तिङन्तावली ?बन्द्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमबन्दति बन्दतः बन्दन्ति
मध्यमबन्दसि बन्दथः बन्दथ
उत्तमबन्दामि बन्दावः बन्दामः


आत्मनेपदेएकद्विबहु
प्रथमबन्दते बन्देते बन्दन्ते
मध्यमबन्दसे बन्देथे बन्दध्वे
उत्तमबन्दे बन्दावहे बन्दामहे


कर्मणिएकद्विबहु
प्रथमबन्द्यते बन्द्येते बन्द्यन्ते
मध्यमबन्द्यसे बन्द्येथे बन्द्यध्वे
उत्तमबन्द्ये बन्द्यावहे बन्द्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबन्दत् अबन्दताम् अबन्दन्
मध्यमअबन्दः अबन्दतम् अबन्दत
उत्तमअबन्दम् अबन्दाव अबन्दाम


आत्मनेपदेएकद्विबहु
प्रथमअबन्दत अबन्देताम् अबन्दन्त
मध्यमअबन्दथाः अबन्देथाम् अबन्दध्वम्
उत्तमअबन्दे अबन्दावहि अबन्दामहि


कर्मणिएकद्विबहु
प्रथमअबन्द्यत अबन्द्येताम् अबन्द्यन्त
मध्यमअबन्द्यथाः अबन्द्येथाम् अबन्द्यध्वम्
उत्तमअबन्द्ये अबन्द्यावहि अबन्द्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबन्देत् बन्देताम् बन्देयुः
मध्यमबन्देः बन्देतम् बन्देत
उत्तमबन्देयम् बन्देव बन्देम


आत्मनेपदेएकद्विबहु
प्रथमबन्देत बन्देयाताम् बन्देरन्
मध्यमबन्देथाः बन्देयाथाम् बन्देध्वम्
उत्तमबन्देय बन्देवहि बन्देमहि


कर्मणिएकद्विबहु
प्रथमबन्द्येत बन्द्येयाताम् बन्द्येरन्
मध्यमबन्द्येथाः बन्द्येयाथाम् बन्द्येध्वम्
उत्तमबन्द्येय बन्द्येवहि बन्द्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबन्दतु बन्दताम् बन्दन्तु
मध्यमबन्द बन्दतम् बन्दत
उत्तमबन्दानि बन्दाव बन्दाम


आत्मनेपदेएकद्विबहु
प्रथमबन्दताम् बन्देताम् बन्दन्ताम्
मध्यमबन्दस्व बन्देथाम् बन्दध्वम्
उत्तमबन्दै बन्दावहै बन्दामहै


कर्मणिएकद्विबहु
प्रथमबन्द्यताम् बन्द्येताम् बन्द्यन्ताम्
मध्यमबन्द्यस्व बन्द्येथाम् बन्द्यध्वम्
उत्तमबन्द्यै बन्द्यावहै बन्द्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबन्दिष्यति बन्दिष्यतः बन्दिष्यन्ति
मध्यमबन्दिष्यसि बन्दिष्यथः बन्दिष्यथ
उत्तमबन्दिष्यामि बन्दिष्यावः बन्दिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमबन्दिष्यते बन्दिष्येते बन्दिष्यन्ते
मध्यमबन्दिष्यसे बन्दिष्येथे बन्दिष्यध्वे
उत्तमबन्दिष्ये बन्दिष्यावहे बन्दिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमबन्दिता बन्दितारौ बन्दितारः
मध्यमबन्दितासि बन्दितास्थः बन्दितास्थ
उत्तमबन्दितास्मि बन्दितास्वः बन्दितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबबन्द बबन्दतुः बबन्दुः
मध्यमबबन्दिथ बबन्दथुः बबन्द
उत्तमबबन्द बबन्दिव बबन्दिम


आत्मनेपदेएकद्विबहु
प्रथमबबन्दे बबन्दाते बबन्दिरे
मध्यमबबन्दिषे बबन्दाथे बबन्दिध्वे
उत्तमबबन्दे बबन्दिवहे बबन्दिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमबन्द्यात् बन्द्यास्ताम् बन्द्यासुः
मध्यमबन्द्याः बन्द्यास्तम् बन्द्यास्त
उत्तमबन्द्यासम् बन्द्यास्व बन्द्यास्म

कृदन्त

क्त
बन्दित m. n. बन्दिता f.

क्तवतु
बन्दितवत् m. n. बन्दितवती f.

शतृ
बन्दत् m. n. बन्दन्ती f.

शानच्
बन्दमान m. n. बन्दमाना f.

शानच् कर्मणि
बन्द्यमान m. n. बन्द्यमाना f.

लुडादेश पर
बन्दिष्यत् m. n. बन्दिष्यन्ती f.

लुडादेश आत्म
बन्दिष्यमाण m. n. बन्दिष्यमाणा f.

तव्य
बन्दितव्य m. n. बन्दितव्या f.

यत्
बन्द्य m. n. बन्द्या f.

अनीयर्
बन्दनीय m. n. बन्दनीया f.

लिडादेश पर
बबन्द्वस् m. n. बबन्दुषी f.

लिडादेश आत्म
बबन्दान m. n. बबन्दाना f.

अव्यय

तुमुन्
बन्दितुम्

क्त्वा
बन्दित्वा

ल्यप्
॰बन्द्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria