तिङन्तावली अश्व

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअश्वायति अश्वायतः अश्वायन्ति
मध्यमअश्वायसि अश्वायथः अश्वायथ
उत्तमअश्वायामि अश्वायावः अश्वायामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमआश्वायत् आश्वायताम् आश्वायन्
मध्यमआश्वायः आश्वायतम् आश्वायत
उत्तमआश्वायम् आश्वायाव आश्वायाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअश्वायेत् अश्वायेताम् अश्वायेयुः
मध्यमअश्वायेः अश्वायेतम् अश्वायेत
उत्तमअश्वायेयम् अश्वायेव अश्वायेम


लोट्

परस्मैपदेएकद्विबहु
प्रथमअश्वायतु अश्वायताम् अश्वायन्तु
मध्यमअश्वाय अश्वायतम् अश्वायत
उत्तमअश्वायानि अश्वायाव अश्वायाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमअश्वायिष्यति अश्वायिष्यतः अश्वायिष्यन्ति
मध्यमअश्वायिष्यसि अश्वायिष्यथः अश्वायिष्यथ
उत्तमअश्वायिष्यामि अश्वायिष्यावः अश्वायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअश्वायिष्यते अश्वायिष्येते अश्वायिष्यन्ते
मध्यमअश्वायिष्यसे अश्वायिष्येथे अश्वायिष्यध्वे
उत्तमअश्वायिष्ये अश्वायिष्यावहे अश्वायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअश्वायिता अश्वायितारौ अश्वायितारः
मध्यमअश्वायितासि अश्वायितास्थः अश्वायितास्थ
उत्तमअश्वायितास्मि अश्वायितास्वः अश्वायितास्मः

कृदन्त

क्त
अश्वित m. n. अश्विता f.

क्तवतु
अश्वितवत् m. n. अश्वितवती f.

शतृ
अश्वायत् m. n. अश्वायन्ती f.

लुडादेश पर
अश्वायिष्यत् m. n. अश्वायिष्यन्ती f.

लुडादेश आत्म
अश्वायिष्यमाण m. n. अश्वायिष्यमाणा f.

तव्य
अश्वायितव्य m. n. अश्वायितव्या f.

अव्यय

तुमुन्
अश्वायितुम्

क्त्वा
अश्वायित्वा

लिट्
अश्वायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria