Conjugation tables of aś_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaśnāmi aśnīvaḥ aśnīmaḥ
Secondaśnāsi aśnīthaḥ aśnītha
Thirdaśnāti aśnītaḥ aśnanti


PassiveSingularDualPlural
Firstaśye aśyāvahe aśyāmahe
Secondaśyase aśyethe aśyadhve
Thirdaśyate aśyete aśyante


Imperfect

ActiveSingularDualPlural
Firstāśnām āśnīva āśnīma
Secondāśnāḥ āśnītam āśnīta
Thirdāśnāt āśnītām āśnan


PassiveSingularDualPlural
Firstāśye āśyāvahi āśyāmahi
Secondāśyathāḥ āśyethām āśyadhvam
Thirdāśyata āśyetām āśyanta


Optative

ActiveSingularDualPlural
Firstaśnīyām aśnīyāva aśnīyāma
Secondaśnīyāḥ aśnīyātam aśnīyāta
Thirdaśnīyāt aśnīyātām aśnīyuḥ


PassiveSingularDualPlural
Firstaśyeya aśyevahi aśyemahi
Secondaśyethāḥ aśyeyāthām aśyedhvam
Thirdaśyeta aśyeyātām aśyeran


Imperative

ActiveSingularDualPlural
Firstaśnāni aśnāva aśnāma
Secondaśāna aśnītam aśnīta
Thirdaśnātu aśnītām aśnantu


PassiveSingularDualPlural
Firstaśyai aśyāvahai aśyāmahai
Secondaśyasva aśyethām aśyadhvam
Thirdaśyatām aśyetām aśyantām


Future

ActiveSingularDualPlural
Firstaśiṣyāmi aśiṣyāvaḥ aśiṣyāmaḥ
Secondaśiṣyasi aśiṣyathaḥ aśiṣyatha
Thirdaśiṣyati aśiṣyataḥ aśiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstaśitāsmi aśitāsvaḥ aśitāsmaḥ
Secondaśitāsi aśitāsthaḥ aśitāstha
Thirdaśitā aśitārau aśitāraḥ


Perfect

ActiveSingularDualPlural
Firstāśa āśiva āśima
Secondāśitha āśathuḥ āśa
Thirdāśa āśatuḥ āśuḥ


Benedictive

ActiveSingularDualPlural
Firstaśyāsam aśyāsva aśyāsma
Secondaśyāḥ aśyāstam aśyāsta
Thirdaśyāt aśyāstām aśyāsuḥ

Participles

Past Passive Participle
aśita m. n. aśitā f.

Past Active Participle
aśitavat m. n. aśitavatī f.

Present Active Participle
aśnat m. n. aśnatī f.

Present Passive Participle
aśyamāna m. n. aśyamānā f.

Future Active Participle
aśiṣyat m. n. aśiṣyantī f.

Future Passive Participle
aśitavya m. n. aśitavyā f.

Future Passive Participle
āśya m. n. āśyā f.

Future Passive Participle
aśanīya m. n. aśanīyā f.

Perfect Active Participle
āśivas m. n. āśuṣī f.

Indeclinable forms

Infinitive
aśitum

Absolutive
aśitvā

Absolutive
-aśya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstāśayāmi āśayāvaḥ āśayāmaḥ
Secondāśayasi āśayathaḥ āśayatha
Thirdāśayati āśayataḥ āśayanti


MiddleSingularDualPlural
Firstāśaye āśayāvahe āśayāmahe
Secondāśayase āśayethe āśayadhve
Thirdāśayate āśayete āśayante


PassiveSingularDualPlural
Firstāśye āśyāvahe āśyāmahe
Secondāśyase āśyethe āśyadhve
Thirdāśyate āśyete āśyante


Imperfect

ActiveSingularDualPlural
Firstāśayam āśayāva āśayāma
Secondāśayaḥ āśayatam āśayata
Thirdāśayat āśayatām āśayan


MiddleSingularDualPlural
Firstāśaye āśayāvahi āśayāmahi
Secondāśayathāḥ āśayethām āśayadhvam
Thirdāśayata āśayetām āśayanta


PassiveSingularDualPlural
Firstāśye āśyāvahi āśyāmahi
Secondāśyathāḥ āśyethām āśyadhvam
Thirdāśyata āśyetām āśyanta


Optative

ActiveSingularDualPlural
Firstāśayeyam āśayeva āśayema
Secondāśayeḥ āśayetam āśayeta
Thirdāśayet āśayetām āśayeyuḥ


MiddleSingularDualPlural
Firstāśayeya āśayevahi āśayemahi
Secondāśayethāḥ āśayeyāthām āśayedhvam
Thirdāśayeta āśayeyātām āśayeran


PassiveSingularDualPlural
Firstāśyeya āśyevahi āśyemahi
Secondāśyethāḥ āśyeyāthām āśyedhvam
Thirdāśyeta āśyeyātām āśyeran


Imperative

ActiveSingularDualPlural
Firstāśayāni āśayāva āśayāma
Secondāśaya āśayatam āśayata
Thirdāśayatu āśayatām āśayantu


MiddleSingularDualPlural
Firstāśayai āśayāvahai āśayāmahai
Secondāśayasva āśayethām āśayadhvam
Thirdāśayatām āśayetām āśayantām


PassiveSingularDualPlural
Firstāśyai āśyāvahai āśyāmahai
Secondāśyasva āśyethām āśyadhvam
Thirdāśyatām āśyetām āśyantām


Future

ActiveSingularDualPlural
Firstāśayiṣyāmi āśayiṣyāvaḥ āśayiṣyāmaḥ
Secondāśayiṣyasi āśayiṣyathaḥ āśayiṣyatha
Thirdāśayiṣyati āśayiṣyataḥ āśayiṣyanti


MiddleSingularDualPlural
Firstāśayiṣye āśayiṣyāvahe āśayiṣyāmahe
Secondāśayiṣyase āśayiṣyethe āśayiṣyadhve
Thirdāśayiṣyate āśayiṣyete āśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstāśayitāsmi āśayitāsvaḥ āśayitāsmaḥ
Secondāśayitāsi āśayitāsthaḥ āśayitāstha
Thirdāśayitā āśayitārau āśayitāraḥ

Participles

Past Passive Participle
āśita m. n. āśitā f.

Past Active Participle
āśitavat m. n. āśitavatī f.

Present Active Participle
āśayat m. n. āśayantī f.

Present Middle Participle
āśayamāna m. n. āśayamānā f.

Present Passive Participle
āśyamāna m. n. āśyamānā f.

Future Active Participle
āśayiṣyat m. n. āśayiṣyantī f.

Future Middle Participle
āśayiṣyamāṇa m. n. āśayiṣyamāṇā f.

Future Passive Participle
āśya m. n. āśyā f.

Future Passive Participle
āśanīya m. n. āśanīyā f.

Future Passive Participle
āśayitavya m. n. āśayitavyā f.

Indeclinable forms

Infinitive
āśayitum

Absolutive
āśayitvā

Absolutive
-āśya

Periphrastic Perfect
āśayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstaśāśye aśāśyāvahe aśāśyāmahe
Secondaśāśyase aśāśyethe aśāśyadhve
Thirdaśāśyate aśāśyete aśāśyante


Imperfect

MiddleSingularDualPlural
Firstāśāśye āśāśyāvahi āśāśyāmahi
Secondāśāśyathāḥ āśāśyethām āśāśyadhvam
Thirdāśāśyata āśāśyetām āśāśyanta


Optative

MiddleSingularDualPlural
Firstaśāśyeya aśāśyevahi aśāśyemahi
Secondaśāśyethāḥ aśāśyeyāthām aśāśyedhvam
Thirdaśāśyeta aśāśyeyātām aśāśyeran


Imperative

MiddleSingularDualPlural
Firstaśāśyai aśāśyāvahai aśāśyāmahai
Secondaśāśyasva aśāśyethām aśāśyadhvam
Thirdaśāśyatām aśāśyetām aśāśyantām

Participles

Present Middle Participle
aśāśyamāna m. n. aśāśyamānā f.

Indeclinable forms

Periphrastic Perfect
aśāśyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria