Conjugation tables of bhañj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhanajmi bhañjvaḥ bhañjmaḥ
Secondbhanakṣi bhaṅkthaḥ bhaṅktha
Thirdbhanakti bhaṅktaḥ bhañjanti


PassiveSingularDualPlural
Firstbhajye bhajyāvahe bhajyāmahe
Secondbhajyase bhajyethe bhajyadhve
Thirdbhajyate bhajyete bhajyante


Imperfect

ActiveSingularDualPlural
Firstabhanajam abhañjva abhañjma
Secondabhanak abhaṅktam abhaṅkta
Thirdabhanak abhaṅktām abhañjan


PassiveSingularDualPlural
Firstabhajye abhajyāvahi abhajyāmahi
Secondabhajyathāḥ abhajyethām abhajyadhvam
Thirdabhajyata abhajyetām abhajyanta


Optative

ActiveSingularDualPlural
Firstbhañjyām bhañjyāva bhañjyāma
Secondbhañjyāḥ bhañjyātam bhañjyāta
Thirdbhañjyāt bhañjyātām bhañjyuḥ


PassiveSingularDualPlural
Firstbhajyeya bhajyevahi bhajyemahi
Secondbhajyethāḥ bhajyeyāthām bhajyedhvam
Thirdbhajyeta bhajyeyātām bhajyeran


Imperative

ActiveSingularDualPlural
Firstbhanajāni bhanajāva bhanajāma
Secondbhaṅgdhi bhaṅktam bhaṅkta
Thirdbhanaktu bhaṅktām bhañjantu


PassiveSingularDualPlural
Firstbhajyai bhajyāvahai bhajyāmahai
Secondbhajyasva bhajyethām bhajyadhvam
Thirdbhajyatām bhajyetām bhajyantām


Future

ActiveSingularDualPlural
Firstbhaṅkṣyāmi bhaṅkṣyāvaḥ bhaṅkṣyāmaḥ
Secondbhaṅkṣyasi bhaṅkṣyathaḥ bhaṅkṣyatha
Thirdbhaṅkṣyati bhaṅkṣyataḥ bhaṅkṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstbhaṅktāsmi bhaṅktāsvaḥ bhaṅktāsmaḥ
Secondbhaṅktāsi bhaṅktāsthaḥ bhaṅktāstha
Thirdbhaṅktā bhaṅktārau bhaṅktāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhañja babhañjiva babhañjima
Secondbabhañjitha babhañjathuḥ babhañja
Thirdbabhañja babhañjatuḥ babhañjuḥ


Aorist

ActiveSingularDualPlural
Firstabhāṅkṣam abhāṅkṣva abhāṅkṣma
Secondabhāṅkṣīḥ abhāṅktam abhāṅkta
Thirdabhāṅkṣīt abhāṅktām abhāṅkṣuḥ


Benedictive

ActiveSingularDualPlural
Firstbhajyāsam bhajyāsva bhajyāsma
Secondbhajyāḥ bhajyāstam bhajyāsta
Thirdbhajyāt bhajyāstām bhajyāsuḥ

Participles

Past Passive Participle
bhagna m. n. bhagnā f.

Past Active Participle
bhagnavat m. n. bhagnavatī f.

Present Active Participle
bhañjat m. n. bhañjatī f.

Present Passive Participle
bhajyamāna m. n. bhajyamānā f.

Future Active Participle
bhaṅkṣyat m. n. bhaṅkṣyantī f.

Future Passive Participle
bhaṅktavya m. n. bhaṅktavyā f.

Future Passive Participle
bhaṅgya m. n. bhaṅgyā f.

Future Passive Participle
bhañjanīya m. n. bhañjanīyā f.

Perfect Active Participle
babhañjvas m. n. babhañjuṣī f.

Indeclinable forms

Infinitive
bhaṅktum

Absolutive
bhaktvā

Absolutive
-bhagya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstbhañjayāmi bhañjayāvaḥ bhañjayāmaḥ
Secondbhañjayasi bhañjayathaḥ bhañjayatha
Thirdbhañjayati bhañjayataḥ bhañjayanti


MiddleSingularDualPlural
Firstbhañjaye bhañjayāvahe bhañjayāmahe
Secondbhañjayase bhañjayethe bhañjayadhve
Thirdbhañjayate bhañjayete bhañjayante


PassiveSingularDualPlural
Firstbhañjye bhañjyāvahe bhañjyāmahe
Secondbhañjyase bhañjyethe bhañjyadhve
Thirdbhañjyate bhañjyete bhañjyante


Imperfect

ActiveSingularDualPlural
Firstabhañjayam abhañjayāva abhañjayāma
Secondabhañjayaḥ abhañjayatam abhañjayata
Thirdabhañjayat abhañjayatām abhañjayan


MiddleSingularDualPlural
Firstabhañjaye abhañjayāvahi abhañjayāmahi
Secondabhañjayathāḥ abhañjayethām abhañjayadhvam
Thirdabhañjayata abhañjayetām abhañjayanta


PassiveSingularDualPlural
Firstabhañjye abhañjyāvahi abhañjyāmahi
Secondabhañjyathāḥ abhañjyethām abhañjyadhvam
Thirdabhañjyata abhañjyetām abhañjyanta


Optative

ActiveSingularDualPlural
Firstbhañjayeyam bhañjayeva bhañjayema
Secondbhañjayeḥ bhañjayetam bhañjayeta
Thirdbhañjayet bhañjayetām bhañjayeyuḥ


MiddleSingularDualPlural
Firstbhañjayeya bhañjayevahi bhañjayemahi
Secondbhañjayethāḥ bhañjayeyāthām bhañjayedhvam
Thirdbhañjayeta bhañjayeyātām bhañjayeran


PassiveSingularDualPlural
Firstbhañjyeya bhañjyevahi bhañjyemahi
Secondbhañjyethāḥ bhañjyeyāthām bhañjyedhvam
Thirdbhañjyeta bhañjyeyātām bhañjyeran


Imperative

ActiveSingularDualPlural
Firstbhañjayāni bhañjayāva bhañjayāma
Secondbhañjaya bhañjayatam bhañjayata
Thirdbhañjayatu bhañjayatām bhañjayantu


MiddleSingularDualPlural
Firstbhañjayai bhañjayāvahai bhañjayāmahai
Secondbhañjayasva bhañjayethām bhañjayadhvam
Thirdbhañjayatām bhañjayetām bhañjayantām


PassiveSingularDualPlural
Firstbhañjyai bhañjyāvahai bhañjyāmahai
Secondbhañjyasva bhañjyethām bhañjyadhvam
Thirdbhañjyatām bhañjyetām bhañjyantām


Future

ActiveSingularDualPlural
Firstbhañjayiṣyāmi bhañjayiṣyāvaḥ bhañjayiṣyāmaḥ
Secondbhañjayiṣyasi bhañjayiṣyathaḥ bhañjayiṣyatha
Thirdbhañjayiṣyati bhañjayiṣyataḥ bhañjayiṣyanti


MiddleSingularDualPlural
Firstbhañjayiṣye bhañjayiṣyāvahe bhañjayiṣyāmahe
Secondbhañjayiṣyase bhañjayiṣyethe bhañjayiṣyadhve
Thirdbhañjayiṣyate bhañjayiṣyete bhañjayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhañjayitāsmi bhañjayitāsvaḥ bhañjayitāsmaḥ
Secondbhañjayitāsi bhañjayitāsthaḥ bhañjayitāstha
Thirdbhañjayitā bhañjayitārau bhañjayitāraḥ

Participles

Past Passive Participle
bhañjita m. n. bhañjitā f.

Past Active Participle
bhañjitavat m. n. bhañjitavatī f.

Present Active Participle
bhañjayat m. n. bhañjayantī f.

Present Middle Participle
bhañjayamāna m. n. bhañjayamānā f.

Present Passive Participle
bhañjyamāna m. n. bhañjyamānā f.

Future Active Participle
bhañjayiṣyat m. n. bhañjayiṣyantī f.

Future Middle Participle
bhañjayiṣyamāṇa m. n. bhañjayiṣyamāṇā f.

Future Passive Participle
bhañjya m. n. bhañjyā f.

Future Passive Participle
bhañjanīya m. n. bhañjanīyā f.

Future Passive Participle
bhañjayitavya m. n. bhañjayitavyā f.

Indeclinable forms

Infinitive
bhañjayitum

Absolutive
bhañjayitvā

Absolutive
-bhañjya

Periphrastic Perfect
bhañjayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria