तिङन्तावली भृज्ज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभृज्जति भृज्जतः भृज्जन्ति
मध्यमभृज्जसि भृज्जथः भृज्जथ
उत्तमभृज्जामि भृज्जावः भृज्जामः


आत्मनेपदेएकद्विबहु
प्रथमभृज्जते भृज्जेते भृज्जन्ते
मध्यमभृज्जसे भृज्जेथे भृज्जध्वे
उत्तमभृज्जे भृज्जावहे भृज्जामहे


कर्मणिएकद्विबहु
प्रथमभृज्ज्यते भृज्ज्येते भृज्ज्यन्ते
मध्यमभृज्ज्यसे भृज्ज्येथे भृज्ज्यध्वे
उत्तमभृज्ज्ये भृज्ज्यावहे भृज्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभृज्जत् अभृज्जताम् अभृज्जन्
मध्यमअभृज्जः अभृज्जतम् अभृज्जत
उत्तमअभृज्जम् अभृज्जाव अभृज्जाम


आत्मनेपदेएकद्विबहु
प्रथमअभृज्जत अभृज्जेताम् अभृज्जन्त
मध्यमअभृज्जथाः अभृज्जेथाम् अभृज्जध्वम्
उत्तमअभृज्जे अभृज्जावहि अभृज्जामहि


कर्मणिएकद्विबहु
प्रथमअभृज्ज्यत अभृज्ज्येताम् अभृज्ज्यन्त
मध्यमअभृज्ज्यथाः अभृज्ज्येथाम् अभृज्ज्यध्वम्
उत्तमअभृज्ज्ये अभृज्ज्यावहि अभृज्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभृज्जेत् भृज्जेताम् भृज्जेयुः
मध्यमभृज्जेः भृज्जेतम् भृज्जेत
उत्तमभृज्जेयम् भृज्जेव भृज्जेम


आत्मनेपदेएकद्विबहु
प्रथमभृज्जेत भृज्जेयाताम् भृज्जेरन्
मध्यमभृज्जेथाः भृज्जेयाथाम् भृज्जेध्वम्
उत्तमभृज्जेय भृज्जेवहि भृज्जेमहि


कर्मणिएकद्विबहु
प्रथमभृज्ज्येत भृज्ज्येयाताम् भृज्ज्येरन्
मध्यमभृज्ज्येथाः भृज्ज्येयाथाम् भृज्ज्येध्वम्
उत्तमभृज्ज्येय भृज्ज्येवहि भृज्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभृज्जतु भृज्जताम् भृज्जन्तु
मध्यमभृज्ज भृज्जतम् भृज्जत
उत्तमभृज्जानि भृज्जाव भृज्जाम


आत्मनेपदेएकद्विबहु
प्रथमभृज्जताम् भृज्जेताम् भृज्जन्ताम्
मध्यमभृज्जस्व भृज्जेथाम् भृज्जध्वम्
उत्तमभृज्जै भृज्जावहै भृज्जामहै


कर्मणिएकद्विबहु
प्रथमभृज्ज्यताम् भृज्ज्येताम् भृज्ज्यन्ताम्
मध्यमभृज्ज्यस्व भृज्ज्येथाम् भृज्ज्यध्वम्
उत्तमभृज्ज्यै भृज्ज्यावहै भृज्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभ्रक्ष्यति भर्क्ष्यति भ्रक्ष्यतः भर्क्ष्यतः भ्रक्ष्यन्ति भर्क्ष्यन्ति
मध्यमभ्रक्ष्यसि भर्क्ष्यसि भ्रक्ष्यथः भर्क्ष्यथः भ्रक्ष्यथ भर्क्ष्यथ
उत्तमभ्रक्ष्यामि भर्क्ष्यामि भ्रक्ष्यावः भर्क्ष्यावः भ्रक्ष्यामः भर्क्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभ्रक्ष्यते भर्क्ष्यते भ्रक्ष्येते भर्क्ष्येते भ्रक्ष्यन्ते भर्क्ष्यन्ते
मध्यमभ्रक्ष्यसे भर्क्ष्यसे भ्रक्ष्येथे भर्क्ष्येथे भ्रक्ष्यध्वे भर्क्ष्यध्वे
उत्तमभ्रक्ष्ये भर्क्ष्ये भ्रक्ष्यावहे भर्क्ष्यावहे भ्रक्ष्यामहे भर्क्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभ्रष्टा भर्ष्टा भ्रष्टारौ भर्ष्टारौ भ्रष्टारः भर्ष्टारः
मध्यमभ्रष्टासि भर्ष्टासि भ्रष्टास्थः भर्ष्टास्थः भ्रष्टास्थ भर्ष्टास्थ
उत्तमभ्रष्टास्मि भर्ष्टास्मि भ्रष्टास्वः भर्ष्टास्वः भ्रष्टास्मः भर्ष्टास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबभर्ज बभृजतुः बभृजुः
मध्यमबभर्जिथ बभृजथुः बभृज
उत्तमबभर्ज बभृजिव बभृजिम


आत्मनेपदेएकद्विबहु
प्रथमबभृजे बभृजाते बभृजिरे
मध्यमबभृजिषे बभृजाथे बभृजिध्वे
उत्तमबभृजे बभृजिवहे बभृजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभृज्ज्यात् भृज्ज्यास्ताम् भृज्ज्यासुः
मध्यमभृज्ज्याः भृज्ज्यास्तम् भृज्ज्यास्त
उत्तमभृज्ज्यासम् भृज्ज्यास्व भृज्ज्यास्म

कृदन्त

क्त
भृष्ट m. n. भृष्टा f.

क्तवतु
भृष्टवत् m. n. भृष्टवती f.

शतृ
भृज्जत् m. n. भृज्जन्ती f.

शानच्
भृज्जमान m. n. भृज्जमाना f.

शानच् कर्मणि
भृज्ज्यमान m. n. भृज्ज्यमाना f.

लुडादेश पर
भ्रक्ष्यत् m. n. भ्रक्ष्यन्ती f.

लुडादेश पर
भर्क्ष्यत् m. n. भर्क्ष्यन्ती f.

लुडादेश आत्म
भर्क्ष्यमाण m. n. भर्क्ष्यमाणा f.

लुडादेश आत्म
भ्रक्ष्यमाण m. n. भ्रक्ष्यमाणा f.

यत्
भर्ष्टव्य m. n. भर्ष्टव्या f.

यत्
भ्रष्टव्य m. n. भ्रष्टव्या f.

यत्
भृग्ग्य m. n. भृग्ग्या f.

अनीयर्
भर्जनीय m. n. भर्जनीया f.

लिडादेश पर
बभृज्वस् m. n. बभृजुषी f.

लिडादेश आत्म
बभृजान m. n. बभृजाना f.

अव्यय

तुमुन्
भ्रष्टुम्

तुमुन्
भर्ष्टुम्

क्त्वा
भृष्ट्वा

ल्यप्
॰भृज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria