Conjugation tables of av

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstavāmi avāvaḥ avāmaḥ
Secondavasi avathaḥ avatha
Thirdavati avataḥ avanti


Imperfect

ActiveSingularDualPlural
Firstāvam āvāva āvāma
Secondāvaḥ āvatam āvata
Thirdāvat āvatām āvan


Optative

ActiveSingularDualPlural
Firstaveyam aveva avema
Secondaveḥ avetam aveta
Thirdavet avetām aveyuḥ


Imperative

ActiveSingularDualPlural
Firstavāni avāva avāma
Secondava avatam avata
Thirdavatu avatām avantu


Future

ActiveSingularDualPlural
Firstaviṣyāmi aviṣyāvaḥ aviṣyāmaḥ
Secondaviṣyasi aviṣyathaḥ aviṣyatha
Thirdaviṣyati aviṣyataḥ aviṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstavitāsmi avitāsvaḥ avitāsmaḥ
Secondavitāsi avitāsthaḥ avitāstha
Thirdavitā avitārau avitāraḥ


Perfect

ActiveSingularDualPlural
Firstāva āviva āvima
Secondāvitha āvathuḥ āva
Thirdāva āvatuḥ āvuḥ


Benedictive

ActiveSingularDualPlural
Firstavyāsam avyāsva avyāsma
Secondavyāḥ avyāstam avyāsta
Thirdavyāt avyāstām avyāsuḥ

Participles

Past Passive Participle
ūta m. n. ūtā f.

Past Active Participle
ūtavat m. n. ūtavatī f.

Present Active Participle
avat m. n. avantī f.

Future Active Participle
aviṣyat m. n. aviṣyantī f.

Perfect Active Participle
āvivas m. n. āvuṣī f.

Indeclinable forms

Infinitive
avitum

Absolutive
-āvya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstāvayāmi āvayāvaḥ āvayāmaḥ
Secondāvayasi āvayathaḥ āvayatha
Thirdāvayati āvayataḥ āvayanti


MiddleSingularDualPlural
Firstāvaye āvayāvahe āvayāmahe
Secondāvayase āvayethe āvayadhve
Thirdāvayate āvayete āvayante


PassiveSingularDualPlural
Firstāvye āvyāvahe āvyāmahe
Secondāvyase āvyethe āvyadhve
Thirdāvyate āvyete āvyante


Imperfect

ActiveSingularDualPlural
Firstāvayam āvayāva āvayāma
Secondāvayaḥ āvayatam āvayata
Thirdāvayat āvayatām āvayan


MiddleSingularDualPlural
Firstāvaye āvayāvahi āvayāmahi
Secondāvayathāḥ āvayethām āvayadhvam
Thirdāvayata āvayetām āvayanta


PassiveSingularDualPlural
Firstāvye āvyāvahi āvyāmahi
Secondāvyathāḥ āvyethām āvyadhvam
Thirdāvyata āvyetām āvyanta


Optative

ActiveSingularDualPlural
Firstāvayeyam āvayeva āvayema
Secondāvayeḥ āvayetam āvayeta
Thirdāvayet āvayetām āvayeyuḥ


MiddleSingularDualPlural
Firstāvayeya āvayevahi āvayemahi
Secondāvayethāḥ āvayeyāthām āvayedhvam
Thirdāvayeta āvayeyātām āvayeran


PassiveSingularDualPlural
Firstāvyeya āvyevahi āvyemahi
Secondāvyethāḥ āvyeyāthām āvyedhvam
Thirdāvyeta āvyeyātām āvyeran


Imperative

ActiveSingularDualPlural
Firstāvayāni āvayāva āvayāma
Secondāvaya āvayatam āvayata
Thirdāvayatu āvayatām āvayantu


MiddleSingularDualPlural
Firstāvayai āvayāvahai āvayāmahai
Secondāvayasva āvayethām āvayadhvam
Thirdāvayatām āvayetām āvayantām


PassiveSingularDualPlural
Firstāvyai āvyāvahai āvyāmahai
Secondāvyasva āvyethām āvyadhvam
Thirdāvyatām āvyetām āvyantām


Future

ActiveSingularDualPlural
Firstāvayiṣyāmi āvayiṣyāvaḥ āvayiṣyāmaḥ
Secondāvayiṣyasi āvayiṣyathaḥ āvayiṣyatha
Thirdāvayiṣyati āvayiṣyataḥ āvayiṣyanti


MiddleSingularDualPlural
Firstāvayiṣye āvayiṣyāvahe āvayiṣyāmahe
Secondāvayiṣyase āvayiṣyethe āvayiṣyadhve
Thirdāvayiṣyate āvayiṣyete āvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstāvayitāsmi āvayitāsvaḥ āvayitāsmaḥ
Secondāvayitāsi āvayitāsthaḥ āvayitāstha
Thirdāvayitā āvayitārau āvayitāraḥ

Participles

Past Passive Participle
āvita m. n. āvitā f.

Past Active Participle
āvitavat m. n. āvitavatī f.

Present Active Participle
āvayat m. n. āvayantī f.

Present Middle Participle
āvayamāna m. n. āvayamānā f.

Present Passive Participle
āvyamāna m. n. āvyamānā f.

Future Active Participle
āvayiṣyat m. n. āvayiṣyantī f.

Future Middle Participle
āvayiṣyamāṇa m. n. āvayiṣyamāṇā f.

Future Passive Participle
āvya m. n. āvyā f.

Future Passive Participle
āvanīya m. n. āvanīyā f.

Indeclinable forms

Infinitive
āvayitum

Absolutive
āvayitvā

Absolutive
-āvya

Periphrastic Perfect
āvayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria