तिङन्तावली
भुज्१
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भुजति
भुजतः
भुजन्ति
मध्यम
भुजसि
भुजथः
भुजथ
उत्तम
भुजामि
भुजावः
भुजामः
कर्मणि
एक
द्वि
बहु
प्रथम
भुज्यते
भुज्येते
भुज्यन्ते
मध्यम
भुज्यसे
भुज्येथे
भुज्यध्वे
उत्तम
भुज्ये
भुज्यावहे
भुज्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अभुजत्
अभुजताम्
अभुजन्
मध्यम
अभुजः
अभुजतम्
अभुजत
उत्तम
अभुजम्
अभुजाव
अभुजाम
कर्मणि
एक
द्वि
बहु
प्रथम
अभुज्यत
अभुज्येताम्
अभुज्यन्त
मध्यम
अभुज्यथाः
अभुज्येथाम्
अभुज्यध्वम्
उत्तम
अभुज्ये
अभुज्यावहि
अभुज्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भुजेत्
भुजेताम्
भुजेयुः
मध्यम
भुजेः
भुजेतम्
भुजेत
उत्तम
भुजेयम्
भुजेव
भुजेम
कर्मणि
एक
द्वि
बहु
प्रथम
भुज्येत
भुज्येयाताम्
भुज्येरन्
मध्यम
भुज्येथाः
भुज्येयाथाम्
भुज्येध्वम्
उत्तम
भुज्येय
भुज्येवहि
भुज्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भुजतु
भुजताम्
भुजन्तु
मध्यम
भुज
भुजतम्
भुजत
उत्तम
भुजानि
भुजाव
भुजाम
कर्मणि
एक
द्वि
बहु
प्रथम
भुज्यताम्
भुज्येताम्
भुज्यन्ताम्
मध्यम
भुज्यस्व
भुज्येथाम्
भुज्यध्वम्
उत्तम
भुज्यै
भुज्यावहै
भुज्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भोक्ष्यति
भोक्ष्यतः
भोक्ष्यन्ति
मध्यम
भोक्ष्यसि
भोक्ष्यथः
भोक्ष्यथ
उत्तम
भोक्ष्यामि
भोक्ष्यावः
भोक्ष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भोक्ता
भोक्तारौ
भोक्तारः
मध्यम
भोक्तासि
भोक्तास्थः
भोक्तास्थ
उत्तम
भोक्तास्मि
भोक्तास्वः
भोक्तास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
बुभोज
बुभुजतुः
बुभुजुः
मध्यम
बुभोजिथ
बुभुजथुः
बुभुज
उत्तम
बुभोज
बुभुजिव
बुभुजिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भुज्यात्
भुज्यास्ताम्
भुज्यासुः
मध्यम
भुज्याः
भुज्यास्तम्
भुज्यास्त
उत्तम
भुज्यासम्
भुज्यास्व
भुज्यास्म
कृदन्त
क्त
भुग्न
m.
n.
भुग्ना
f.
क्तवतु
भुग्नवत्
m.
n.
भुग्नवती
f.
शतृ
भुजत्
m.
n.
भुजन्ती
f.
शानच् कर्मणि
भुज्यमान
m.
n.
भुज्यमाना
f.
लुडादेश पर
भोक्ष्यत्
m.
n.
भोक्ष्यन्ती
f.
तव्य
भोक्तव्य
m.
n.
भोक्तव्या
f.
यत्
भोग्य
m.
n.
भोग्या
f.
अनीयर्
भोजनीय
m.
n.
भोजनीया
f.
लिडादेश पर
बुभुज्वस्
m.
n.
बुभुजुषी
f.
अव्यय
तुमुन्
भोक्तुम्
क्त्वा
भुक्त्वा
ल्यप्
॰भुग्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024