तिङन्तावली
भृ
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भर्ति
भृतः
भ्रन्ति
मध्यम
भर्षि
भृथः
भृथ
उत्तम
भर्मि
भृवः
भृमः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भृते
भ्राते
भ्रते
मध्यम
भृषे
भ्राथे
भृध्वे
उत्तम
भ्रे
भृवहे
भृमहे
कर्मणि
एक
द्वि
बहु
प्रथम
भ्रियते
भ्रियेते
भ्रियन्ते
मध्यम
भ्रियसे
भ्रियेथे
भ्रियध्वे
उत्तम
भ्रिये
भ्रियावहे
भ्रियामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अभः
अभृताम्
अभ्रन्
मध्यम
अभः
अभृतम्
अभृत
उत्तम
अभरम्
अभृव
अभृम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अभृत
अभ्राताम्
अभ्रत
मध्यम
अभृथाः
अभ्राथाम्
अभृध्वम्
उत्तम
अभ्रि
अभृवहि
अभृमहि
कर्मणि
एक
द्वि
बहु
प्रथम
अभ्रियत
अभ्रियेताम्
अभ्रियन्त
मध्यम
अभ्रियथाः
अभ्रियेथाम्
अभ्रियध्वम्
उत्तम
अभ्रिये
अभ्रियावहि
अभ्रियामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भृयात्
भृयाताम्
भृयुः
मध्यम
भृयाः
भृयातम्
भृयात
उत्तम
भृयाम्
भृयाव
भृयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भ्रीत
भ्रीयाताम्
भ्रीरन्
मध्यम
भ्रीथाः
भ्रीयाथाम्
भ्रीध्वम्
उत्तम
भ्रीय
भ्रीवहि
भ्रीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
भ्रियेत
भ्रियेयाताम्
भ्रियेरन्
मध्यम
भ्रियेथाः
भ्रियेयाथाम्
भ्रियेध्वम्
उत्तम
भ्रियेय
भ्रियेवहि
भ्रियेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भर्तु
भृताम्
भ्रन्तु
मध्यम
भृहि
भृतम्
भृत
उत्तम
भराणि
भराव
भराम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भृताम्
भ्राताम्
भ्रताम्
मध्यम
भृष्व
भ्राथाम्
भृध्वम्
उत्तम
भरै
भरावहै
भरामहै
कर्मणि
एक
द्वि
बहु
प्रथम
भ्रियताम्
भ्रियेताम्
भ्रियन्तु
भ्रियन्ताम्
मध्यम
भ्रियस्व
भ्रियेथाम्
भ्रियध्वम्
उत्तम
भ्रियै
भ्रियावहै
भ्रियामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भरिष्यति
भरिष्यतः
भरिष्यन्ति
मध्यम
भरिष्यसि
भरिष्यथः
भरिष्यथ
उत्तम
भरिष्यामि
भरिष्यावः
भरिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भरिष्यते
भरिष्येते
भरिष्यन्ते
मध्यम
भरिष्यसे
भरिष्येथे
भरिष्यध्वे
उत्तम
भरिष्ये
भरिष्यावहे
भरिष्यामहे
लृङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अभरिष्यत्
अभरिष्यताम्
अभरिष्यन्
मध्यम
अभरिष्यः
अभरिष्यतम्
अभरिष्यत
उत्तम
अभरिष्यम्
अभरिष्याव
अभरिष्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अभरिष्यत
अभरिष्येताम्
अभरिष्यन्त
मध्यम
अभरिष्यथाः
अभरिष्येथाम्
अभरिष्यध्वम्
उत्तम
अभरिष्ये
अभरिष्यावहि
अभरिष्यामहि
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भर्ता
भर्तारौ
भर्तारः
मध्यम
भर्तासि
भर्तास्थः
भर्तास्थ
उत्तम
भर्तास्मि
भर्तास्वः
भर्तास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
बभार
बभ्रतुः
बभ्रुः
मध्यम
बभर्थ
बभ्रथुः
बभ्र
उत्तम
बभार
बभर
बभृव
बभृम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
बभ्रे
बभ्राते
बभ्रिरे
मध्यम
बभृषे
बभ्राथे
बभृध्वे
उत्तम
बभ्रे
बभृवहे
बभृमहे
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अबीभरत्
अबीभरताम्
अबीभरन्
मध्यम
अबीभरः
अबीभरतम्
अबीभरत
उत्तम
अबीभरम्
अबीभराव
अबीभराम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अबीभरत
अबीभरेताम्
अबीभरन्त
मध्यम
अबीभरथाः
अबीभरेथाम्
अबीभरध्वम्
उत्तम
अबीभरे
अबीभरावहि
अबीभरामहि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भ्रियात्
भ्रियास्ताम्
भ्रियासुः
मध्यम
भ्रियाः
भ्रियास्तम्
भ्रियास्त
उत्तम
भ्रियासम्
भ्रियास्व
भ्रियास्म
कृदन्त
क्त
भृत
m.
n.
भृता
f.
क्तवतु
भृतवत्
m.
n.
भृतवती
f.
शतृ
भ्रत्
m.
n.
भ्रती
f.
शानच्
भ्राण
m.
n.
भ्राणा
f.
शानच् कर्मणि
भ्रियमाण
m.
n.
भ्रियमाणा
f.
लुडादेश पर
भरिष्यत्
m.
n.
भरिष्यन्ती
f.
लुडादेश आत्म
भरिष्यमाण
m.
n.
भरिष्यमाणा
f.
तव्य
भर्तव्य
m.
n.
भर्तव्या
f.
यत्
भार्य
m.
n.
भार्या
f.
अनीयर्
भरणीय
m.
n.
भरणीया
f.
यत्
भृत्य
m.
n.
भृत्या
f.
लिडादेश पर
बभृवस्
m.
n.
बभ्रुषी
f.
लिडादेश आत्म
बभ्राण
m.
n.
बभ्राणा
f.
अव्यय
तुमुन्
भर्तुम्
लिट्
बिभराम्
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भारयति
भारयतः
भारयन्ति
मध्यम
भारयसि
भारयथः
भारयथ
उत्तम
भारयामि
भारयावः
भारयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भारयते
भारयेते
भारयन्ते
मध्यम
भारयसे
भारयेथे
भारयध्वे
उत्तम
भारये
भारयावहे
भारयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
भार्यते
भार्येते
भार्यन्ते
मध्यम
भार्यसे
भार्येथे
भार्यध्वे
उत्तम
भार्ये
भार्यावहे
भार्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अभारयत्
अभारयताम्
अभारयन्
मध्यम
अभारयः
अभारयतम्
अभारयत
उत्तम
अभारयम्
अभारयाव
अभारयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अभारयत
अभारयेताम्
अभारयन्त
मध्यम
अभारयथाः
अभारयेथाम्
अभारयध्वम्
उत्तम
अभारये
अभारयावहि
अभारयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अभार्यत
अभार्येताम्
अभार्यन्त
मध्यम
अभार्यथाः
अभार्येथाम्
अभार्यध्वम्
उत्तम
अभार्ये
अभार्यावहि
अभार्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भारयेत्
भारयेताम्
भारयेयुः
मध्यम
भारयेः
भारयेतम्
भारयेत
उत्तम
भारयेयम्
भारयेव
भारयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भारयेत
भारयेयाताम्
भारयेरन्
मध्यम
भारयेथाः
भारयेयाथाम्
भारयेध्वम्
उत्तम
भारयेय
भारयेवहि
भारयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
भार्येत
भार्येयाताम्
भार्येरन्
मध्यम
भार्येथाः
भार्येयाथाम्
भार्येध्वम्
उत्तम
भार्येय
भार्येवहि
भार्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भारयतु
भारयताम्
भारयन्तु
मध्यम
भारय
भारयतम्
भारयत
उत्तम
भारयाणि
भारयाव
भारयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भारयताम्
भारयेताम्
भारयन्ताम्
मध्यम
भारयस्व
भारयेथाम्
भारयध्वम्
उत्तम
भारयै
भारयावहै
भारयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
भार्यताम्
भार्येताम्
भार्यन्ताम्
मध्यम
भार्यस्व
भार्येथाम्
भार्यध्वम्
उत्तम
भार्यै
भार्यावहै
भार्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भारयिष्यति
भारयिष्यतः
भारयिष्यन्ति
मध्यम
भारयिष्यसि
भारयिष्यथः
भारयिष्यथ
उत्तम
भारयिष्यामि
भारयिष्यावः
भारयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भारयिष्यते
भारयिष्येते
भारयिष्यन्ते
मध्यम
भारयिष्यसे
भारयिष्येथे
भारयिष्यध्वे
उत्तम
भारयिष्ये
भारयिष्यावहे
भारयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भारयिता
भारयितारौ
भारयितारः
मध्यम
भारयितासि
भारयितास्थः
भारयितास्थ
उत्तम
भारयितास्मि
भारयितास्वः
भारयितास्मः
कृदन्त
क्त
भारित
m.
n.
भारिता
f.
क्तवतु
भारितवत्
m.
n.
भारितवती
f.
शतृ
भारयत्
m.
n.
भारयन्ती
f.
शानच्
भारयमाण
m.
n.
भारयमाणा
f.
शानच् कर्मणि
भार्यमाण
m.
n.
भार्यमाणा
f.
लुडादेश पर
भारयिष्यत्
m.
n.
भारयिष्यन्ती
f.
लुडादेश आत्म
भारयिष्यमाण
m.
n.
भारयिष्यमाणा
f.
यत्
भार्य
m.
n.
भार्या
f.
अनीयर्
भारणीय
m.
n.
भारणीया
f.
तव्य
भारयितव्य
m.
n.
भारयितव्या
f.
अव्यय
तुमुन्
भारयितुम्
क्त्वा
भारयित्वा
ल्यप्
॰भार्य
लिट्
भारयाम्
यङ्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
बरीभर्ति
बरीभरीति
बरीभर्तः
बरीभरति
मध्यम
बरीभर्षि
बरीभरीषि
बरीभर्थः
बरीभर्थ
उत्तम
बरीभर्मि
बरीभरीमि
बरीभर्वः
बरीभर्मः
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अबरीभरीत्
अबरीभः
अबरीभर्ताम्
अबरीभरुः
मध्यम
अबरीभरीः
अबरीभः
अबरीभर्तम्
अबरीभर्त
उत्तम
अबरीभरम्
अबरीभर्व
अबरीभर्म
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
बरीभर्यात्
बरीभर्याताम्
बरीभर्युः
मध्यम
बरीभर्याः
बरीभर्यातम्
बरीभर्यात
उत्तम
बरीभर्याम्
बरीभर्याव
बरीभर्याम
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
बरीभर्तु
बरीभरीतु
बरीभर्ताम्
बरीभरतु
मध्यम
बरीभर्धि
बरीभर्तम्
बरीभर्त
उत्तम
बरीभराणि
बरीभराव
बरीभराम
कृदन्त
शतृ
बरीभरत्
m.
n.
बरीभरती
f.
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025