तिङन्तावली भञ्ज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभनक्ति भङ्क्तः भञ्जन्ति
मध्यमभनक्षि भङ्क्थः भङ्क्थ
उत्तमभनज्मि भञ्ज्वः भञ्ज्मः


कर्मणिएकद्विबहु
प्रथमभज्यते भज्येते भज्यन्ते
मध्यमभज्यसे भज्येथे भज्यध्वे
उत्तमभज्ये भज्यावहे भज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभनक् अभङ्क्ताम् अभञ्जन्
मध्यमअभनक् अभङ्क्तम् अभङ्क्त
उत्तमअभनजम् अभञ्ज्व अभञ्ज्म


कर्मणिएकद्विबहु
प्रथमअभज्यत अभज्येताम् अभज्यन्त
मध्यमअभज्यथाः अभज्येथाम् अभज्यध्वम्
उत्तमअभज्ये अभज्यावहि अभज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभञ्ज्यात् भञ्ज्याताम् भञ्ज्युः
मध्यमभञ्ज्याः भञ्ज्यातम् भञ्ज्यात
उत्तमभञ्ज्याम् भञ्ज्याव भञ्ज्याम


कर्मणिएकद्विबहु
प्रथमभज्येत भज्येयाताम् भज्येरन्
मध्यमभज्येथाः भज्येयाथाम् भज्येध्वम्
उत्तमभज्येय भज्येवहि भज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभनक्तु भङ्क्ताम् भञ्जन्तु
मध्यमभङ्ग्धि भङ्क्तम् भङ्क्त
उत्तमभनजानि भनजाव भनजाम


कर्मणिएकद्विबहु
प्रथमभज्यताम् भज्येताम् भज्यन्ताम्
मध्यमभज्यस्व भज्येथाम् भज्यध्वम्
उत्तमभज्यै भज्यावहै भज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभङ्क्ष्यति भङ्क्ष्यतः भङ्क्ष्यन्ति
मध्यमभङ्क्ष्यसि भङ्क्ष्यथः भङ्क्ष्यथ
उत्तमभङ्क्ष्यामि भङ्क्ष्यावः भङ्क्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमभङ्क्ता भङ्क्तारौ भङ्क्तारः
मध्यमभङ्क्तासि भङ्क्तास्थः भङ्क्तास्थ
उत्तमभङ्क्तास्मि भङ्क्तास्वः भङ्क्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबभञ्ज बभञ्जतुः बभञ्जुः
मध्यमबभञ्जिथ बभञ्जथुः बभञ्ज
उत्तमबभञ्ज बभञ्जिव बभञ्जिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअभाङ्क्षीत् अभाङ्क्ताम् अभाङ्क्षुः
मध्यमअभाङ्क्षीः अभाङ्क्तम् अभाङ्क्त
उत्तमअभाङ्क्षम् अभाङ्क्ष्व अभाङ्क्ष्म


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभज्यात् भज्यास्ताम् भज्यासुः
मध्यमभज्याः भज्यास्तम् भज्यास्त
उत्तमभज्यासम् भज्यास्व भज्यास्म

कृदन्त

क्त
भग्न m. n. भग्ना f.

क्तवतु
भग्नवत् m. n. भग्नवती f.

शतृ
भञ्जत् m. n. भञ्जती f.

शानच् कर्मणि
भज्यमान m. n. भज्यमाना f.

लुडादेश पर
भङ्क्ष्यत् m. n. भङ्क्ष्यन्ती f.

तव्य
भङ्क्तव्य m. n. भङ्क्तव्या f.

यत्
भङ्ग्य m. n. भङ्ग्या f.

अनीयर्
भञ्जनीय m. n. भञ्जनीया f.

लिडादेश पर
बभञ्ज्वस् m. n. बभञ्जुषी f.

अव्यय

तुमुन्
भङ्क्तुम्

क्त्वा
भक्त्वा

ल्यप्
॰भग्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमभञ्जयति भञ्जयतः भञ्जयन्ति
मध्यमभञ्जयसि भञ्जयथः भञ्जयथ
उत्तमभञ्जयामि भञ्जयावः भञ्जयामः


आत्मनेपदेएकद्विबहु
प्रथमभञ्जयते भञ्जयेते भञ्जयन्ते
मध्यमभञ्जयसे भञ्जयेथे भञ्जयध्वे
उत्तमभञ्जये भञ्जयावहे भञ्जयामहे


कर्मणिएकद्विबहु
प्रथमभञ्ज्यते भञ्ज्येते भञ्ज्यन्ते
मध्यमभञ्ज्यसे भञ्ज्येथे भञ्ज्यध्वे
उत्तमभञ्ज्ये भञ्ज्यावहे भञ्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभञ्जयत् अभञ्जयताम् अभञ्जयन्
मध्यमअभञ्जयः अभञ्जयतम् अभञ्जयत
उत्तमअभञ्जयम् अभञ्जयाव अभञ्जयाम


आत्मनेपदेएकद्विबहु
प्रथमअभञ्जयत अभञ्जयेताम् अभञ्जयन्त
मध्यमअभञ्जयथाः अभञ्जयेथाम् अभञ्जयध्वम्
उत्तमअभञ्जये अभञ्जयावहि अभञ्जयामहि


कर्मणिएकद्विबहु
प्रथमअभञ्ज्यत अभञ्ज्येताम् अभञ्ज्यन्त
मध्यमअभञ्ज्यथाः अभञ्ज्येथाम् अभञ्ज्यध्वम्
उत्तमअभञ्ज्ये अभञ्ज्यावहि अभञ्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभञ्जयेत् भञ्जयेताम् भञ्जयेयुः
मध्यमभञ्जयेः भञ्जयेतम् भञ्जयेत
उत्तमभञ्जयेयम् भञ्जयेव भञ्जयेम


आत्मनेपदेएकद्विबहु
प्रथमभञ्जयेत भञ्जयेयाताम् भञ्जयेरन्
मध्यमभञ्जयेथाः भञ्जयेयाथाम् भञ्जयेध्वम्
उत्तमभञ्जयेय भञ्जयेवहि भञ्जयेमहि


कर्मणिएकद्विबहु
प्रथमभञ्ज्येत भञ्ज्येयाताम् भञ्ज्येरन्
मध्यमभञ्ज्येथाः भञ्ज्येयाथाम् भञ्ज्येध्वम्
उत्तमभञ्ज्येय भञ्ज्येवहि भञ्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभञ्जयतु भञ्जयताम् भञ्जयन्तु
मध्यमभञ्जय भञ्जयतम् भञ्जयत
उत्तमभञ्जयानि भञ्जयाव भञ्जयाम


आत्मनेपदेएकद्विबहु
प्रथमभञ्जयताम् भञ्जयेताम् भञ्जयन्ताम्
मध्यमभञ्जयस्व भञ्जयेथाम् भञ्जयध्वम्
उत्तमभञ्जयै भञ्जयावहै भञ्जयामहै


कर्मणिएकद्विबहु
प्रथमभञ्ज्यताम् भञ्ज्येताम् भञ्ज्यन्ताम्
मध्यमभञ्ज्यस्व भञ्ज्येथाम् भञ्ज्यध्वम्
उत्तमभञ्ज्यै भञ्ज्यावहै भञ्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभञ्जयिष्यति भञ्जयिष्यतः भञ्जयिष्यन्ति
मध्यमभञ्जयिष्यसि भञ्जयिष्यथः भञ्जयिष्यथ
उत्तमभञ्जयिष्यामि भञ्जयिष्यावः भञ्जयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभञ्जयिष्यते भञ्जयिष्येते भञ्जयिष्यन्ते
मध्यमभञ्जयिष्यसे भञ्जयिष्येथे भञ्जयिष्यध्वे
उत्तमभञ्जयिष्ये भञ्जयिष्यावहे भञ्जयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभञ्जयिता भञ्जयितारौ भञ्जयितारः
मध्यमभञ्जयितासि भञ्जयितास्थः भञ्जयितास्थ
उत्तमभञ्जयितास्मि भञ्जयितास्वः भञ्जयितास्मः

कृदन्त

क्त
भञ्जित m. n. भञ्जिता f.

क्तवतु
भञ्जितवत् m. n. भञ्जितवती f.

शतृ
भञ्जयत् m. n. भञ्जयन्ती f.

शानच्
भञ्जयमान m. n. भञ्जयमाना f.

शानच् कर्मणि
भञ्ज्यमान m. n. भञ्ज्यमाना f.

लुडादेश पर
भञ्जयिष्यत् m. n. भञ्जयिष्यन्ती f.

लुडादेश आत्म
भञ्जयिष्यमाण m. n. भञ्जयिष्यमाणा f.

यत्
भञ्ज्य m. n. भञ्ज्या f.

अनीयर्
भञ्जनीय m. n. भञ्जनीया f.

तव्य
भञ्जयितव्य m. n. भञ्जयितव्या f.

अव्यय

तुमुन्
भञ्जयितुम्

क्त्वा
भञ्जयित्वा

ल्यप्
॰भञ्ज्य

लिट्
भञ्जयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria