तिङन्तावली भुज्२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभुनक्ति भुङ्क्तः भुञ्जन्ति
मध्यमभुनक्षि भुङ्क्थः भुङ्क्थ
उत्तमभुनज्मि भुञ्ज्वः भुञ्ज्मः


आत्मनेपदेएकद्विबहु
प्रथमभुङ्क्ते भुञ्जाते भुञ्जते
मध्यमभुङ्क्षे भुञ्जाथे भुङ्ग्ध्वे
उत्तमभुञ्जे भुञ्ज्वहे भुञ्ज्महे


कर्मणिएकद्विबहु
प्रथमभुज्यते भुज्येते भुज्यन्ते
मध्यमभुज्यसे भुज्येथे भुज्यध्वे
उत्तमभुज्ये भुज्यावहे भुज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभुनक् अभुङ्क्ताम् अभुञ्जन्
मध्यमअभुनक् अभुङ्क्तम् अभुङ्क्त
उत्तमअभुनजम् अभुञ्ज्व अभुञ्ज्म


आत्मनेपदेएकद्विबहु
प्रथमअभुङ्क्त अभुञ्जाताम् अभुञ्जत
मध्यमअभुङ्क्थाः अभुञ्जाथाम् अभुङ्ग्ध्वम्
उत्तमअभुञ्जि अभुञ्ज्वहि अभुञ्ज्महि


कर्मणिएकद्विबहु
प्रथमअभुज्यत अभुज्येताम् अभुज्यन्त
मध्यमअभुज्यथाः अभुज्येथाम् अभुज्यध्वम्
उत्तमअभुज्ये अभुज्यावहि अभुज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभुञ्ज्यात् भुञ्जीयात् भुञ्ज्याताम् भुञ्ज्युः
मध्यमभुञ्ज्याः भुञ्जीयाः भुञ्ज्यातम् भुञ्ज्यात
उत्तमभुञ्ज्याम् भुञ्जीयाम् भुञ्ज्याव भुञ्ज्याम


आत्मनेपदेएकद्विबहु
प्रथमभुञ्जीत भुञ्जीयाताम् भुञ्जीरन्
मध्यमभुञ्जीथाः भुञ्जीयाथाम् भुञ्जीध्वम्
उत्तमभुञ्जीय भुञ्जीवहि भुञ्जीमहि


कर्मणिएकद्विबहु
प्रथमभुज्येत भुज्येयाताम् भुज्येरन्
मध्यमभुज्येथाः भुज्येयाथाम् भुज्येध्वम्
उत्तमभुज्येय भुज्येवहि भुज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभुनक्तु भुङ्क्ताम् भुञ्जन्तु
मध्यमभुङ्ग्धि भुङ्क्तम् भुङ्क्त
उत्तमभुनजानि भुनजाव भुनजाम


आत्मनेपदेएकद्विबहु
प्रथमभुङ्क्ताम् भुञ्जाताम् भुञ्जताम्
मध्यमभुङ्क्ष्व भुञ्जाथाम् भुङ्ग्ध्वम्
उत्तमभुनजै भुनजावहै भुनजामहै


कर्मणिएकद्विबहु
प्रथमभुज्यताम् भुज्येताम् भुज्यन्ताम्
मध्यमभुज्यस्व भुज्येथाम् भुज्यध्वम्
उत्तमभुज्यै भुज्यावहै भुज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभोक्ष्यति भोक्ष्यतः भोक्ष्यन्ति
मध्यमभोक्ष्यसि भोक्ष्यथः भोक्ष्यथ
उत्तमभोक्ष्यामि भोक्ष्यावः भोक्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभोक्ष्यते भोक्ष्येते भोक्ष्यन्ते
मध्यमभोक्ष्यसे भोक्ष्येथे भोक्ष्यध्वे
उत्तमभोक्ष्ये भोक्ष्यावहे भोक्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभोक्ता भोक्तारौ भोक्तारः
मध्यमभोक्तासि भोक्तास्थः भोक्तास्थ
उत्तमभोक्तास्मि भोक्तास्वः भोक्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबुभोज बुभुजतुः बुभुजुः
मध्यमबुभोजिथ बुभुजथुः बुभुज
उत्तमबुभोज बुभुजिव बुभुजिम


आत्मनेपदेएकद्विबहु
प्रथमबुभुजे बुभुजाते बुभुजिरे
मध्यमबुभुजिषे बुभुजाथे बुभुजिध्वे
उत्तमबुभुजे बुभुजिवहे बुभुजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभुज्यात् भुज्यास्ताम् भुज्यासुः
मध्यमभुज्याः भुज्यास्तम् भुज्यास्त
उत्तमभुज्यासम् भुज्यास्व भुज्यास्म

कृदन्त

क्त
भुक्त m. n. भुक्ता f.

क्तवतु
भुक्तवत् m. n. भुक्तवती f.

शतृ
भुञ्जत् m. n. भुञ्जती f.

शानच्
भुञ्जान m. n. भुञ्जाना f.

शानच् कर्मणि
भुज्यमान m. n. भुज्यमाना f.

लुडादेश पर
भोक्ष्यत् m. n. भोक्ष्यन्ती f.

लुडादेश आत्म
भोक्ष्यमाण m. n. भोक्ष्यमाणा f.

तव्य
भोक्तव्य m. n. भोक्तव्या f.

यत्
भोग्य m. n. भोग्या f.

अनीयर्
भोजनीय m. n. भोजनीया f.

लिडादेश पर
बुभुज्वस् m. n. बुभुजुषी f.

लिडादेश आत्म
बुभुजान m. n. बुभुजाना f.

अव्यय

तुमुन्
भोक्तुम्

क्त्वा
भुक्त्वा

ल्यप्
॰भुज्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमभोजयति भुञ्जापयति भोजयतः भुञ्जापयतः भोजयन्ति भुञ्जापयन्ति
मध्यमभोजयसि भुञ्जापयसि भोजयथः भुञ्जापयथः भोजयथ भुञ्जापयथ
उत्तमभोजयामि भुञ्जापयामि भोजयावः भुञ्जापयावः भोजयामः भुञ्जापयामः


आत्मनेपदेएकद्विबहु
प्रथमभोजयते भुञ्जापयते भोजयेते भुञ्जापयेते भोजयन्ते भुञ्जापयन्ते
मध्यमभोजयसे भुञ्जापयसे भोजयेथे भुञ्जापयेथे भोजयध्वे भुञ्जापयध्वे
उत्तमभोजये भुञ्जापये भोजयावहे भुञ्जापयावहे भोजयामहे भुञ्जापयामहे


कर्मणिएकद्विबहु
प्रथमभोज्यते भुञ्जाप्यते भोज्येते भुञ्जाप्येते भोज्यन्ते भुञ्जाप्यन्ते
मध्यमभोज्यसे भुञ्जाप्यसे भोज्येथे भुञ्जाप्येथे भोज्यध्वे भुञ्जाप्यध्वे
उत्तमभोज्ये भुञ्जाप्ये भोज्यावहे भुञ्जाप्यावहे भोज्यामहे भुञ्जाप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभोजयत् अभुञ्जापयत् अभोजयताम् अभुञ्जापयताम् अभोजयन् अभुञ्जापयन्
मध्यमअभोजयः अभुञ्जापयः अभोजयतम् अभुञ्जापयतम् अभोजयत अभुञ्जापयत
उत्तमअभोजयम् अभुञ्जापयम् अभोजयाव अभुञ्जापयाव अभोजयाम अभुञ्जापयाम


आत्मनेपदेएकद्विबहु
प्रथमअभोजयत अभुञ्जापयत अभोजयेताम् अभुञ्जापयेताम् अभोजयन्त अभुञ्जापयन्त
मध्यमअभोजयथाः अभुञ्जापयथाः अभोजयेथाम् अभुञ्जापयेथाम् अभोजयध्वम् अभुञ्जापयध्वम्
उत्तमअभोजये अभुञ्जापये अभोजयावहि अभुञ्जापयावहि अभोजयामहि अभुञ्जापयामहि


कर्मणिएकद्विबहु
प्रथमअभोज्यत अभुञ्जाप्यत अभोज्येताम् अभुञ्जाप्येताम् अभोज्यन्त अभुञ्जाप्यन्त
मध्यमअभोज्यथाः अभुञ्जाप्यथाः अभोज्येथाम् अभुञ्जाप्येथाम् अभोज्यध्वम् अभुञ्जाप्यध्वम्
उत्तमअभोज्ये अभुञ्जाप्ये अभोज्यावहि अभुञ्जाप्यावहि अभोज्यामहि अभुञ्जाप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभोजयेत् भुञ्जापयेत् भोजयेताम् भुञ्जापयेताम् भोजयेयुः भुञ्जापयेयुः
मध्यमभोजयेः भुञ्जापयेः भोजयेतम् भुञ्जापयेतम् भोजयेत भुञ्जापयेत
उत्तमभोजयेयम् भुञ्जापयेयम् भोजयेव भुञ्जापयेव भोजयेम भुञ्जापयेम


आत्मनेपदेएकद्विबहु
प्रथमभोजयेत भुञ्जापयेत भोजयेयाताम् भुञ्जापयेयाताम् भोजयेरन् भुञ्जापयेरन्
मध्यमभोजयेथाः भुञ्जापयेथाः भोजयेयाथाम् भुञ्जापयेयाथाम् भोजयेध्वम् भुञ्जापयेध्वम्
उत्तमभोजयेय भुञ्जापयेय भोजयेवहि भुञ्जापयेवहि भोजयेमहि भुञ्जापयेमहि


कर्मणिएकद्विबहु
प्रथमभोज्येत भुञ्जाप्येत भोज्येयाताम् भुञ्जाप्येयाताम् भोज्येरन् भुञ्जाप्येरन्
मध्यमभोज्येथाः भुञ्जाप्येथाः भोज्येयाथाम् भुञ्जाप्येयाथाम् भोज्येध्वम् भुञ्जाप्येध्वम्
उत्तमभोज्येय भुञ्जाप्येय भोज्येवहि भुञ्जाप्येवहि भोज्येमहि भुञ्जाप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभोजयतु भुञ्जापयतु भोजयताम् भुञ्जापयताम् भोजयन्तु भुञ्जापयन्तु
मध्यमभोजय भुञ्जापय भोजयतम् भुञ्जापयतम् भोजयत भुञ्जापयत
उत्तमभोजयानि भुञ्जापयानि भोजयाव भुञ्जापयाव भोजयाम भुञ्जापयाम


आत्मनेपदेएकद्विबहु
प्रथमभोजयताम् भुञ्जापयताम् भोजयेताम् भुञ्जापयेताम् भोजयन्ताम् भुञ्जापयन्ताम्
मध्यमभोजयस्व भुञ्जापयस्व भोजयेथाम् भुञ्जापयेथाम् भोजयध्वम् भुञ्जापयध्वम्
उत्तमभोजयै भुञ्जापयै भोजयावहै भुञ्जापयावहै भोजयामहै भुञ्जापयामहै


कर्मणिएकद्विबहु
प्रथमभोज्यताम् भुञ्जाप्यताम् भोज्येताम् भुञ्जाप्येताम् भोज्यन्ताम् भुञ्जाप्यन्ताम्
मध्यमभोज्यस्व भुञ्जाप्यस्व भोज्येथाम् भुञ्जाप्येथाम् भोज्यध्वम् भुञ्जाप्यध्वम्
उत्तमभोज्यै भुञ्जाप्यै भोज्यावहै भुञ्जाप्यावहै भोज्यामहै भुञ्जाप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभोजयिष्यति भुञ्जापयिष्यति भोजयिष्यतः भुञ्जापयिष्यतः भोजयिष्यन्ति भुञ्जापयिष्यन्ति
मध्यमभोजयिष्यसि भुञ्जापयिष्यसि भोजयिष्यथः भुञ्जापयिष्यथः भोजयिष्यथ भुञ्जापयिष्यथ
उत्तमभोजयिष्यामि भुञ्जापयिष्यामि भोजयिष्यावः भुञ्जापयिष्यावः भोजयिष्यामः भुञ्जापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभोजयिष्यते भुञ्जापयिष्यते भोजयिष्येते भुञ्जापयिष्येते भोजयिष्यन्ते भुञ्जापयिष्यन्ते
मध्यमभोजयिष्यसे भुञ्जापयिष्यसे भोजयिष्येथे भुञ्जापयिष्येथे भोजयिष्यध्वे भुञ्जापयिष्यध्वे
उत्तमभोजयिष्ये भुञ्जापयिष्ये भोजयिष्यावहे भुञ्जापयिष्यावहे भोजयिष्यामहे भुञ्जापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभोजयिता भुञ्जापयिता भोजयितारौ भुञ्जापयितारौ भोजयितारः भुञ्जापयितारः
मध्यमभोजयितासि भुञ्जापयितासि भोजयितास्थः भुञ्जापयितास्थः भोजयितास्थ भुञ्जापयितास्थ
उत्तमभोजयितास्मि भुञ्जापयितास्मि भोजयितास्वः भुञ्जापयितास्वः भोजयितास्मः भुञ्जापयितास्मः

कृदन्त

क्त
भोजित m. n. भोजिता f.

क्त
भुञ्जापित m. n. भुञ्जापिता f.

क्तवतु
भुञ्जापितवत् m. n. भुञ्जापितवती f.

क्तवतु
भोजितवत् m. n. भोजितवती f.

शतृ
भोजयत् m. n. भोजयन्ती f.

शतृ
भुञ्जापयत् m. n. भुञ्जापयन्ती f.

शानच्
भुञ्जापयमान m. n. भुञ्जापयमाना f.

शानच्
भोजयमान m. n. भोजयमाना f.

शानच् कर्मणि
भोज्यमान m. n. भोज्यमाना f.

शानच् कर्मणि
भुञ्जाप्यमान m. n. भुञ्जाप्यमाना f.

लुडादेश पर
भुञ्जापयिष्यत् m. n. भुञ्जापयिष्यन्ती f.

लुडादेश पर
भोजयिष्यत् m. n. भोजयिष्यन्ती f.

लुडादेश आत्म
भोजयिष्यमाण m. n. भोजयिष्यमाणा f.

लुडादेश आत्म
भुञ्जापयिष्यमाण m. n. भुञ्जापयिष्यमाणा f.

यत्
भुञ्जाप्य m. n. भुञ्जाप्या f.

अनीयर्
भुञ्जापनीय m. n. भुञ्जापनीया f.

तव्य
भुञ्जापयितव्य m. n. भुञ्जापयितव्या f.

यत्
भोज्य m. n. भोज्या f.

अनीयर्
भोजनीय m. n. भोजनीया f.

तव्य
भोजयितव्य m. n. भोजयितव्या f.

अव्यय

तुमुन्
भोजयितुम्

तुमुन्
भुञ्जापयितुम्

क्त्वा
भोजयित्वा

क्त्वा
भुञ्जापयित्वा

ल्यप्
॰भोज्य

ल्यप्
॰भुञ्जाप्य

लिट्
भोजयाम्

लिट्
भुञ्जापयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमबुभुक्षति बुभुक्षतः बुभुक्षन्ति
मध्यमबुभुक्षसि बुभुक्षथः बुभुक्षथ
उत्तमबुभुक्षामि बुभुक्षावः बुभुक्षामः


कर्मणिएकद्विबहु
प्रथमबुभुक्ष्यते बुभुक्ष्येते बुभुक्ष्यन्ते
मध्यमबुभुक्ष्यसे बुभुक्ष्येथे बुभुक्ष्यध्वे
उत्तमबुभुक्ष्ये बुभुक्ष्यावहे बुभुक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबुभुक्षत् अबुभुक्षताम् अबुभुक्षन्
मध्यमअबुभुक्षः अबुभुक्षतम् अबुभुक्षत
उत्तमअबुभुक्षम् अबुभुक्षाव अबुभुक्षाम


कर्मणिएकद्विबहु
प्रथमअबुभुक्ष्यत अबुभुक्ष्येताम् अबुभुक्ष्यन्त
मध्यमअबुभुक्ष्यथाः अबुभुक्ष्येथाम् अबुभुक्ष्यध्वम्
उत्तमअबुभुक्ष्ये अबुभुक्ष्यावहि अबुभुक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबुभुक्षेत् बुभुक्षेताम् बुभुक्षेयुः
मध्यमबुभुक्षेः बुभुक्षेतम् बुभुक्षेत
उत्तमबुभुक्षेयम् बुभुक्षेव बुभुक्षेम


कर्मणिएकद्विबहु
प्रथमबुभुक्ष्येत बुभुक्ष्येयाताम् बुभुक्ष्येरन्
मध्यमबुभुक्ष्येथाः बुभुक्ष्येयाथाम् बुभुक्ष्येध्वम्
उत्तमबुभुक्ष्येय बुभुक्ष्येवहि बुभुक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबुभुक्षतु बुभुक्षताम् बुभुक्षन्तु
मध्यमबुभुक्ष बुभुक्षतम् बुभुक्षत
उत्तमबुभुक्षाणि बुभुक्षाव बुभुक्षाम


कर्मणिएकद्विबहु
प्रथमबुभुक्ष्यताम् बुभुक्ष्येताम् बुभुक्ष्यन्ताम्
मध्यमबुभुक्ष्यस्व बुभुक्ष्येथाम् बुभुक्ष्यध्वम्
उत्तमबुभुक्ष्यै बुभुक्ष्यावहै बुभुक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबुभुक्ष्यति बुभुक्ष्यतः बुभुक्ष्यन्ति
मध्यमबुभुक्ष्यसि बुभुक्ष्यथः बुभुक्ष्यथ
उत्तमबुभुक्ष्यामि बुभुक्ष्यावः बुभुक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमबुभुक्षिता बुभुक्षितारौ बुभुक्षितारः
मध्यमबुभुक्षितासि बुभुक्षितास्थः बुभुक्षितास्थ
उत्तमबुभुक्षितास्मि बुभुक्षितास्वः बुभुक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबुबुभुक्ष बुबुभुक्षतुः बुबुभुक्षुः
मध्यमबुबुभुक्षिथ बुबुभुक्षथुः बुबुभुक्ष
उत्तमबुबुभुक्ष बुबुभुक्षिव बुबुभुक्षिम

कृदन्त

क्त
बुभुक्षित m. n. बुभुक्षिता f.

क्तवतु
बुभुक्षितवत् m. n. बुभुक्षितवती f.

शतृ
बुभुक्षत् m. n. बुभुक्षन्ती f.

शानच् कर्मणि
बुभुक्ष्यमाण m. n. बुभुक्ष्यमाणा f.

लुडादेश पर
बुभुक्ष्यत् m. n. बुभुक्ष्यन्ती f.

अनीयर्
बुभुक्षणीय m. n. बुभुक्षणीया f.

यत्
बुभुक्ष्य m. n. बुभुक्ष्या f.

तव्य
बुभुक्षितव्य m. n. बुभुक्षितव्या f.

लिडादेश पर
बुबुभुक्ष्वस् m. n. बुबुभुक्षुषी f.

अव्यय

तुमुन्
बुभुक्षितुम्

क्त्वा
बुभुक्षित्वा

ल्यप्
॰बुभुक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria