तिङन्तावली बृह्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमबृहति बृहतः बृहन्ति
मध्यमबृहसि बृहथः बृहथ
उत्तमबृहामि बृहावः बृहामः


कर्मणिएकद्विबहु
प्रथमबृह्यते बृह्येते बृह्यन्ते
मध्यमबृह्यसे बृह्येथे बृह्यध्वे
उत्तमबृह्ये बृह्यावहे बृह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबृहत् अबृहताम् अबृहन्
मध्यमअबृहः अबृहतम् अबृहत
उत्तमअबृहम् अबृहाव अबृहाम


कर्मणिएकद्विबहु
प्रथमअबृह्यत अबृह्येताम् अबृह्यन्त
मध्यमअबृह्यथाः अबृह्येथाम् अबृह्यध्वम्
उत्तमअबृह्ये अबृह्यावहि अबृह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबृहेत् बृहेताम् बृहेयुः
मध्यमबृहेः बृहेतम् बृहेत
उत्तमबृहेयम् बृहेव बृहेम


कर्मणिएकद्विबहु
प्रथमबृह्येत बृह्येयाताम् बृह्येरन्
मध्यमबृह्येथाः बृह्येयाथाम् बृह्येध्वम्
उत्तमबृह्येय बृह्येवहि बृह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबृहतु बृहताम् बृहन्तु
मध्यमबृह बृहतम् बृहत
उत्तमबृहाणि बृहाव बृहाम


कर्मणिएकद्विबहु
प्रथमबृह्यताम् बृह्येताम् बृह्यन्ताम्
मध्यमबृह्यस्व बृह्येथाम् बृह्यध्वम्
उत्तमबृह्यै बृह्यावहै बृह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबर्हिष्यति बर्हिष्यतः बर्हिष्यन्ति
मध्यमबर्हिष्यसि बर्हिष्यथः बर्हिष्यथ
उत्तमबर्हिष्यामि बर्हिष्यावः बर्हिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमबर्हिता बर्हितारौ बर्हितारः
मध्यमबर्हितासि बर्हितास्थः बर्हितास्थ
उत्तमबर्हितास्मि बर्हितास्वः बर्हितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबबर्ह बबृहतुः बबृहुः
मध्यमबबर्हिथ बबृहथुः बबृह
उत्तमबबर्ह बबृहिव बबृहिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमबृह्यात् बृह्यास्ताम् बृह्यासुः
मध्यमबृह्याः बृह्यास्तम् बृह्यास्त
उत्तमबृह्यासम् बृह्यास्व बृह्यास्म

कृदन्त

क्त
बृंहित m. n. बृंहिता f.

क्त
बृढ m. n. बृढा f.

क्तवतु
बृढवत् m. n. बृढवती f.

क्तवतु
बृंहितवत् m. n. बृंहितवती f.

शतृ
बृहत् m. n. बृहती f.

शानच् कर्मणि
बृह्यमाण m. n. बृह्यमाणा f.

लुडादेश पर
बर्हिष्यत् m. n. बर्हिष्यन्ती f.

तव्य
बर्हितव्य m. n. बर्हितव्या f.

यत्
बृह्य m. n. बृह्या f.

अनीयर्
बर्हणीय m. n. बर्हणीया f.

लिडादेश पर
बबृह्वस् m. n. बबृहुषी f.

अव्यय

तुमुन्
बर्हितुम्

क्त्वा
बृढ्वा

ल्यप्
॰बृह्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमबृंहयति बृंहयतः बृंहयन्ति
मध्यमबृंहयसि बृंहयथः बृंहयथ
उत्तमबृंहयामि बृंहयावः बृंहयामः


आत्मनेपदेएकद्विबहु
प्रथमबृंहयते बृंहयेते बृंहयन्ते
मध्यमबृंहयसे बृंहयेथे बृंहयध्वे
उत्तमबृंहये बृंहयावहे बृंहयामहे


कर्मणिएकद्विबहु
प्रथमबृंह्यते बृंह्येते बृंह्यन्ते
मध्यमबृंह्यसे बृंह्येथे बृंह्यध्वे
उत्तमबृंह्ये बृंह्यावहे बृंह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबृंहयत् अबृंहयताम् अबृंहयन्
मध्यमअबृंहयः अबृंहयतम् अबृंहयत
उत्तमअबृंहयम् अबृंहयाव अबृंहयाम


आत्मनेपदेएकद्विबहु
प्रथमअबृंहयत अबृंहयेताम् अबृंहयन्त
मध्यमअबृंहयथाः अबृंहयेथाम् अबृंहयध्वम्
उत्तमअबृंहये अबृंहयावहि अबृंहयामहि


कर्मणिएकद्विबहु
प्रथमअबृंह्यत अबृंह्येताम् अबृंह्यन्त
मध्यमअबृंह्यथाः अबृंह्येथाम् अबृंह्यध्वम्
उत्तमअबृंह्ये अबृंह्यावहि अबृंह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबृंहयेत् बृंहयेताम् बृंहयेयुः
मध्यमबृंहयेः बृंहयेतम् बृंहयेत
उत्तमबृंहयेयम् बृंहयेव बृंहयेम


आत्मनेपदेएकद्विबहु
प्रथमबृंहयेत बृंहयेयाताम् बृंहयेरन्
मध्यमबृंहयेथाः बृंहयेयाथाम् बृंहयेध्वम्
उत्तमबृंहयेय बृंहयेवहि बृंहयेमहि


कर्मणिएकद्विबहु
प्रथमबृंह्येत बृंह्येयाताम् बृंह्येरन्
मध्यमबृंह्येथाः बृंह्येयाथाम् बृंह्येध्वम्
उत्तमबृंह्येय बृंह्येवहि बृंह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबृंहयतु बृंहयताम् बृंहयन्तु
मध्यमबृंहय बृंहयतम् बृंहयत
उत्तमबृंहयाणि बृंहयाव बृंहयाम


आत्मनेपदेएकद्विबहु
प्रथमबृंहयताम् बृंहयेताम् बृंहयन्ताम्
मध्यमबृंहयस्व बृंहयेथाम् बृंहयध्वम्
उत्तमबृंहयै बृंहयावहै बृंहयामहै


कर्मणिएकद्विबहु
प्रथमबृंह्यताम् बृंह्येताम् बृंह्यन्ताम्
मध्यमबृंह्यस्व बृंह्येथाम् बृंह्यध्वम्
उत्तमबृंह्यै बृंह्यावहै बृंह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबृंहयिष्यति बृंहयिष्यतः बृंहयिष्यन्ति
मध्यमबृंहयिष्यसि बृंहयिष्यथः बृंहयिष्यथ
उत्तमबृंहयिष्यामि बृंहयिष्यावः बृंहयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमबृंहयिष्यते बृंहयिष्येते बृंहयिष्यन्ते
मध्यमबृंहयिष्यसे बृंहयिष्येथे बृंहयिष्यध्वे
उत्तमबृंहयिष्ये बृंहयिष्यावहे बृंहयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमबृंहयिता बृंहयितारौ बृंहयितारः
मध्यमबृंहयितासि बृंहयितास्थः बृंहयितास्थ
उत्तमबृंहयितास्मि बृंहयितास्वः बृंहयितास्मः

कृदन्त

क्त
बृंहित m. n. बृंहिता f.

क्तवतु
बृंहितवत् m. n. बृंहितवती f.

शतृ
बृहत् m. n. बृहती f.

शानच्
बृंहयमाण m. n. बृंहयमाणा f.

शानच् कर्मणि
बृंह्यमाण m. n. बृंह्यमाणा f.

लुडादेश पर
बृंहयिष्यत् m. n. बृंहयिष्यन्ती f.

लुडादेश आत्म
बृंहयिष्यमाण m. n. बृंहयिष्यमाणा f.

यत्
बृंह्य m. n. बृंह्या f.

अनीयर्
बृंहणीय m. n. बृंहणीया f.

तव्य
बृंहयितव्य m. n. बृंहयितव्या f.

अव्यय

तुमुन्
बृंहयितुम्

क्त्वा
बृंहयित्वा

ल्यप्
॰बृंह्य

लिट्
बृंहयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria