Conjugation tables of bhrāj

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstbhrāje bhrājāvahe bhrājāmahe
Secondbhrājase bhrājethe bhrājadhve
Thirdbhrājate bhrājete bhrājante


PassiveSingularDualPlural
Firstbhrājye bhrājyāvahe bhrājyāmahe
Secondbhrājyase bhrājyethe bhrājyadhve
Thirdbhrājyate bhrājyete bhrājyante


Imperfect

MiddleSingularDualPlural
Firstabhrāje abhrājāvahi abhrājāmahi
Secondabhrājathāḥ abhrājethām abhrājadhvam
Thirdabhrājata abhrājetām abhrājanta


PassiveSingularDualPlural
Firstabhrājye abhrājyāvahi abhrājyāmahi
Secondabhrājyathāḥ abhrājyethām abhrājyadhvam
Thirdabhrājyata abhrājyetām abhrājyanta


Optative

MiddleSingularDualPlural
Firstbhrājeya bhrājevahi bhrājemahi
Secondbhrājethāḥ bhrājeyāthām bhrājedhvam
Thirdbhrājeta bhrājeyātām bhrājeran


PassiveSingularDualPlural
Firstbhrājyeya bhrājyevahi bhrājyemahi
Secondbhrājyethāḥ bhrājyeyāthām bhrājyedhvam
Thirdbhrājyeta bhrājyeyātām bhrājyeran


Imperative

MiddleSingularDualPlural
Firstbhrājai bhrājāvahai bhrājāmahai
Secondbhrājasva bhrājethām bhrājadhvam
Thirdbhrājatām bhrājetām bhrājantām


PassiveSingularDualPlural
Firstbhrājyai bhrājyāvahai bhrājyāmahai
Secondbhrājyasva bhrājyethām bhrājyadhvam
Thirdbhrājyatām bhrājyetām bhrājyantām


Future

MiddleSingularDualPlural
Firstbhrājiṣye bhrājiṣyāvahe bhrājiṣyāmahe
Secondbhrājiṣyase bhrājiṣyethe bhrājiṣyadhve
Thirdbhrājiṣyate bhrājiṣyete bhrājiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhrājitāsmi bhrājitāsvaḥ bhrājitāsmaḥ
Secondbhrājitāsi bhrājitāsthaḥ bhrājitāstha
Thirdbhrājitā bhrājitārau bhrājitāraḥ


Perfect

MiddleSingularDualPlural
Firstbabhrāje babhrājivahe babhrājimahe
Secondbabhrājiṣe babhrājāthe babhrājidhve
Thirdbabhrāje babhrājāte babhrājire


Benedictive

ActiveSingularDualPlural
Firstbhrājyāsam bhrājyāsva bhrājyāsma
Secondbhrājyāḥ bhrājyāstam bhrājyāsta
Thirdbhrājyāt bhrājyāstām bhrājyāsuḥ

Participles

Past Passive Participle
bhrājita m. n. bhrājitā f.

Past Active Participle
bhrājitavat m. n. bhrājitavatī f.

Present Middle Participle
bhrājamāna m. n. bhrājamānā f.

Present Passive Participle
bhrājyamāna m. n. bhrājyamānā f.

Future Middle Participle
bhrājiṣyamāṇa m. n. bhrājiṣyamāṇā f.

Future Passive Participle
bhrājitavya m. n. bhrājitavyā f.

Future Passive Participle
bhrāgya m. n. bhrāgyā f.

Future Passive Participle
bhrājanīya m. n. bhrājanīyā f.

Perfect Middle Participle
babhrājāna m. n. babhrājānā f.

Indeclinable forms

Infinitive
bhrājitum

Absolutive
bhrājitvā

Absolutive
-bhrājya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstbhrājayāmi bhrājayāvaḥ bhrājayāmaḥ
Secondbhrājayasi bhrājayathaḥ bhrājayatha
Thirdbhrājayati bhrājayataḥ bhrājayanti


MiddleSingularDualPlural
Firstbhrājaye bhrājayāvahe bhrājayāmahe
Secondbhrājayase bhrājayethe bhrājayadhve
Thirdbhrājayate bhrājayete bhrājayante


PassiveSingularDualPlural
Firstbhrājye bhrājyāvahe bhrājyāmahe
Secondbhrājyase bhrājyethe bhrājyadhve
Thirdbhrājyate bhrājyete bhrājyante


Imperfect

ActiveSingularDualPlural
Firstabhrājayam abhrājayāva abhrājayāma
Secondabhrājayaḥ abhrājayatam abhrājayata
Thirdabhrājayat abhrājayatām abhrājayan


MiddleSingularDualPlural
Firstabhrājaye abhrājayāvahi abhrājayāmahi
Secondabhrājayathāḥ abhrājayethām abhrājayadhvam
Thirdabhrājayata abhrājayetām abhrājayanta


PassiveSingularDualPlural
Firstabhrājye abhrājyāvahi abhrājyāmahi
Secondabhrājyathāḥ abhrājyethām abhrājyadhvam
Thirdabhrājyata abhrājyetām abhrājyanta


Optative

ActiveSingularDualPlural
Firstbhrājayeyam bhrājayeva bhrājayema
Secondbhrājayeḥ bhrājayetam bhrājayeta
Thirdbhrājayet bhrājayetām bhrājayeyuḥ


MiddleSingularDualPlural
Firstbhrājayeya bhrājayevahi bhrājayemahi
Secondbhrājayethāḥ bhrājayeyāthām bhrājayedhvam
Thirdbhrājayeta bhrājayeyātām bhrājayeran


PassiveSingularDualPlural
Firstbhrājyeya bhrājyevahi bhrājyemahi
Secondbhrājyethāḥ bhrājyeyāthām bhrājyedhvam
Thirdbhrājyeta bhrājyeyātām bhrājyeran


Imperative

ActiveSingularDualPlural
Firstbhrājayāni bhrājayāva bhrājayāma
Secondbhrājaya bhrājayatam bhrājayata
Thirdbhrājayatu bhrājayatām bhrājayantu


MiddleSingularDualPlural
Firstbhrājayai bhrājayāvahai bhrājayāmahai
Secondbhrājayasva bhrājayethām bhrājayadhvam
Thirdbhrājayatām bhrājayetām bhrājayantām


PassiveSingularDualPlural
Firstbhrājyai bhrājyāvahai bhrājyāmahai
Secondbhrājyasva bhrājyethām bhrājyadhvam
Thirdbhrājyatām bhrājyetām bhrājyantām


Future

ActiveSingularDualPlural
Firstbhrājayiṣyāmi bhrājayiṣyāvaḥ bhrājayiṣyāmaḥ
Secondbhrājayiṣyasi bhrājayiṣyathaḥ bhrājayiṣyatha
Thirdbhrājayiṣyati bhrājayiṣyataḥ bhrājayiṣyanti


MiddleSingularDualPlural
Firstbhrājayiṣye bhrājayiṣyāvahe bhrājayiṣyāmahe
Secondbhrājayiṣyase bhrājayiṣyethe bhrājayiṣyadhve
Thirdbhrājayiṣyate bhrājayiṣyete bhrājayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhrājayitāsmi bhrājayitāsvaḥ bhrājayitāsmaḥ
Secondbhrājayitāsi bhrājayitāsthaḥ bhrājayitāstha
Thirdbhrājayitā bhrājayitārau bhrājayitāraḥ

Participles

Past Passive Participle
bhrājita m. n. bhrājitā f.

Past Active Participle
bhrājitavat m. n. bhrājitavatī f.

Present Active Participle
bhrājayat m. n. bhrājayantī f.

Present Middle Participle
bhrājayamāna m. n. bhrājayamānā f.

Present Passive Participle
bhrājyamāna m. n. bhrājyamānā f.

Future Active Participle
bhrājayiṣyat m. n. bhrājayiṣyantī f.

Future Middle Participle
bhrājayiṣyamāṇa m. n. bhrājayiṣyamāṇā f.

Future Passive Participle
bhrājya m. n. bhrājyā f.

Future Passive Participle
bhrājanīya m. n. bhrājanīyā f.

Future Passive Participle
bhrājayitavya m. n. bhrājayitavyā f.

Indeclinable forms

Infinitive
bhrājayitum

Absolutive
bhrājayitvā

Absolutive
-bhrājya

Periphrastic Perfect
bhrājayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria