तिङन्तावली अस्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअस्ति स्तः सन्ति
मध्यमअसि स्थः स्थ
उत्तमअस्मि स्वः स्मः


आत्मनेपदेएकद्विबहु
प्रथमस्ते साते सते
मध्यमसे साथे ध्वे
उत्तमहे स्वहे स्महे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआसीत् आस्ताम् आसन्
मध्यमआसीः आस्तम् आस्त
उत्तमआसम् आस्व आस्म


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्यात् स्याताम् स्युः
मध्यमस्याः स्यातम् स्यात
उत्तमस्याम् स्याव स्याम


लोट्

परस्मैपदेएकद्विबहु
प्रथमअस्तु स्ताम् सन्तु
मध्यमएधि स्तम् स्त
उत्तमअसानि असाव असाम


लुट्

परस्मैपदेएकद्विबहु
प्रथमअसिता असितारौ असितारः
मध्यमअसितासि असितास्थः असितास्थ
उत्तमअसितास्मि असितास्वः असितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआस आसतुः आसुः
मध्यमआसिथ आसथुः आस
उत्तमआस आसिव आसिम

कृदन्त

शतृ
सत् m. n. सती f.

लिडादेश पर
आसिवस् m. n. आसुषी f.

अव्यय

तुमुन्
असितुम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria