तिङन्तावली ?बर्ब्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमबर्बति बर्बतः बर्बन्ति
मध्यमबर्बसि बर्बथः बर्बथ
उत्तमबर्बामि बर्बावः बर्बामः


आत्मनेपदेएकद्विबहु
प्रथमबर्बते बर्बेते बर्बन्ते
मध्यमबर्बसे बर्बेथे बर्बध्वे
उत्तमबर्बे बर्बावहे बर्बामहे


कर्मणिएकद्विबहु
प्रथमबर्ब्यते बर्ब्येते बर्ब्यन्ते
मध्यमबर्ब्यसे बर्ब्येथे बर्ब्यध्वे
उत्तमबर्ब्ये बर्ब्यावहे बर्ब्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबर्बत् अबर्बताम् अबर्बन्
मध्यमअबर्बः अबर्बतम् अबर्बत
उत्तमअबर्बम् अबर्बाव अबर्बाम


आत्मनेपदेएकद्विबहु
प्रथमअबर्बत अबर्बेताम् अबर्बन्त
मध्यमअबर्बथाः अबर्बेथाम् अबर्बध्वम्
उत्तमअबर्बे अबर्बावहि अबर्बामहि


कर्मणिएकद्विबहु
प्रथमअबर्ब्यत अबर्ब्येताम् अबर्ब्यन्त
मध्यमअबर्ब्यथाः अबर्ब्येथाम् अबर्ब्यध्वम्
उत्तमअबर्ब्ये अबर्ब्यावहि अबर्ब्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबर्बेत् बर्बेताम् बर्बेयुः
मध्यमबर्बेः बर्बेतम् बर्बेत
उत्तमबर्बेयम् बर्बेव बर्बेम


आत्मनेपदेएकद्विबहु
प्रथमबर्बेत बर्बेयाताम् बर्बेरन्
मध्यमबर्बेथाः बर्बेयाथाम् बर्बेध्वम्
उत्तमबर्बेय बर्बेवहि बर्बेमहि


कर्मणिएकद्विबहु
प्रथमबर्ब्येत बर्ब्येयाताम् बर्ब्येरन्
मध्यमबर्ब्येथाः बर्ब्येयाथाम् बर्ब्येध्वम्
उत्तमबर्ब्येय बर्ब्येवहि बर्ब्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबर्बतु बर्बताम् बर्बन्तु
मध्यमबर्ब बर्बतम् बर्बत
उत्तमबर्बाणि बर्बाव बर्बाम


आत्मनेपदेएकद्विबहु
प्रथमबर्बताम् बर्बेताम् बर्बन्ताम्
मध्यमबर्बस्व बर्बेथाम् बर्बध्वम्
उत्तमबर्बै बर्बावहै बर्बामहै


कर्मणिएकद्विबहु
प्रथमबर्ब्यताम् बर्ब्येताम् बर्ब्यन्ताम्
मध्यमबर्ब्यस्व बर्ब्येथाम् बर्ब्यध्वम्
उत्तमबर्ब्यै बर्ब्यावहै बर्ब्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबर्बिष्यति बर्बिष्यतः बर्बिष्यन्ति
मध्यमबर्बिष्यसि बर्बिष्यथः बर्बिष्यथ
उत्तमबर्बिष्यामि बर्बिष्यावः बर्बिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमबर्बिष्यते बर्बिष्येते बर्बिष्यन्ते
मध्यमबर्बिष्यसे बर्बिष्येथे बर्बिष्यध्वे
उत्तमबर्बिष्ये बर्बिष्यावहे बर्बिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमबर्बिता बर्बितारौ बर्बितारः
मध्यमबर्बितासि बर्बितास्थः बर्बितास्थ
उत्तमबर्बितास्मि बर्बितास्वः बर्बितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबबर्ब बबर्बतुः बबर्बुः
मध्यमबबर्बिथ बबर्बथुः बबर्ब
उत्तमबबर्ब बबर्बिव बबर्बिम


आत्मनेपदेएकद्विबहु
प्रथमबबर्बे बबर्बाते बबर्बिरे
मध्यमबबर्बिषे बबर्बाथे बबर्बिध्वे
उत्तमबबर्बे बबर्बिवहे बबर्बिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमबर्ब्यात् बर्ब्यास्ताम् बर्ब्यासुः
मध्यमबर्ब्याः बर्ब्यास्तम् बर्ब्यास्त
उत्तमबर्ब्यासम् बर्ब्यास्व बर्ब्यास्म

कृदन्त

क्त
बर्बित m. n. बर्बिता f.

क्तवतु
बर्बितवत् m. n. बर्बितवती f.

शतृ
बर्बत् m. n. बर्बन्ती f.

शानच्
बर्बमाण m. n. बर्बमाणा f.

शानच् कर्मणि
बर्ब्यमाण m. n. बर्ब्यमाणा f.

लुडादेश पर
बर्बिष्यत् m. n. बर्बिष्यन्ती f.

लुडादेश आत्म
बर्बिष्यमाण m. n. बर्बिष्यमाणा f.

तव्य
बर्बितव्य m. n. बर्बितव्या f.

यत्
बर्ब्य m. n. बर्ब्या f.

अनीयर्
बर्बणीय m. n. बर्बणीया f.

लिडादेश पर
बबर्ब्वस् m. n. बबर्बुषी f.

लिडादेश आत्म
बबर्बाण m. n. बबर्बाणा f.

अव्यय

तुमुन्
बर्बितुम्

क्त्वा
बर्बित्वा

ल्यप्
॰बर्ब्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria