तिङन्तावली भू१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभवति भवतः भवन्ति
मध्यमभवसि भवथः भवथ
उत्तमभवामि भवावः भवामः


कर्मणिएकद्विबहु
प्रथमभूयते भूयेते भूयन्ते
मध्यमभूयसे भूयेथे भूयध्वे
उत्तमभूये भूयावहे भूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभवत् अभवताम् अभवन्
मध्यमअभवः अभवतम् अभवत
उत्तमअभवम् अभवाव अभवाम


कर्मणिएकद्विबहु
प्रथमअभूयत अभूयेताम् अभूयन्त
मध्यमअभूयथाः अभूयेथाम् अभूयध्वम्
उत्तमअभूये अभूयावहि अभूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभवेत् भवेताम् भवेयुः
मध्यमभवेः भवेतम् भवेत
उत्तमभवेयम् भवेव भवेम


कर्मणिएकद्विबहु
प्रथमभूयेत भूयेयाताम् भूयेरन्
मध्यमभूयेथाः भूयेयाथाम् भूयेध्वम्
उत्तमभूयेय भूयेवहि भूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभवतु भवताम् भवन्तु
मध्यमभव भवतम् भवत
उत्तमभवानि भवाव भवाम


कर्मणिएकद्विबहु
प्रथमभूयताम् भूयेताम् भूयन्ताम्
मध्यमभूयस्व भूयेथाम् भूयध्वम्
उत्तमभूयै भूयावहै भूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभविष्यति भविष्यतः भविष्यन्ति
मध्यमभविष्यसि भविष्यथः भविष्यथ
उत्तमभविष्यामि भविष्यावः भविष्यामः


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअभविष्यत् अभविष्यताम् अभविष्यन्
मध्यमअभविष्यः अभविष्यतम् अभविष्यत
उत्तमअभविष्यम् अभविष्याव अभविष्याम


लुट्

परस्मैपदेएकद्विबहु
प्रथमभविता भवितारौ भवितारः
मध्यमभवितासि भवितास्थः भवितास्थ
उत्तमभवितास्मि भवितास्वः भवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबभूव बभूवतुः बभूवुः
मध्यमबभूविथ बभूथ बभूवथुः बभूव
उत्तमबभूव बभूविव बभूविम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअभूत् अभूताम् अभूवन्
मध्यमअभूः अभूतम् अभूत
उत्तमअभूवम् अभूव अभूम


कर्मणिएकद्विबहु
प्रथमअभावि
मध्यम
उत्तम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमभूत् भूताम् भूवन्
मध्यमभूः भूतम् भूत
उत्तमभूवम् भूव भूम


कर्मणिएकद्विबहु
प्रथमभावि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभूयात् भूयास्ताम् भूयासुः
मध्यमभूयाः भूयास्तम् भूयास्त
उत्तमभूयासम् भूयास्व भूयास्म


आत्मनेपदेएकद्विबहु
प्रथमभविषीष्ट भविषीयास्ताम् भविषीरन्
मध्यमभविषीष्ठाः भविषीयास्थाम् भविषीढ्वम्
उत्तमभविषीय भविषीवहि भविषीमहि

कृदन्त

क्त
भूत m. n. भूता f.

क्तवतु
भूतवत् m. n. भूतवती f.

शतृ
भवत् m. n. भवन्ती f.

शानच् कर्मणि
भूयमान m. n. भूयमाना f.

लुडादेश पर
भविष्यत् m. n. भविष्यन्ती f.

तव्य
भवितव्य m. n. भवितव्या f.

यत्
भव्य m. n. भव्या f.

अनीयर्
भवनीय m. n. भवनीया f.

यत्
भाव्य m. n. भाव्या f.

लिडादेश पर
बभूवस् m. n. बभूषी f.

लिडादेश आत्म
बभूवान m. n. बभूवाना f.

अव्यय

तुमुन्
भवितुम्

क्त्वा
भूत्वा

ल्यप्
॰भूय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमभावयति भावयतः भावयन्ति
मध्यमभावयसि भावयथः भावयथ
उत्तमभावयामि भावयावः भावयामः


आत्मनेपदेएकद्विबहु
प्रथमभावयते भावयेते भावयन्ते
मध्यमभावयसे भावयेथे भावयध्वे
उत्तमभावये भावयावहे भावयामहे


कर्मणिएकद्विबहु
प्रथमभाव्यते भाव्येते भाव्यन्ते
मध्यमभाव्यसे भाव्येथे भाव्यध्वे
उत्तमभाव्ये भाव्यावहे भाव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभावयत् अभावयताम् अभावयन्
मध्यमअभावयः अभावयतम् अभावयत
उत्तमअभावयम् अभावयाव अभावयाम


आत्मनेपदेएकद्विबहु
प्रथमअभावयत अभावयेताम् अभावयन्त
मध्यमअभावयथाः अभावयेथाम् अभावयध्वम्
उत्तमअभावये अभावयावहि अभावयामहि


कर्मणिएकद्विबहु
प्रथमअभाव्यत अभाव्येताम् अभाव्यन्त
मध्यमअभाव्यथाः अभाव्येथाम् अभाव्यध्वम्
उत्तमअभाव्ये अभाव्यावहि अभाव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभावयेत् भावयेताम् भावयेयुः
मध्यमभावयेः भावयेतम् भावयेत
उत्तमभावयेयम् भावयेव भावयेम


आत्मनेपदेएकद्विबहु
प्रथमभावयेत भावयेयाताम् भावयेरन्
मध्यमभावयेथाः भावयेयाथाम् भावयेध्वम्
उत्तमभावयेय भावयेवहि भावयेमहि


कर्मणिएकद्विबहु
प्रथमभाव्येत भाव्येयाताम् भाव्येरन्
मध्यमभाव्येथाः भाव्येयाथाम् भाव्येध्वम्
उत्तमभाव्येय भाव्येवहि भाव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभावयतु भावयताम् भावयन्तु
मध्यमभावय भावयतम् भावयत
उत्तमभावयानि भावयाव भावयाम


आत्मनेपदेएकद्विबहु
प्रथमभावयताम् भावयेताम् भावयन्ताम्
मध्यमभावयस्व भावयेथाम् भावयध्वम्
उत्तमभावयै भावयावहै भावयामहै


कर्मणिएकद्विबहु
प्रथमभाव्यताम् भाव्येताम् भाव्यन्ताम्
मध्यमभाव्यस्व भाव्येथाम् भाव्यध्वम्
उत्तमभाव्यै भाव्यावहै भाव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभावयिष्यति भावयिष्यतः भावयिष्यन्ति
मध्यमभावयिष्यसि भावयिष्यथः भावयिष्यथ
उत्तमभावयिष्यामि भावयिष्यावः भावयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभावयिष्यते भावयिष्येते भावयिष्यन्ते
मध्यमभावयिष्यसे भावयिष्येथे भावयिष्यध्वे
उत्तमभावयिष्ये भावयिष्यावहे भावयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभावयिता भावयितारौ भावयितारः
मध्यमभावयितासि भावयितास्थः भावयितास्थ
उत्तमभावयितास्मि भावयितास्वः भावयितास्मः

कृदन्त

क्त
भावित m. n. भाविता f.

क्तवतु
भावितवत् m. n. भावितवती f.

शतृ
भावयत् m. n. भावयन्ती f.

शानच्
भावयमान m. n. भावयमाना f.

शानच् कर्मणि
भाव्यमान m. n. भाव्यमाना f.

लुडादेश पर
भावयिष्यत् m. n. भावयिष्यन्ती f.

लुडादेश आत्म
भावयिष्यमाण m. n. भावयिष्यमाणा f.

यत्
भाव्य m. n. भाव्या f.

अनीयर्
भावनीय m. n. भावनीया f.

तव्य
भावयितव्य m. n. भावयितव्या f.

अव्यय

तुमुन्
भावयितुम्

क्त्वा
भावयित्वा

ल्यप्
॰भाव्य

लिट्
भावयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमबोभोति बोभवीति बोभोतः बोभव्तः बोभवति
मध्यमबोभोषि बोभवीषि बोभोथः बोभव्थः बोभोथ बोभव्थ
उत्तमबोभोमि बोभवीमि बोभोवः बोभव्वः बोभोमः बोभव्मः


आत्मनेपदेएकद्विबहु
प्रथमबोभूयते बोभूयेते बोभूयन्ते
मध्यमबोभूयसे बोभूयेथे बोभूयध्वे
उत्तमबोभूये बोभूयावहे बोभूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबोभोत् अबोभवीत् अबोभोताम् अबोभव्ताम् अबोभवुः
मध्यमअबोभोः अबोभवीः अबोभोतम् अबोभव्तम् अबोभोत अबोभव्त
उत्तमअबोभवम् अबोभोव अबोभव्व अबोभोम अबोभव्म


आत्मनेपदेएकद्विबहु
प्रथमअबोभूयत अबोभूयेताम् अबोभूयन्त
मध्यमअबोभूयथाः अबोभूयेथाम् अबोभूयध्वम्
उत्तमअबोभूये अबोभूयावहि अबोभूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबोभव्यात् बोभव्याताम् बोभव्युः
मध्यमबोभव्याः बोभव्यातम् बोभव्यात
उत्तमबोभव्याम् बोभव्याव बोभव्याम


आत्मनेपदेएकद्विबहु
प्रथमबोभूयेत बोभूयेयाताम् बोभूयेरन्
मध्यमबोभूयेथाः बोभूयेयाथाम् बोभूयेध्वम्
उत्तमबोभूयेय बोभूयेवहि बोभूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबोभोतु बोभवीतु बोभोताम् बोभव्ताम् बोभोतु बोभवतु
मध्यमबोभोहि बोभव्धि बोभोतम् बोभव्तम् बोभोत बोभव्त
उत्तमबोभवानि बोभवाव बोभवाम


आत्मनेपदेएकद्विबहु
प्रथमबोभूयताम् बोभूयेताम् बोभूयन्ताम्
मध्यमबोभूयस्व बोभूयेथाम् बोभूयध्वम्
उत्तमबोभूयै बोभूयावहै बोभूयामहै

कृदन्त

शतृ
बोभवत् m. n. बोभवती f.

शानच्
बोभूयमान m. n. बोभूयमाना f.

अव्यय

लिट्
बोभूयाम्

लिट्
बोभवाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमबुभूषति बुभूषतः बुभूषन्ति
मध्यमबुभूषसि बुभूषथः बुभूषथ
उत्तमबुभूषामि बुभूषावः बुभूषामः


आत्मनेपदेएकद्विबहु
प्रथमबुभूषते बुभूषेते बुभूषन्ते
मध्यमबुभूषसे बुभूषेथे बुभूषध्वे
उत्तमबुभूषे बुभूषावहे बुभूषामहे


कर्मणिएकद्विबहु
प्रथमबुभूष्यते बुभूष्येते बुभूष्यन्ते
मध्यमबुभूष्यसे बुभूष्येथे बुभूष्यध्वे
उत्तमबुभूष्ये बुभूष्यावहे बुभूष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबुभूषत् अबुभूषताम् अबुभूषन्
मध्यमअबुभूषः अबुभूषतम् अबुभूषत
उत्तमअबुभूषम् अबुभूषाव अबुभूषाम


आत्मनेपदेएकद्विबहु
प्रथमअबुभूषत अबुभूषेताम् अबुभूषन्त
मध्यमअबुभूषथाः अबुभूषेथाम् अबुभूषध्वम्
उत्तमअबुभूषे अबुभूषावहि अबुभूषामहि


कर्मणिएकद्विबहु
प्रथमअबुभूष्यत अबुभूष्येताम् अबुभूष्यन्त
मध्यमअबुभूष्यथाः अबुभूष्येथाम् अबुभूष्यध्वम्
उत्तमअबुभूष्ये अबुभूष्यावहि अबुभूष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबुभूषेत् बुभूषेताम् बुभूषेयुः
मध्यमबुभूषेः बुभूषेतम् बुभूषेत
उत्तमबुभूषेयम् बुभूषेव बुभूषेम


आत्मनेपदेएकद्विबहु
प्रथमबुभूषेत बुभूषेयाताम् बुभूषेरन्
मध्यमबुभूषेथाः बुभूषेयाथाम् बुभूषेध्वम्
उत्तमबुभूषेय बुभूषेवहि बुभूषेमहि


कर्मणिएकद्विबहु
प्रथमबुभूष्येत बुभूष्येयाताम् बुभूष्येरन्
मध्यमबुभूष्येथाः बुभूष्येयाथाम् बुभूष्येध्वम्
उत्तमबुभूष्येय बुभूष्येवहि बुभूष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबुभूषतु बुभूषताम् बुभूषन्तु
मध्यमबुभूष बुभूषतम् बुभूषत
उत्तमबुभूषाणि बुभूषाव बुभूषाम


आत्मनेपदेएकद्विबहु
प्रथमबुभूषताम् बुभूषेताम् बुभूषन्ताम्
मध्यमबुभूषस्व बुभूषेथाम् बुभूषध्वम्
उत्तमबुभूषै बुभूषावहै बुभूषामहै


कर्मणिएकद्विबहु
प्रथमबुभूष्यताम् बुभूष्येताम् बुभूष्यन्ताम्
मध्यमबुभूष्यस्व बुभूष्येथाम् बुभूष्यध्वम्
उत्तमबुभूष्यै बुभूष्यावहै बुभूष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबुभूष्यति बुभूष्यतः बुभूष्यन्ति
मध्यमबुभूष्यसि बुभूष्यथः बुभूष्यथ
उत्तमबुभूष्यामि बुभूष्यावः बुभूष्यामः


आत्मनेपदेएकद्विबहु
प्रथमबुभूष्यते बुभूष्येते बुभूष्यन्ते
मध्यमबुभूष्यसे बुभूष्येथे बुभूष्यध्वे
उत्तमबुभूष्ये बुभूष्यावहे बुभूष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमबुभूषिता बुभूषितारौ बुभूषितारः
मध्यमबुभूषितासि बुभूषितास्थः बुभूषितास्थ
उत्तमबुभूषितास्मि बुभूषितास्वः बुभूषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबुबुभूष बुबुभूषतुः बुबुभूषुः
मध्यमबुबुभूषिथ बुबुभूषथुः बुबुभूष
उत्तमबुबुभूष बुबुभूषिव बुबुभूषिम


आत्मनेपदेएकद्विबहु
प्रथमबुबुभूषे बुबुभूषाते बुबुभूषिरे
मध्यमबुबुभूषिषे बुबुभूषाथे बुबुभूषिध्वे
उत्तमबुबुभूषे बुबुभूषिवहे बुबुभूषिमहे

कृदन्त

क्त
बुभूषित m. n. बुभूषिता f.

क्तवतु
बुभूषितवत् m. n. बुभूषितवती f.

शतृ
बुभूषत् m. n. बुभूषन्ती f.

शानच्
बुभूषमाण m. n. बुभूषमाणा f.

शानच् कर्मणि
बुभूष्यमाण m. n. बुभूष्यमाणा f.

लुडादेश पर
बुभूष्यत् m. n. बुभूष्यन्ती f.

अनीयर्
बुभूषणीय m. n. बुभूषणीया f.

यत्
बुभूष्य m. n. बुभूष्या f.

तव्य
बुभूषितव्य m. n. बुभूषितव्या f.

लिडादेश पर
बुबुभूष्वस् m. n. बुबुभूषुषी f.

लिडादेश आत्म
बुबुभूषाण m. n. बुबुभूषाणा f.

अव्यय

तुमुन्
बुभूषितुम्

क्त्वा
बुभूषित्वा

ल्यप्
॰बुभूष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria