तिङन्तावली अश्२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअश्नाति अश्नीतः अश्नन्ति
मध्यमअश्नासि अश्नीथः अश्नीथ
उत्तमअश्नामि अश्नीवः अश्नीमः


कर्मणिएकद्विबहु
प्रथमअश्यते अश्येते अश्यन्ते
मध्यमअश्यसे अश्येथे अश्यध्वे
उत्तमअश्ये अश्यावहे अश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआश्नात् आश्नीताम् आश्नन्
मध्यमआश्नाः आश्नीतम् आश्नीत
उत्तमआश्नाम् आश्नीव आश्नीम


कर्मणिएकद्विबहु
प्रथमआश्यत आश्येताम् आश्यन्त
मध्यमआश्यथाः आश्येथाम् आश्यध्वम्
उत्तमआश्ये आश्यावहि आश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअश्नीयात् अश्नीयाताम् अश्नीयुः
मध्यमअश्नीयाः अश्नीयातम् अश्नीयात
उत्तमअश्नीयाम् अश्नीयाव अश्नीयाम


कर्मणिएकद्विबहु
प्रथमअश्येत अश्येयाताम् अश्येरन्
मध्यमअश्येथाः अश्येयाथाम् अश्येध्वम्
उत्तमअश्येय अश्येवहि अश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअश्नातु अश्नीताम् अश्नन्तु
मध्यमअशान अश्नीतम् अश्नीत
उत्तमअश्नानि अश्नाव अश्नाम


कर्मणिएकद्विबहु
प्रथमअश्यताम् अश्येताम् अश्यन्ताम्
मध्यमअश्यस्व अश्येथाम् अश्यध्वम्
उत्तमअश्यै अश्यावहै अश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअशिष्यति अशिष्यतः अशिष्यन्ति
मध्यमअशिष्यसि अशिष्यथः अशिष्यथ
उत्तमअशिष्यामि अशिष्यावः अशिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमअशिता अशितारौ अशितारः
मध्यमअशितासि अशितास्थः अशितास्थ
उत्तमअशितास्मि अशितास्वः अशितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआश आशतुः आशुः
मध्यमआशिथ आशथुः आश
उत्तमआश आशिव आशिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअश्यात् अश्यास्ताम् अश्यासुः
मध्यमअश्याः अश्यास्तम् अश्यास्त
उत्तमअश्यासम् अश्यास्व अश्यास्म

कृदन्त

क्त
अशित m. n. अशिता f.

क्तवतु
अशितवत् m. n. अशितवती f.

शतृ
अश्नत् m. n. अश्नती f.

शानच् कर्मणि
अश्यमान m. n. अश्यमाना f.

लुडादेश पर
अशिष्यत् m. n. अशिष्यन्ती f.

तव्य
अशितव्य m. n. अशितव्या f.

यत्
आश्य m. n. आश्या f.

अनीयर्
अशनीय m. n. अशनीया f.

लिडादेश पर
आशिवस् m. n. आशुषी f.

अव्यय

तुमुन्
अशितुम्

क्त्वा
अशित्वा

ल्यप्
॰अश्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमआशयति आशयतः आशयन्ति
मध्यमआशयसि आशयथः आशयथ
उत्तमआशयामि आशयावः आशयामः


आत्मनेपदेएकद्विबहु
प्रथमआशयते आशयेते आशयन्ते
मध्यमआशयसे आशयेथे आशयध्वे
उत्तमआशये आशयावहे आशयामहे


कर्मणिएकद्विबहु
प्रथमआश्यते आश्येते आश्यन्ते
मध्यमआश्यसे आश्येथे आश्यध्वे
उत्तमआश्ये आश्यावहे आश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआशयत् आशयताम् आशयन्
मध्यमआशयः आशयतम् आशयत
उत्तमआशयम् आशयाव आशयाम


आत्मनेपदेएकद्विबहु
प्रथमआशयत आशयेताम् आशयन्त
मध्यमआशयथाः आशयेथाम् आशयध्वम्
उत्तमआशये आशयावहि आशयामहि


कर्मणिएकद्विबहु
प्रथमआश्यत आश्येताम् आश्यन्त
मध्यमआश्यथाः आश्येथाम् आश्यध्वम्
उत्तमआश्ये आश्यावहि आश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमआशयेत् आशयेताम् आशयेयुः
मध्यमआशयेः आशयेतम् आशयेत
उत्तमआशयेयम् आशयेव आशयेम


आत्मनेपदेएकद्विबहु
प्रथमआशयेत आशयेयाताम् आशयेरन्
मध्यमआशयेथाः आशयेयाथाम् आशयेध्वम्
उत्तमआशयेय आशयेवहि आशयेमहि


कर्मणिएकद्विबहु
प्रथमआश्येत आश्येयाताम् आश्येरन्
मध्यमआश्येथाः आश्येयाथाम् आश्येध्वम्
उत्तमआश्येय आश्येवहि आश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमआशयतु आशयताम् आशयन्तु
मध्यमआशय आशयतम् आशयत
उत्तमआशयानि आशयाव आशयाम


आत्मनेपदेएकद्विबहु
प्रथमआशयताम् आशयेताम् आशयन्ताम्
मध्यमआशयस्व आशयेथाम् आशयध्वम्
उत्तमआशयै आशयावहै आशयामहै


कर्मणिएकद्विबहु
प्रथमआश्यताम् आश्येताम् आश्यन्ताम्
मध्यमआश्यस्व आश्येथाम् आश्यध्वम्
उत्तमआश्यै आश्यावहै आश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमआशयिष्यति आशयिष्यतः आशयिष्यन्ति
मध्यमआशयिष्यसि आशयिष्यथः आशयिष्यथ
उत्तमआशयिष्यामि आशयिष्यावः आशयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमआशयिष्यते आशयिष्येते आशयिष्यन्ते
मध्यमआशयिष्यसे आशयिष्येथे आशयिष्यध्वे
उत्तमआशयिष्ये आशयिष्यावहे आशयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमआशयिता आशयितारौ आशयितारः
मध्यमआशयितासि आशयितास्थः आशयितास्थ
उत्तमआशयितास्मि आशयितास्वः आशयितास्मः

कृदन्त

क्त
आशित m. n. आशिता f.

क्तवतु
आशितवत् m. n. आशितवती f.

शतृ
आशयत् m. n. आशयन्ती f.

शानच्
आशयमान m. n. आशयमाना f.

शानच् कर्मणि
आश्यमान m. n. आश्यमाना f.

लुडादेश पर
आशयिष्यत् m. n. आशयिष्यन्ती f.

लुडादेश आत्म
आशयिष्यमाण m. n. आशयिष्यमाणा f.

यत्
आश्य m. n. आश्या f.

अनीयर्
आशनीय m. n. आशनीया f.

तव्य
आशयितव्य m. n. आशयितव्या f.

अव्यय

तुमुन्
आशयितुम्

क्त्वा
आशयित्वा

ल्यप्
॰आश्य

लिट्
आशयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमअशाश्यते अशाश्येते अशाश्यन्ते
मध्यमअशाश्यसे अशाश्येथे अशाश्यध्वे
उत्तमअशाश्ये अशाश्यावहे अशाश्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमआशाश्यत आशाश्येताम् आशाश्यन्त
मध्यमआशाश्यथाः आशाश्येथाम् आशाश्यध्वम्
उत्तमआशाश्ये आशाश्यावहि आशाश्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमअशाश्येत अशाश्येयाताम् अशाश्येरन्
मध्यमअशाश्येथाः अशाश्येयाथाम् अशाश्येध्वम्
उत्तमअशाश्येय अशाश्येवहि अशाश्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमअशाश्यताम् अशाश्येताम् अशाश्यन्ताम्
मध्यमअशाश्यस्व अशाश्येथाम् अशाश्यध्वम्
उत्तमअशाश्यै अशाश्यावहै अशाश्यामहै

कृदन्त

शानच्
अशाश्यमान m. n. अशाश्यमाना f.

अव्यय

लिट्
अशाश्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria