तिङन्तावली भक्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभक्षति भक्षतः भक्षन्ति
मध्यमभक्षसि भक्षथः भक्षथ
उत्तमभक्षामि भक्षावः भक्षामः


आत्मनेपदेएकद्विबहु
प्रथमभक्षते भक्षेते भक्षन्ते
मध्यमभक्षसे भक्षेथे भक्षध्वे
उत्तमभक्षे भक्षावहे भक्षामहे


कर्मणिएकद्विबहु
प्रथमभक्ष्यते भक्ष्येते भक्ष्यन्ते
मध्यमभक्ष्यसे भक्ष्येथे भक्ष्यध्वे
उत्तमभक्ष्ये भक्ष्यावहे भक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभक्षत् अभक्षताम् अभक्षन्
मध्यमअभक्षः अभक्षतम् अभक्षत
उत्तमअभक्षम् अभक्षाव अभक्षाम


आत्मनेपदेएकद्विबहु
प्रथमअभक्षत अभक्षेताम् अभक्षन्त
मध्यमअभक्षथाः अभक्षेथाम् अभक्षध्वम्
उत्तमअभक्षे अभक्षावहि अभक्षामहि


कर्मणिएकद्विबहु
प्रथमअभक्ष्यत अभक्ष्येताम् अभक्ष्यन्त
मध्यमअभक्ष्यथाः अभक्ष्येथाम् अभक्ष्यध्वम्
उत्तमअभक्ष्ये अभक्ष्यावहि अभक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभक्षेत् भक्षेताम् भक्षेयुः
मध्यमभक्षेः भक्षेतम् भक्षेत
उत्तमभक्षेयम् भक्षेव भक्षेम


आत्मनेपदेएकद्विबहु
प्रथमभक्षेत भक्षेयाताम् भक्षेरन्
मध्यमभक्षेथाः भक्षेयाथाम् भक्षेध्वम्
उत्तमभक्षेय भक्षेवहि भक्षेमहि


कर्मणिएकद्विबहु
प्रथमभक्ष्येत भक्ष्येयाताम् भक्ष्येरन्
मध्यमभक्ष्येथाः भक्ष्येयाथाम् भक्ष्येध्वम्
उत्तमभक्ष्येय भक्ष्येवहि भक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभक्षतु भक्षताम् भक्षन्तु
मध्यमभक्ष भक्षतम् भक्षत
उत्तमभक्षाणि भक्षाव भक्षाम


आत्मनेपदेएकद्विबहु
प्रथमभक्षताम् भक्षेताम् भक्षन्ताम्
मध्यमभक्षस्व भक्षेथाम् भक्षध्वम्
उत्तमभक्षै भक्षावहै भक्षामहै


कर्मणिएकद्विबहु
प्रथमभक्ष्यताम् भक्ष्येताम् भक्ष्यन्ताम्
मध्यमभक्ष्यस्व भक्ष्येथाम् भक्ष्यध्वम्
उत्तमभक्ष्यै भक्ष्यावहै भक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभक्षिष्यति भक्षिष्यतः भक्षिष्यन्ति
मध्यमभक्षिष्यसि भक्षिष्यथः भक्षिष्यथ
उत्तमभक्षिष्यामि भक्षिष्यावः भक्षिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभक्षिष्यते भक्षिष्येते भक्षिष्यन्ते
मध्यमभक्षिष्यसे भक्षिष्येथे भक्षिष्यध्वे
उत्तमभक्षिष्ये भक्षिष्यावहे भक्षिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभक्षिता भक्षितारौ भक्षितारः
मध्यमभक्षितासि भक्षितास्थः भक्षितास्थ
उत्तमभक्षितास्मि भक्षितास्वः भक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबभक्ष बभक्षतुः बभक्षुः
मध्यमबभक्षिथ बभक्षथुः बभक्ष
उत्तमबभक्ष बभक्षिव बभक्षिम


आत्मनेपदेएकद्विबहु
प्रथमबभक्षे बभक्षाते बभक्षिरे
मध्यमबभक्षिषे बभक्षाथे बभक्षिध्वे
उत्तमबभक्षे बभक्षिवहे बभक्षिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभक्ष्यात् भक्ष्यास्ताम् भक्ष्यासुः
मध्यमभक्ष्याः भक्ष्यास्तम् भक्ष्यास्त
उत्तमभक्ष्यासम् भक्ष्यास्व भक्ष्यास्म

कृदन्त

क्त
भक्षित m. n. भक्षिता f.

क्तवतु
भक्षितवत् m. n. भक्षितवती f.

शतृ
भक्षत् m. n. भक्षन्ती f.

शानच्
भक्षमाण m. n. भक्षमाणा f.

शानच् कर्मणि
भक्ष्यमाण m. n. भक्ष्यमाणा f.

लुडादेश पर
भक्षिष्यत् m. n. भक्षिष्यन्ती f.

लुडादेश आत्म
भक्षिष्यमाण m. n. भक्षिष्यमाणा f.

तव्य
भक्षितव्य m. n. भक्षितव्या f.

यत्
भक्ष्य m. n. भक्ष्या f.

अनीयर्
भक्षणीय m. n. भक्षणीया f.

लिडादेश पर
बभक्ष्वस् m. n. बभक्षुषी f.

लिडादेश आत्म
बभक्षाण m. n. बभक्षाणा f.

अव्यय

तुमुन्
भक्षितुम्

क्त्वा
भक्षित्वा

ल्यप्
॰भक्ष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमभक्षयति भक्षयतः भक्षयन्ति
मध्यमभक्षयसि भक्षयथः भक्षयथ
उत्तमभक्षयामि भक्षयावः भक्षयामः


आत्मनेपदेएकद्विबहु
प्रथमभक्षयते भक्षयेते भक्षयन्ते
मध्यमभक्षयसे भक्षयेथे भक्षयध्वे
उत्तमभक्षये भक्षयावहे भक्षयामहे


कर्मणिएकद्विबहु
प्रथमभक्ष्यते भक्ष्येते भक्ष्यन्ते
मध्यमभक्ष्यसे भक्ष्येथे भक्ष्यध्वे
उत्तमभक्ष्ये भक्ष्यावहे भक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभक्षयत् अभक्षयताम् अभक्षयन्
मध्यमअभक्षयः अभक्षयतम् अभक्षयत
उत्तमअभक्षयम् अभक्षयाव अभक्षयाम


आत्मनेपदेएकद्विबहु
प्रथमअभक्षयत अभक्षयेताम् अभक्षयन्त
मध्यमअभक्षयथाः अभक्षयेथाम् अभक्षयध्वम्
उत्तमअभक्षये अभक्षयावहि अभक्षयामहि


कर्मणिएकद्विबहु
प्रथमअभक्ष्यत अभक्ष्येताम् अभक्ष्यन्त
मध्यमअभक्ष्यथाः अभक्ष्येथाम् अभक्ष्यध्वम्
उत्तमअभक्ष्ये अभक्ष्यावहि अभक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभक्षयेत् भक्षयेताम् भक्षयेयुः
मध्यमभक्षयेः भक्षयेतम् भक्षयेत
उत्तमभक्षयेयम् भक्षयेव भक्षयेम


आत्मनेपदेएकद्विबहु
प्रथमभक्षयेत भक्षयेयाताम् भक्षयेरन्
मध्यमभक्षयेथाः भक्षयेयाथाम् भक्षयेध्वम्
उत्तमभक्षयेय भक्षयेवहि भक्षयेमहि


कर्मणिएकद्विबहु
प्रथमभक्ष्येत भक्ष्येयाताम् भक्ष्येरन्
मध्यमभक्ष्येथाः भक्ष्येयाथाम् भक्ष्येध्वम्
उत्तमभक्ष्येय भक्ष्येवहि भक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभक्षयतु भक्षयताम् भक्षयन्तु
मध्यमभक्षय भक्षयतम् भक्षयत
उत्तमभक्षयाणि भक्षयाव भक्षयाम


आत्मनेपदेएकद्विबहु
प्रथमभक्षयताम् भक्षयेताम् भक्षयन्ताम्
मध्यमभक्षयस्व भक्षयेथाम् भक्षयध्वम्
उत्तमभक्षयै भक्षयावहै भक्षयामहै


कर्मणिएकद्विबहु
प्रथमभक्ष्यताम् भक्ष्येताम् भक्ष्यन्ताम्
मध्यमभक्ष्यस्व भक्ष्येथाम् भक्ष्यध्वम्
उत्तमभक्ष्यै भक्ष्यावहै भक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभक्षयिष्यति भक्षयिष्यतः भक्षयिष्यन्ति
मध्यमभक्षयिष्यसि भक्षयिष्यथः भक्षयिष्यथ
उत्तमभक्षयिष्यामि भक्षयिष्यावः भक्षयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभक्षयिष्यते भक्षयिष्येते भक्षयिष्यन्ते
मध्यमभक्षयिष्यसे भक्षयिष्येथे भक्षयिष्यध्वे
उत्तमभक्षयिष्ये भक्षयिष्यावहे भक्षयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभक्षयिता भक्षयितारौ भक्षयितारः
मध्यमभक्षयितासि भक्षयितास्थः भक्षयितास्थ
उत्तमभक्षयितास्मि भक्षयितास्वः भक्षयितास्मः

कृदन्त

क्त
भक्षित m. n. भक्षिता f.

क्तवतु
भक्षितवत् m. n. भक्षितवती f.

शतृ
भक्षयत् m. n. भक्षयन्ती f.

शानच्
भक्षयमाण m. n. भक्षयमाणा f.

शानच् कर्मणि
भक्ष्यमाण m. n. भक्ष्यमाणा f.

लुडादेश पर
भक्षयिष्यत् m. n. भक्षयिष्यन्ती f.

लुडादेश आत्म
भक्षयिष्यमाण m. n. भक्षयिष्यमाणा f.

यत्
भक्ष्य m. n. भक्ष्या f.

अनीयर्
भक्षणीय m. n. भक्षणीया f.

तव्य
भक्षयितव्य m. n. भक्षयितव्या f.

अव्यय

तुमुन्
भक्षयितुम्

क्त्वा
भक्षयित्वा

ल्यप्
॰भक्षय्य

लिट्
भक्षयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria