तिङन्तावली भृ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमबिभर्ति बिभृतः बिभ्रति
मध्यमबिभर्षि बिभृथः बिभृथ
उत्तमबिभर्मि बिभृवः बिभृमः


आत्मनेपदेएकद्विबहु
प्रथमबिभृते बिभ्राते बिभ्रते
मध्यमबिभृषे बिभ्राथे बिभृध्वे
उत्तमबिभ्रे बिभृवहे बिभृमहे


कर्मणिएकद्विबहु
प्रथमभ्रियते भ्रियेते भ्रियन्ते
मध्यमभ्रियसे भ्रियेथे भ्रियध्वे
उत्तमभ्रिये भ्रियावहे भ्रियामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबिभः अबिभृताम् अबिभरुः
मध्यमअबिभः अबिभृतम् अबिभृत
उत्तमअबिभरम् अबिभृव अबिभृम


आत्मनेपदेएकद्विबहु
प्रथमअबिभृत अबिभ्राताम् अबिभ्रत
मध्यमअबिभृथाः अबिभ्राथाम् अबिभृध्वम्
उत्तमअबिभ्रि अबिभृवहि अबिभृमहि


कर्मणिएकद्विबहु
प्रथमअभ्रियत अभ्रियेताम् अभ्रियन्त
मध्यमअभ्रियथाः अभ्रियेथाम् अभ्रियध्वम्
उत्तमअभ्रिये अभ्रियावहि अभ्रियामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबिभृयात् बिभृयाताम् बिभृयुः
मध्यमबिभृयाः बिभृयातम् बिभृयात
उत्तमबिभृयाम् बिभृयाव बिभृयाम


आत्मनेपदेएकद्विबहु
प्रथमबिभ्रीत बिभ्रीयाताम् बिभ्रीरन्
मध्यमबिभ्रीथाः बिभ्रीयाथाम् बिभ्रीध्वम्
उत्तमबिभ्रीय बिभ्रीवहि बिभ्रीमहि


कर्मणिएकद्विबहु
प्रथमभ्रियेत भ्रियेयाताम् भ्रियेरन्
मध्यमभ्रियेथाः भ्रियेयाथाम् भ्रियेध्वम्
उत्तमभ्रियेय भ्रियेवहि भ्रियेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबिभर्तु बिभृताम् बिभ्रतु
मध्यमबिभृहि बिभृतम् बिभृत
उत्तमबिभराणि बिभराव बिभराम


आत्मनेपदेएकद्विबहु
प्रथमबिभृताम् बिभ्राताम् बिभ्रताम्
मध्यमबिभृष्व बिभ्राथाम् बिभृध्वम्
उत्तमबिभरै बिभरावहै बिभरामहै


कर्मणिएकद्विबहु
प्रथमभ्रियताम् भ्रियेताम् भ्रियन्तु भ्रियन्ताम्
मध्यमभ्रियस्व भ्रियेथाम् भ्रियध्वम्
उत्तमभ्रियै भ्रियावहै भ्रियामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभरिष्यति भरिष्यतः भरिष्यन्ति
मध्यमभरिष्यसि भरिष्यथः भरिष्यथ
उत्तमभरिष्यामि भरिष्यावः भरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभरिष्यते भरिष्येते भरिष्यन्ते
मध्यमभरिष्यसे भरिष्येथे भरिष्यध्वे
उत्तमभरिष्ये भरिष्यावहे भरिष्यामहे


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअभरिष्यत् अभरिष्यताम् अभरिष्यन्
मध्यमअभरिष्यः अभरिष्यतम् अभरिष्यत
उत्तमअभरिष्यम् अभरिष्याव अभरिष्याम


आत्मनेपदेएकद्विबहु
प्रथमअभरिष्यत अभरिष्येताम् अभरिष्यन्त
मध्यमअभरिष्यथाः अभरिष्येथाम् अभरिष्यध्वम्
उत्तमअभरिष्ये अभरिष्यावहि अभरिष्यामहि


लुट्

परस्मैपदेएकद्विबहु
प्रथमभर्ता भर्तारौ भर्तारः
मध्यमभर्तासि भर्तास्थः भर्तास्थ
उत्तमभर्तास्मि भर्तास्वः भर्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबभार बभ्रतुः बभ्रुः
मध्यमबभर्थ बभ्रथुः बभ्र
उत्तमबभार बभर बभृव बभृम


आत्मनेपदेएकद्विबहु
प्रथमबभ्रे बभ्राते बभ्रिरे
मध्यमबभृषे बभ्राथे बभृध्वे
उत्तमबभ्रे बभृवहे बभृमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअबीभरत् अबीभरताम् अबीभरन्
मध्यमअबीभरः अबीभरतम् अबीभरत
उत्तमअबीभरम् अबीभराव अबीभराम


आत्मनेपदेएकद्विबहु
प्रथमअबीभरत अबीभरेताम् अबीभरन्त
मध्यमअबीभरथाः अबीभरेथाम् अबीभरध्वम्
उत्तमअबीभरे अबीभरावहि अबीभरामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभ्रियात् भ्रियास्ताम् भ्रियासुः
मध्यमभ्रियाः भ्रियास्तम् भ्रियास्त
उत्तमभ्रियासम् भ्रियास्व भ्रियास्म

कृदन्त

क्त
भृत m. n. भृता f.

क्तवतु
भृतवत् m. n. भृतवती f.

शतृ
बिभ्रत् m. n. बिभ्रती f.

शानच्
बिभ्राण m. n. बिभ्राणा f.

शानच् कर्मणि
भ्रियमाण m. n. भ्रियमाणा f.

लुडादेश पर
भरिष्यत् m. n. भरिष्यन्ती f.

लुडादेश आत्म
भरिष्यमाण m. n. भरिष्यमाणा f.

तव्य
भर्तव्य m. n. भर्तव्या f.

यत्
भार्य m. n. भार्या f.

अनीयर्
भरणीय m. n. भरणीया f.

यत्
भृत्य m. n. भृत्या f.

लिडादेश पर
बभृवस् m. n. बभ्रुषी f.

लिडादेश आत्म
बभ्राण m. n. बभ्राणा f.

अव्यय

तुमुन्
भर्तुम्

लिट्
बिभराम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमभारयति भारयतः भारयन्ति
मध्यमभारयसि भारयथः भारयथ
उत्तमभारयामि भारयावः भारयामः


आत्मनेपदेएकद्विबहु
प्रथमभारयते भारयेते भारयन्ते
मध्यमभारयसे भारयेथे भारयध्वे
उत्तमभारये भारयावहे भारयामहे


कर्मणिएकद्विबहु
प्रथमभार्यते भार्येते भार्यन्ते
मध्यमभार्यसे भार्येथे भार्यध्वे
उत्तमभार्ये भार्यावहे भार्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभारयत् अभारयताम् अभारयन्
मध्यमअभारयः अभारयतम् अभारयत
उत्तमअभारयम् अभारयाव अभारयाम


आत्मनेपदेएकद्विबहु
प्रथमअभारयत अभारयेताम् अभारयन्त
मध्यमअभारयथाः अभारयेथाम् अभारयध्वम्
उत्तमअभारये अभारयावहि अभारयामहि


कर्मणिएकद्विबहु
प्रथमअभार्यत अभार्येताम् अभार्यन्त
मध्यमअभार्यथाः अभार्येथाम् अभार्यध्वम्
उत्तमअभार्ये अभार्यावहि अभार्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभारयेत् भारयेताम् भारयेयुः
मध्यमभारयेः भारयेतम् भारयेत
उत्तमभारयेयम् भारयेव भारयेम


आत्मनेपदेएकद्विबहु
प्रथमभारयेत भारयेयाताम् भारयेरन्
मध्यमभारयेथाः भारयेयाथाम् भारयेध्वम्
उत्तमभारयेय भारयेवहि भारयेमहि


कर्मणिएकद्विबहु
प्रथमभार्येत भार्येयाताम् भार्येरन्
मध्यमभार्येथाः भार्येयाथाम् भार्येध्वम्
उत्तमभार्येय भार्येवहि भार्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभारयतु भारयताम् भारयन्तु
मध्यमभारय भारयतम् भारयत
उत्तमभारयाणि भारयाव भारयाम


आत्मनेपदेएकद्विबहु
प्रथमभारयताम् भारयेताम् भारयन्ताम्
मध्यमभारयस्व भारयेथाम् भारयध्वम्
उत्तमभारयै भारयावहै भारयामहै


कर्मणिएकद्विबहु
प्रथमभार्यताम् भार्येताम् भार्यन्ताम्
मध्यमभार्यस्व भार्येथाम् भार्यध्वम्
उत्तमभार्यै भार्यावहै भार्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभारयिष्यति भारयिष्यतः भारयिष्यन्ति
मध्यमभारयिष्यसि भारयिष्यथः भारयिष्यथ
उत्तमभारयिष्यामि भारयिष्यावः भारयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभारयिष्यते भारयिष्येते भारयिष्यन्ते
मध्यमभारयिष्यसे भारयिष्येथे भारयिष्यध्वे
उत्तमभारयिष्ये भारयिष्यावहे भारयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभारयिता भारयितारौ भारयितारः
मध्यमभारयितासि भारयितास्थः भारयितास्थ
उत्तमभारयितास्मि भारयितास्वः भारयितास्मः

कृदन्त

क्त
भारित m. n. भारिता f.

क्तवतु
भारितवत् m. n. भारितवती f.

शतृ
भारयत् m. n. भारयन्ती f.

शानच्
भारयमाण m. n. भारयमाणा f.

शानच् कर्मणि
भार्यमाण m. n. भार्यमाणा f.

लुडादेश पर
भारयिष्यत् m. n. भारयिष्यन्ती f.

लुडादेश आत्म
भारयिष्यमाण m. n. भारयिष्यमाणा f.

यत्
भार्य m. n. भार्या f.

अनीयर्
भारणीय m. n. भारणीया f.

तव्य
भारयितव्य m. n. भारयितव्या f.

अव्यय

तुमुन्
भारयितुम्

क्त्वा
भारयित्वा

ल्यप्
॰भार्य

लिट्
भारयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria