तिङन्तावली ?भृंश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभृंशयति भृंशयतः भृंशयन्ति
मध्यमभृंशयसि भृंशयथः भृंशयथ
उत्तमभृंशयामि भृंशयावः भृंशयामः


आत्मनेपदेएकद्विबहु
प्रथमभृंशयते भृंशयेते भृंशयन्ते
मध्यमभृंशयसे भृंशयेथे भृंशयध्वे
उत्तमभृंशये भृंशयावहे भृंशयामहे


कर्मणिएकद्विबहु
प्रथमभृंश्यते भृंश्येते भृंश्यन्ते
मध्यमभृंश्यसे भृंश्येथे भृंश्यध्वे
उत्तमभृंश्ये भृंश्यावहे भृंश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभृंशयत् अभृंशयताम् अभृंशयन्
मध्यमअभृंशयः अभृंशयतम् अभृंशयत
उत्तमअभृंशयम् अभृंशयाव अभृंशयाम


आत्मनेपदेएकद्विबहु
प्रथमअभृंशयत अभृंशयेताम् अभृंशयन्त
मध्यमअभृंशयथाः अभृंशयेथाम् अभृंशयध्वम्
उत्तमअभृंशये अभृंशयावहि अभृंशयामहि


कर्मणिएकद्विबहु
प्रथमअभृंश्यत अभृंश्येताम् अभृंश्यन्त
मध्यमअभृंश्यथाः अभृंश्येथाम् अभृंश्यध्वम्
उत्तमअभृंश्ये अभृंश्यावहि अभृंश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभृंशयेत् भृंशयेताम् भृंशयेयुः
मध्यमभृंशयेः भृंशयेतम् भृंशयेत
उत्तमभृंशयेयम् भृंशयेव भृंशयेम


आत्मनेपदेएकद्विबहु
प्रथमभृंशयेत भृंशयेयाताम् भृंशयेरन्
मध्यमभृंशयेथाः भृंशयेयाथाम् भृंशयेध्वम्
उत्तमभृंशयेय भृंशयेवहि भृंशयेमहि


कर्मणिएकद्विबहु
प्रथमभृंश्येत भृंश्येयाताम् भृंश्येरन्
मध्यमभृंश्येथाः भृंश्येयाथाम् भृंश्येध्वम्
उत्तमभृंश्येय भृंश्येवहि भृंश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभृंशयतु भृंशयताम् भृंशयन्तु
मध्यमभृंशय भृंशयतम् भृंशयत
उत्तमभृंशयानि भृंशयाव भृंशयाम


आत्मनेपदेएकद्विबहु
प्रथमभृंशयताम् भृंशयेताम् भृंशयन्ताम्
मध्यमभृंशयस्व भृंशयेथाम् भृंशयध्वम्
उत्तमभृंशयै भृंशयावहै भृंशयामहै


कर्मणिएकद्विबहु
प्रथमभृंश्यताम् भृंश्येताम् भृंश्यन्ताम्
मध्यमभृंश्यस्व भृंश्येथाम् भृंश्यध्वम्
उत्तमभृंश्यै भृंश्यावहै भृंश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभृंशयिष्यति भृंशयिष्यतः भृंशयिष्यन्ति
मध्यमभृंशयिष्यसि भृंशयिष्यथः भृंशयिष्यथ
उत्तमभृंशयिष्यामि भृंशयिष्यावः भृंशयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभृंशयिष्यते भृंशयिष्येते भृंशयिष्यन्ते
मध्यमभृंशयिष्यसे भृंशयिष्येथे भृंशयिष्यध्वे
उत्तमभृंशयिष्ये भृंशयिष्यावहे भृंशयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभृंशयिता भृंशयितारौ भृंशयितारः
मध्यमभृंशयितासि भृंशयितास्थः भृंशयितास्थ
उत्तमभृंशयितास्मि भृंशयितास्वः भृंशयितास्मः

कृदन्त

क्त
भृंशित m. n. भृंशिता f.

क्तवतु
भृंशितवत् m. n. भृंशितवती f.

शतृ
भृंशयत् m. n. भृंशयन्ती f.

शानच्
भृंशयमान m. n. भृंशयमाना f.

शानच् कर्मणि
भृंश्यमान m. n. भृंश्यमाना f.

लुडादेश पर
भृंशयिष्यत् m. n. भृंशयिष्यन्ती f.

लुडादेश आत्म
भृंशयिष्यमाण m. n. भृंशयिष्यमाणा f.

तव्य
भृंशयितव्य m. n. भृंशयितव्या f.

यत्
भृंश्य m. n. भृंश्या f.

अनीयर्
भृंशनीय m. n. भृंशनीया f.

अव्यय

तुमुन्
भृंशयितुम्

क्त्वा
भृंशयित्वा

ल्यप्
॰भृंश्य

लिट्
भृंशयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria