तिङन्तावली ?भल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभलति भलतः भलन्ति
मध्यमभलसि भलथः भलथ
उत्तमभलामि भलावः भलामः


आत्मनेपदेएकद्विबहु
प्रथमभलते भलेते भलन्ते
मध्यमभलसे भलेथे भलध्वे
उत्तमभले भलावहे भलामहे


कर्मणिएकद्विबहु
प्रथमभल्यते भल्येते भल्यन्ते
मध्यमभल्यसे भल्येथे भल्यध्वे
उत्तमभल्ये भल्यावहे भल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभलत् अभलताम् अभलन्
मध्यमअभलः अभलतम् अभलत
उत्तमअभलम् अभलाव अभलाम


आत्मनेपदेएकद्विबहु
प्रथमअभलत अभलेताम् अभलन्त
मध्यमअभलथाः अभलेथाम् अभलध्वम्
उत्तमअभले अभलावहि अभलामहि


कर्मणिएकद्विबहु
प्रथमअभल्यत अभल्येताम् अभल्यन्त
मध्यमअभल्यथाः अभल्येथाम् अभल्यध्वम्
उत्तमअभल्ये अभल्यावहि अभल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभलेत् भलेताम् भलेयुः
मध्यमभलेः भलेतम् भलेत
उत्तमभलेयम् भलेव भलेम


आत्मनेपदेएकद्विबहु
प्रथमभलेत भलेयाताम् भलेरन्
मध्यमभलेथाः भलेयाथाम् भलेध्वम्
उत्तमभलेय भलेवहि भलेमहि


कर्मणिएकद्विबहु
प्रथमभल्येत भल्येयाताम् भल्येरन्
मध्यमभल्येथाः भल्येयाथाम् भल्येध्वम्
उत्तमभल्येय भल्येवहि भल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभलतु भलताम् भलन्तु
मध्यमभल भलतम् भलत
उत्तमभलानि भलाव भलाम


आत्मनेपदेएकद्विबहु
प्रथमभलताम् भलेताम् भलन्ताम्
मध्यमभलस्व भलेथाम् भलध्वम्
उत्तमभलै भलावहै भलामहै


कर्मणिएकद्विबहु
प्रथमभल्यताम् भल्येताम् भल्यन्ताम्
मध्यमभल्यस्व भल्येथाम् भल्यध्वम्
उत्तमभल्यै भल्यावहै भल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभलिष्यति भलिष्यतः भलिष्यन्ति
मध्यमभलिष्यसि भलिष्यथः भलिष्यथ
उत्तमभलिष्यामि भलिष्यावः भलिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभलिष्यते भलिष्येते भलिष्यन्ते
मध्यमभलिष्यसे भलिष्येथे भलिष्यध्वे
उत्तमभलिष्ये भलिष्यावहे भलिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभलिता भलितारौ भलितारः
मध्यमभलितासि भलितास्थः भलितास्थ
उत्तमभलितास्मि भलितास्वः भलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबभाल बभलतुः बभलुः
मध्यमबभलिथ बभलथुः बभल
उत्तमबभाल बभल बभलिव बभलिम


आत्मनेपदेएकद्विबहु
प्रथमबभले बभलाते बभलिरे
मध्यमबभलिषे बभलाथे बभलिध्वे
उत्तमबभले बभलिवहे बभलिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभल्यात् भल्यास्ताम् भल्यासुः
मध्यमभल्याः भल्यास्तम् भल्यास्त
उत्तमभल्यासम् भल्यास्व भल्यास्म

कृदन्त

क्त
भल्त m. n. भल्ता f.

क्तवतु
भल्तवत् m. n. भल्तवती f.

शतृ
भलत् m. n. भलन्ती f.

शानच्
भलमान m. n. भलमाना f.

शानच् कर्मणि
भल्यमान m. n. भल्यमाना f.

लुडादेश पर
भलिष्यत् m. n. भलिष्यन्ती f.

लुडादेश आत्म
भलिष्यमाण m. n. भलिष्यमाणा f.

तव्य
भलितव्य m. n. भलितव्या f.

यत्
भाल्य m. n. भाल्या f.

अनीयर्
भलनीय m. n. भलनीया f.

लिडादेश पर
बभल्वस् m. n. बभलुषी f.

लिडादेश आत्म
बभलान m. n. बभलाना f.

अव्यय

तुमुन्
भलितुम्

क्त्वा
भल्त्वा

ल्यप्
॰भल्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria