयमान m. n. बेलयमाना f.

शानच् कर्मणि
बेल्यमान m. n. बेल्यमाना f.

लुडादेश पर
बेलयिष्यत् m. n. बेलयिष्यन्ती f.

लुडादेश आत्म
बेलयिष्यमाण m. n. बेलयिष्यमाणा f.

तव्य
बेलयितव्य m. n. बेलयितव्या f.

यत्
बेल्य m. n. बेल्या f.

अनीयर्
बेलनीय m. n. बेलनीया f.

अव्यय

तुमुन्
बेलयितुम्

क्त्वा
बेलयित्वा

ल्यप्
॰बेलय्य

लिट्
बेलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria