तिङन्तावली भ्राज्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमभ्राजते भ्राजेते भ्राजन्ते
मध्यमभ्राजसे भ्राजेथे भ्राजध्वे
उत्तमभ्राजे भ्राजावहे भ्राजामहे


कर्मणिएकद्विबहु
प्रथमभ्राज्यते भ्राज्येते भ्राज्यन्ते
मध्यमभ्राज्यसे भ्राज्येथे भ्राज्यध्वे
उत्तमभ्राज्ये भ्राज्यावहे भ्राज्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअभ्राजत अभ्राजेताम् अभ्राजन्त
मध्यमअभ्राजथाः अभ्राजेथाम् अभ्राजध्वम्
उत्तमअभ्राजे अभ्राजावहि अभ्राजामहि


कर्मणिएकद्विबहु
प्रथमअभ्राज्यत अभ्राज्येताम् अभ्राज्यन्त
मध्यमअभ्राज्यथाः अभ्राज्येथाम् अभ्राज्यध्वम्
उत्तमअभ्राज्ये अभ्राज्यावहि अभ्राज्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमभ्राजेत भ्राजेयाताम् भ्राजेरन्
मध्यमभ्राजेथाः भ्राजेयाथाम् भ्राजेध्वम्
उत्तमभ्राजेय भ्राजेवहि भ्राजेमहि


कर्मणिएकद्विबहु
प्रथमभ्राज्येत भ्राज्येयाताम् भ्राज्येरन्
मध्यमभ्राज्येथाः भ्राज्येयाथाम् भ्राज्येध्वम्
उत्तमभ्राज्येय भ्राज्येवहि भ्राज्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमभ्राजताम् भ्राजेताम् भ्राजन्ताम्
मध्यमभ्राजस्व भ्राजेथाम् भ्राजध्वम्
उत्तमभ्राजै भ्राजावहै भ्राजामहै


कर्मणिएकद्विबहु
प्रथमभ्राज्यताम् भ्राज्येताम् भ्राज्यन्ताम्
मध्यमभ्राज्यस्व भ्राज्येथाम् भ्राज्यध्वम्
उत्तमभ्राज्यै भ्राज्यावहै भ्राज्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमभ्राजिष्यते भ्राजिष्येते भ्राजिष्यन्ते
मध्यमभ्राजिष्यसे भ्राजिष्येथे भ्राजिष्यध्वे
उत्तमभ्राजिष्ये भ्राजिष्यावहे भ्राजिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभ्राजिता भ्राजितारौ भ्राजितारः
मध्यमभ्राजितासि भ्राजितास्थः भ्राजितास्थ
उत्तमभ्राजितास्मि भ्राजितास्वः भ्राजितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमबभ्राजे बभ्राजाते बभ्राजिरे
मध्यमबभ्राजिषे बभ्राजाथे बभ्राजिध्वे
उत्तमबभ्राजे बभ्राजिवहे बभ्राजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभ्राज्यात् भ्राज्यास्ताम् भ्राज्यासुः
मध्यमभ्राज्याः भ्राज्यास्तम् भ्राज्यास्त
उत्तमभ्राज्यासम् भ्राज्यास्व भ्राज्यास्म

कृदन्त

क्त
भ्राजित m. n. भ्राजिता f.

क्तवतु
भ्राजितवत् m. n. भ्राजितवती f.

शानच्
भ्राजमान m. n. भ्राजमाना f.

शानच् कर्मणि
भ्राज्यमान m. n. भ्राज्यमाना f.

लुडादेश आत्म
भ्राजिष्यमाण m. n. भ्राजिष्यमाणा f.

तव्य
भ्राजितव्य m. n. भ्राजितव्या f.

यत्
भ्राग्य m. n. भ्राग्या f.

अनीयर्
भ्राजनीय m. n. भ्राजनीया f.

लिडादेश आत्म
बभ्राजान m. n. बभ्राजाना f.

अव्यय

तुमुन्
भ्राजितुम्

क्त्वा
भ्राजित्वा

ल्यप्
॰भ्राज्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमभ्राजयति भ्राजयतः भ्राजयन्ति
मध्यमभ्राजयसि भ्राजयथः भ्राजयथ
उत्तमभ्राजयामि भ्राजयावः भ्राजयामः


आत्मनेपदेएकद्विबहु
प्रथमभ्राजयते भ्राजयेते भ्राजयन्ते
मध्यमभ्राजयसे भ्राजयेथे भ्राजयध्वे
उत्तमभ्राजये भ्राजयावहे भ्राजयामहे


कर्मणिएकद्विबहु
प्रथमभ्राज्यते भ्राज्येते भ्राज्यन्ते
मध्यमभ्राज्यसे भ्राज्येथे भ्राज्यध्वे
उत्तमभ्राज्ये भ्राज्यावहे भ्राज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभ्राजयत् अभ्राजयताम् अभ्राजयन्
मध्यमअभ्राजयः अभ्राजयतम् अभ्राजयत
उत्तमअभ्राजयम् अभ्राजयाव अभ्राजयाम


आत्मनेपदेएकद्विबहु
प्रथमअभ्राजयत अभ्राजयेताम् अभ्राजयन्त
मध्यमअभ्राजयथाः अभ्राजयेथाम् अभ्राजयध्वम्
उत्तमअभ्राजये अभ्राजयावहि अभ्राजयामहि


कर्मणिएकद्विबहु
प्रथमअभ्राज्यत अभ्राज्येताम् अभ्राज्यन्त
मध्यमअभ्राज्यथाः अभ्राज्येथाम् अभ्राज्यध्वम्
उत्तमअभ्राज्ये अभ्राज्यावहि अभ्राज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभ्राजयेत् भ्राजयेताम् भ्राजयेयुः
मध्यमभ्राजयेः भ्राजयेतम् भ्राजयेत
उत्तमभ्राजयेयम् भ्राजयेव भ्राजयेम


आत्मनेपदेएकद्विबहु
प्रथमभ्राजयेत भ्राजयेयाताम् भ्राजयेरन्
मध्यमभ्राजयेथाः भ्राजयेयाथाम् भ्राजयेध्वम्
उत्तमभ्राजयेय भ्राजयेवहि भ्राजयेमहि


कर्मणिएकद्विबहु
प्रथमभ्राज्येत भ्राज्येयाताम् भ्राज्येरन्
मध्यमभ्राज्येथाः भ्राज्येयाथाम् भ्राज्येध्वम्
उत्तमभ्राज्येय भ्राज्येवहि भ्राज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभ्राजयतु भ्राजयताम् भ्राजयन्तु
मध्यमभ्राजय भ्राजयतम् भ्राजयत
उत्तमभ्राजयानि भ्राजयाव भ्राजयाम


आत्मनेपदेएकद्विबहु
प्रथमभ्राजयताम् भ्राजयेताम् भ्राजयन्ताम्
मध्यमभ्राजयस्व भ्राजयेथाम् भ्राजयध्वम्
उत्तमभ्राजयै भ्राजयावहै भ्राजयामहै


कर्मणिएकद्विबहु
प्रथमभ्राज्यताम् भ्राज्येताम् भ्राज्यन्ताम्
मध्यमभ्राज्यस्व भ्राज्येथाम् भ्राज्यध्वम्
उत्तमभ्राज्यै भ्राज्यावहै भ्राज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभ्राजयिष्यति भ्राजयिष्यतः भ्राजयिष्यन्ति
मध्यमभ्राजयिष्यसि भ्राजयिष्यथः भ्राजयिष्यथ
उत्तमभ्राजयिष्यामि भ्राजयिष्यावः भ्राजयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभ्राजयिष्यते भ्राजयिष्येते भ्राजयिष्यन्ते
मध्यमभ्राजयिष्यसे भ्राजयिष्येथे भ्राजयिष्यध्वे
उत्तमभ्राजयिष्ये भ्राजयिष्यावहे भ्राजयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभ्राजयिता भ्राजयितारौ भ्राजयितारः
मध्यमभ्राजयितासि भ्राजयितास्थः भ्राजयितास्थ
उत्तमभ्राजयितास्मि भ्राजयितास्वः भ्राजयितास्मः

कृदन्त

क्त
भ्राजित m. n. भ्राजिता f.

क्तवतु
भ्राजितवत् m. n. भ्राजितवती f.

शतृ
भ्राजयत् m. n. भ्राजयन्ती f.

शानच्
भ्राजयमान m. n. भ्राजयमाना f.

शानच् कर्मणि
भ्राज्यमान m. n. भ्राज्यमाना f.

लुडादेश पर
भ्राजयिष्यत् m. n. भ्राजयिष्यन्ती f.

लुडादेश आत्म
भ्राजयिष्यमाण m. n. भ्राजयिष्यमाणा f.

यत्
भ्राज्य m. n. भ्राज्या f.

अनीयर्
भ्राजनीय m. n. भ्राजनीया f.

तव्य
भ्राजयितव्य m. n. भ्राजयितव्या f.

अव्यय

तुमुन्
भ्राजयितुम्

क्त्वा
भ्राजयित्वा

ल्यप्
॰भ्राज्य

लिट्
भ्राजयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria