तिङन्तावली भन्द्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमभन्दते भन्देते भन्दन्ते
मध्यमभन्दसे भन्देथे भन्दध्वे
उत्तमभन्दे भन्दावहे भन्दामहे


कर्मणिएकद्विबहु
प्रथमभन्द्यते भन्द्येते भन्द्यन्ते
मध्यमभन्द्यसे भन्द्येथे भन्द्यध्वे
उत्तमभन्द्ये भन्द्यावहे भन्द्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअभन्दत अभन्देताम् अभन्दन्त
मध्यमअभन्दथाः अभन्देथाम् अभन्दध्वम्
उत्तमअभन्दे अभन्दावहि अभन्दामहि


कर्मणिएकद्विबहु
प्रथमअभन्द्यत अभन्द्येताम् अभन्द्यन्त
मध्यमअभन्द्यथाः अभन्द्येथाम् अभन्द्यध्वम्
उत्तमअभन्द्ये अभन्द्यावहि अभन्द्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमभन्देत भन्देयाताम् भन्देरन्
मध्यमभन्देथाः भन्देयाथाम् भन्देध्वम्
उत्तमभन्देय भन्देवहि भन्देमहि


कर्मणिएकद्विबहु
प्रथमभन्द्येत भन्द्येयाताम् भन्द्येरन्
मध्यमभन्द्येथाः भन्द्येयाथाम् भन्द्येध्वम्
उत्तमभन्द्येय भन्द्येवहि भन्द्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमभन्दताम् भन्देताम् भन्दन्ताम्
मध्यमभन्दस्व भन्देथाम् भन्दध्वम्
उत्तमभन्दै भन्दावहै भन्दामहै


कर्मणिएकद्विबहु
प्रथमभन्द्यताम् भन्द्येताम् भन्द्यन्ताम्
मध्यमभन्द्यस्व भन्द्येथाम् भन्द्यध्वम्
उत्तमभन्द्यै भन्द्यावहै भन्द्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमभन्दिष्यते भन्दिष्येते भन्दिष्यन्ते
मध्यमभन्दिष्यसे भन्दिष्येथे भन्दिष्यध्वे
उत्तमभन्दिष्ये भन्दिष्यावहे भन्दिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभन्दिता भन्दितारौ भन्दितारः
मध्यमभन्दितासि भन्दितास्थः भन्दितास्थ
उत्तमभन्दितास्मि भन्दितास्वः भन्दितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमबभन्दे बभन्दाते बभन्दिरे
मध्यमबभन्दिषे बभन्दाथे बभन्दिध्वे
उत्तमबभन्दे बभन्दिवहे बभन्दिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभन्द्यात् भन्द्यास्ताम् भन्द्यासुः
मध्यमभन्द्याः भन्द्यास्तम् भन्द्यास्त
उत्तमभन्द्यासम् भन्द्यास्व भन्द्यास्म

कृदन्त

क्त
भन्दित m. n. भन्दिता f.

क्तवतु
भन्दितवत् m. n. भन्दितवती f.

शानच्
भन्दमान m. n. भन्दमाना f.

शानच् कर्मणि
भन्द्यमान m. n. भन्द्यमाना f.

लुडादेश आत्म
भन्दिष्यमाण m. n. भन्दिष्यमाणा f.

तव्य
भन्दितव्य m. n. भन्दितव्या f.

यत्
भन्द्य m. n. भन्द्या f.

अनीयर्
भन्दनीय m. n. भन्दनीया f.

लिडादेश आत्म
बभन्दान m. n. बभन्दाना f.

अव्यय

तुमुन्
भन्दितुम्

क्त्वा
भन्दित्वा

ल्यप्
॰भन्द्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria