तिङन्तावली ?भल्ल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभल्लति भल्लतः भल्लन्ति
मध्यमभल्लसि भल्लथः भल्लथ
उत्तमभल्लामि भल्लावः भल्लामः


आत्मनेपदेएकद्विबहु
प्रथमभल्लते भल्लेते भल्लन्ते
मध्यमभल्लसे भल्लेथे भल्लध्वे
उत्तमभल्ले भल्लावहे भल्लामहे


कर्मणिएकद्विबहु
प्रथमभल्ल्यते भल्ल्येते भल्ल्यन्ते
मध्यमभल्ल्यसे भल्ल्येथे भल्ल्यध्वे
उत्तमभल्ल्ये भल्ल्यावहे भल्ल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभल्लत् अभल्लताम् अभल्लन्
मध्यमअभल्लः अभल्लतम् अभल्लत
उत्तमअभल्लम् अभल्लाव अभल्लाम


आत्मनेपदेएकद्विबहु
प्रथमअभल्लत अभल्लेताम् अभल्लन्त
मध्यमअभल्लथाः अभल्लेथाम् अभल्लध्वम्
उत्तमअभल्ले अभल्लावहि अभल्लामहि


कर्मणिएकद्विबहु
प्रथमअभल्ल्यत अभल्ल्येताम् अभल्ल्यन्त
मध्यमअभल्ल्यथाः अभल्ल्येथाम् अभल्ल्यध्वम्
उत्तमअभल्ल्ये अभल्ल्यावहि अभल्ल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभल्लेत् भल्लेताम् भल्लेयुः
मध्यमभल्लेः भल्लेतम् भल्लेत
उत्तमभल्लेयम् भल्लेव भल्लेम


आत्मनेपदेएकद्विबहु
प्रथमभल्लेत भल्लेयाताम् भल्लेरन्
मध्यमभल्लेथाः भल्लेयाथाम् भल्लेध्वम्
उत्तमभल्लेय भल्लेवहि भल्लेमहि


कर्मणिएकद्विबहु
प्रथमभल्ल्येत भल्ल्येयाताम् भल्ल्येरन्
मध्यमभल्ल्येथाः भल्ल्येयाथाम् भल्ल्येध्वम्
उत्तमभल्ल्येय भल्ल्येवहि भल्ल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभल्लतु भल्लताम् भल्लन्तु
मध्यमभल्ल भल्लतम् भल्लत
उत्तमभल्लानि भल्लाव भल्लाम


आत्मनेपदेएकद्विबहु
प्रथमभल्लताम् भल्लेताम् भल्लन्ताम्
मध्यमभल्लस्व भल्लेथाम् भल्लध्वम्
उत्तमभल्लै भल्लावहै भल्लामहै


कर्मणिएकद्विबहु
प्रथमभल्ल्यताम् भल्ल्येताम् भल्ल्यन्ताम्
मध्यमभल्ल्यस्व भल्ल्येथाम् भल्ल्यध्वम्
उत्तमभल्ल्यै भल्ल्यावहै भल्ल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभल्लिष्यति भल्लिष्यतः भल्लिष्यन्ति
मध्यमभल्लिष्यसि भल्लिष्यथः भल्लिष्यथ
उत्तमभल्लिष्यामि भल्लिष्यावः भल्लिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभल्लिष्यते भल्लिष्येते भल्लिष्यन्ते
मध्यमभल्लिष्यसे भल्लिष्येथे भल्लिष्यध्वे
उत्तमभल्लिष्ये भल्लिष्यावहे भल्लिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभल्लिता भल्लितारौ भल्लितारः
मध्यमभल्लितासि भल्लितास्थः भल्लितास्थ
उत्तमभल्लितास्मि भल्लितास्वः भल्लितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबभल्ल बभल्लतुः बभल्लुः
मध्यमबभल्लिथ बभल्लथुः बभल्ल
उत्तमबभल्ल बभल्लिव बभल्लिम


आत्मनेपदेएकद्विबहु
प्रथमबभल्ले बभल्लाते बभल्लिरे
मध्यमबभल्लिषे बभल्लाथे बभल्लिध्वे
उत्तमबभल्ले बभल्लिवहे बभल्लिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभल्ल्यात् भल्ल्यास्ताम् भल्ल्यासुः
मध्यमभल्ल्याः भल्ल्यास्तम् भल्ल्यास्त
उत्तमभल्ल्यासम् भल्ल्यास्व भल्ल्यास्म

कृदन्त

क्त
भल्लित m. n. भल्लिता f.

क्तवतु
भल्लितवत् m. n. भल्लितवती f.

शतृ
भल्लत् m. n. भल्लन्ती f.

शानच्
भल्लमान m. n. भल्लमाना f.

शानच् कर्मणि
भल्ल्यमान m. n. भल्ल्यमाना f.

लुडादेश पर
भल्लिष्यत् m. n. भल्लिष्यन्ती f.

लुडादेश आत्म
भल्लिष्यमाण m. n. भल्लिष्यमाणा f.

तव्य
भल्लितव्य m. n. भल्लितव्या f.

यत्
भल्ल्य m. n. भल्ल्या f.

अनीयर्
भल्लनीय m. n. भल्लनीया f.

लिडादेश पर
बभल्ल्वस् m. n. बभल्लुषी f.

लिडादेश आत्म
बभल्लान m. n. बभल्लाना f.

अव्यय

तुमुन्
भल्लितुम्

क्त्वा
भल्लित्वा

ल्यप्
॰भल्ल्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria