Conjugation tables of aśva

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaśvāyāmi aśvāyāvaḥ aśvāyāmaḥ
Secondaśvāyasi aśvāyathaḥ aśvāyatha
Thirdaśvāyati aśvāyataḥ aśvāyanti


Imperfect

ActiveSingularDualPlural
Firstāśvāyam āśvāyāva āśvāyāma
Secondāśvāyaḥ āśvāyatam āśvāyata
Thirdāśvāyat āśvāyatām āśvāyan


Optative

ActiveSingularDualPlural
Firstaśvāyeyam aśvāyeva aśvāyema
Secondaśvāyeḥ aśvāyetam aśvāyeta
Thirdaśvāyet aśvāyetām aśvāyeyuḥ


Imperative

ActiveSingularDualPlural
Firstaśvāyāni aśvāyāva aśvāyāma
Secondaśvāya aśvāyatam aśvāyata
Thirdaśvāyatu aśvāyatām aśvāyantu


Future

ActiveSingularDualPlural
Firstaśvāyiṣyāmi aśvāyiṣyāvaḥ aśvāyiṣyāmaḥ
Secondaśvāyiṣyasi aśvāyiṣyathaḥ aśvāyiṣyatha
Thirdaśvāyiṣyati aśvāyiṣyataḥ aśvāyiṣyanti


MiddleSingularDualPlural
Firstaśvāyiṣye aśvāyiṣyāvahe aśvāyiṣyāmahe
Secondaśvāyiṣyase aśvāyiṣyethe aśvāyiṣyadhve
Thirdaśvāyiṣyate aśvāyiṣyete aśvāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaśvāyitāsmi aśvāyitāsvaḥ aśvāyitāsmaḥ
Secondaśvāyitāsi aśvāyitāsthaḥ aśvāyitāstha
Thirdaśvāyitā aśvāyitārau aśvāyitāraḥ

Participles

Past Passive Participle
aśvita m. n. aśvitā f.

Past Active Participle
aśvitavat m. n. aśvitavatī f.

Present Active Participle
aśvāyat m. n. aśvāyantī f.

Future Active Participle
aśvāyiṣyat m. n. aśvāyiṣyantī f.

Future Middle Participle
aśvāyiṣyamāṇa m. n. aśvāyiṣyamāṇā f.

Future Passive Participle
aśvāyitavya m. n. aśvāyitavyā f.

Indeclinable forms

Infinitive
aśvāyitum

Absolutive
aśvāyitvā

Periphrastic Perfect
aśvāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria