तिङन्तावली ?बर्ह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमबर्हति बर्हतः बर्हन्ति
मध्यमबर्हसि बर्हथः बर्हथ
उत्तमबर्हामि बर्हावः बर्हामः


आत्मनेपदेएकद्विबहु
प्रथमबर्हते बर्हेते बर्हन्ते
मध्यमबर्हसे बर्हेथे बर्हध्वे
उत्तमबर्हे बर्हावहे बर्हामहे


कर्मणिएकद्विबहु
प्रथमबर्ह्यते बर्ह्येते बर्ह्यन्ते
मध्यमबर्ह्यसे बर्ह्येथे बर्ह्यध्वे
उत्तमबर्ह्ये बर्ह्यावहे बर्ह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबर्हत् अबर्हताम् अबर्हन्
मध्यमअबर्हः अबर्हतम् अबर्हत
उत्तमअबर्हम् अबर्हाव अबर्हाम


आत्मनेपदेएकद्विबहु
प्रथमअबर्हत अबर्हेताम् अबर्हन्त
मध्यमअबर्हथाः अबर्हेथाम् अबर्हध्वम्
उत्तमअबर्हे अबर्हावहि अबर्हामहि


कर्मणिएकद्विबहु
प्रथमअबर्ह्यत अबर्ह्येताम् अबर्ह्यन्त
मध्यमअबर्ह्यथाः अबर्ह्येथाम् अबर्ह्यध्वम्
उत्तमअबर्ह्ये अबर्ह्यावहि अबर्ह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबर्हेत् बर्हेताम् बर्हेयुः
मध्यमबर्हेः बर्हेतम् बर्हेत
उत्तमबर्हेयम् बर्हेव बर्हेम


आत्मनेपदेएकद्विबहु
प्रथमबर्हेत बर्हेयाताम् बर्हेरन्
मध्यमबर्हेथाः बर्हेयाथाम् बर्हेध्वम्
उत्तमबर्हेय बर्हेवहि बर्हेमहि


कर्मणिएकद्विबहु
प्रथमबर्ह्येत बर्ह्येयाताम् बर्ह्येरन्
मध्यमबर्ह्येथाः बर्ह्येयाथाम् बर्ह्येध्वम्
उत्तमबर्ह्येय बर्ह्येवहि बर्ह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबर्हतु बर्हताम् बर्हन्तु
मध्यमबर्ह बर्हतम् बर्हत
उत्तमबर्हाणि बर्हाव बर्हाम


आत्मनेपदेएकद्विबहु
प्रथमबर्हताम् बर्हेताम् बर्हन्ताम्
मध्यमबर्हस्व बर्हेथाम् बर्हध्वम्
उत्तमबर्है बर्हावहै बर्हामहै


कर्मणिएकद्विबहु
प्रथमबर्ह्यताम् बर्ह्येताम् बर्ह्यन्ताम्
मध्यमबर्ह्यस्व बर्ह्येथाम् बर्ह्यध्वम्
उत्तमबर्ह्यै बर्ह्यावहै बर्ह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबर्हिष्यति बर्हिष्यतः बर्हिष्यन्ति
मध्यमबर्हिष्यसि बर्हिष्यथः बर्हिष्यथ
उत्तमबर्हिष्यामि बर्हिष्यावः बर्हिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमबर्हिष्यते बर्हिष्येते बर्हिष्यन्ते
मध्यमबर्हिष्यसे बर्हिष्येथे बर्हिष्यध्वे
उत्तमबर्हिष्ये बर्हिष्यावहे बर्हिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमबर्हिता बर्हितारौ बर्हितारः
मध्यमबर्हितासि बर्हितास्थः बर्हितास्थ
उत्तमबर्हितास्मि बर्हितास्वः बर्हितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबबर्ह बबर्हतुः बबर्हुः
मध्यमबबर्हिथ बबर्हथुः बबर्ह
उत्तमबबर्ह बबर्हिव बबर्हिम


आत्मनेपदेएकद्विबहु
प्रथमबबर्हे बबर्हाते बबर्हिरे
मध्यमबबर्हिषे बबर्हाथे बबर्हिध्वे
उत्तमबबर्हे बबर्हिवहे बबर्हिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमबर्ह्यात् बर्ह्यास्ताम् बर्ह्यासुः
मध्यमबर्ह्याः बर्ह्यास्तम् बर्ह्यास्त
उत्तमबर्ह्यासम् बर्ह्यास्व बर्ह्यास्म

कृदन्त

क्त
बर्हित m. n. बर्हिता f.

क्तवतु
बर्हितवत् m. n. बर्हितवती f.

शतृ
बर्हत् m. n. बर्हन्ती f.

शानच्
बर्हमाण m. n. बर्हमाणा f.

शानच् कर्मणि
बर्ह्यमाण m. n. बर्ह्यमाणा f.

लुडादेश पर
बर्हिष्यत् m. n. बर्हिष्यन्ती f.

लुडादेश आत्म
बर्हिष्यमाण m. n. बर्हिष्यमाणा f.

तव्य
बर्हितव्य m. n. बर्हितव्या f.

यत्
बर्ह्य m. n. बर्ह्या f.

अनीयर्
बर्हणीय m. n. बर्हणीया f.

लिडादेश पर
बबर्ह्वस् m. n. बबर्हुषी f.

लिडादेश आत्म
बबर्हाण m. n. बबर्हाणा f.

अव्यय

तुमुन्
बर्हितुम्

क्त्वा
बर्हित्वा

ल्यप्
॰बर्ह्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria