तिङन्तावली ?अर्ब्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअर्बति अर्बतः अर्बन्ति
मध्यमअर्बसि अर्बथः अर्बथ
उत्तमअर्बामि अर्बावः अर्बामः


आत्मनेपदेएकद्विबहु
प्रथमअर्बते अर्बेते अर्बन्ते
मध्यमअर्बसे अर्बेथे अर्बध्वे
उत्तमअर्बे अर्बावहे अर्बामहे


कर्मणिएकद्विबहु
प्रथमअर्ब्यते अर्ब्येते अर्ब्यन्ते
मध्यमअर्ब्यसे अर्ब्येथे अर्ब्यध्वे
उत्तमअर्ब्ये अर्ब्यावहे अर्ब्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्बत् आर्बताम् आर्बन्
मध्यमआर्बः आर्बतम् आर्बत
उत्तमआर्बम् आर्बाव आर्बाम


आत्मनेपदेएकद्विबहु
प्रथमआर्बत आर्बेताम् आर्बन्त
मध्यमआर्बथाः आर्बेथाम् आर्बध्वम्
उत्तमआर्बे आर्बावहि आर्बामहि


कर्मणिएकद्विबहु
प्रथमआर्ब्यत आर्ब्येताम् आर्ब्यन्त
मध्यमआर्ब्यथाः आर्ब्येथाम् आर्ब्यध्वम्
उत्तमआर्ब्ये आर्ब्यावहि आर्ब्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअर्बेत् अर्बेताम् अर्बेयुः
मध्यमअर्बेः अर्बेतम् अर्बेत
उत्तमअर्बेयम् अर्बेव अर्बेम


आत्मनेपदेएकद्विबहु
प्रथमअर्बेत अर्बेयाताम् अर्बेरन्
मध्यमअर्बेथाः अर्बेयाथाम् अर्बेध्वम्
उत्तमअर्बेय अर्बेवहि अर्बेमहि


कर्मणिएकद्विबहु
प्रथमअर्ब्येत अर्ब्येयाताम् अर्ब्येरन्
मध्यमअर्ब्येथाः अर्ब्येयाथाम् अर्ब्येध्वम्
उत्तमअर्ब्येय अर्ब्येवहि अर्ब्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअर्बतु अर्बताम् अर्बन्तु
मध्यमअर्ब अर्बतम् अर्बत
उत्तमअर्बाणि अर्बाव अर्बाम


आत्मनेपदेएकद्विबहु
प्रथमअर्बताम् अर्बेताम् अर्बन्ताम्
मध्यमअर्बस्व अर्बेथाम् अर्बध्वम्
उत्तमअर्बै अर्बावहै अर्बामहै


कर्मणिएकद्विबहु
प्रथमअर्ब्यताम् अर्ब्येताम् अर्ब्यन्ताम्
मध्यमअर्ब्यस्व अर्ब्येथाम् अर्ब्यध्वम्
उत्तमअर्ब्यै अर्ब्यावहै अर्ब्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअर्बिष्यति अर्बिष्यतः अर्बिष्यन्ति
मध्यमअर्बिष्यसि अर्बिष्यथः अर्बिष्यथ
उत्तमअर्बिष्यामि अर्बिष्यावः अर्बिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअर्बिष्यते अर्बिष्येते अर्बिष्यन्ते
मध्यमअर्बिष्यसे अर्बिष्येथे अर्बिष्यध्वे
उत्तमअर्बिष्ये अर्बिष्यावहे अर्बिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअर्बिता अर्बितारौ अर्बितारः
मध्यमअर्बितासि अर्बितास्थः अर्बितास्थ
उत्तमअर्बितास्मि अर्बितास्वः अर्बितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनर्ब अनर्बतुः अनर्बुः
मध्यमअनर्बिथ अनर्बथुः अनर्ब
उत्तमअनर्ब अनर्बिव अनर्बिम


आत्मनेपदेएकद्विबहु
प्रथमअनर्बे अनर्बाते अनर्बिरे
मध्यमअनर्बिषे अनर्बाथे अनर्बिध्वे
उत्तमअनर्बे अनर्बिवहे अनर्बिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअर्ब्यात् अर्ब्यास्ताम् अर्ब्यासुः
मध्यमअर्ब्याः अर्ब्यास्तम् अर्ब्यास्त
उत्तमअर्ब्यासम् अर्ब्यास्व अर्ब्यास्म

कृदन्त

क्त
अर्बित m. n. अर्बिता f.

क्तवतु
अर्बितवत् m. n. अर्बितवती f.

शतृ
अर्बत् m. n. अर्बन्ती f.

शानच्
अर्बमाण m. n. अर्बमाणा f.

शानच् कर्मणि
अर्ब्यमाण m. n. अर्ब्यमाणा f.

लुडादेश पर
अर्बिष्यत् m. n. अर्बिष्यन्ती f.

लुडादेश आत्म
अर्बिष्यमाण m. n. अर्बिष्यमाणा f.

तव्य
अर्बितव्य m. n. अर्बितव्या f.

यत्
अर्ब्य m. n. अर्ब्या f.

अनीयर्
अर्बणीय m. n. अर्बणीया f.

लिडादेश पर
अनर्ब्वस् m. n. अनर्बुषी f.

लिडादेश आत्म
अनर्बाण m. n. अनर्बाणा f.

अव्यय

तुमुन्
अर्बितुम्

क्त्वा
अर्बित्वा

ल्यप्
॰अर्ब्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria