तिङन्तावली ?अपश्वस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअपश्वस्ति अपश्वस्तः अपश्वसन्ति
मध्यमअपश्वःसि अपश्वस्थः अपश्वस्थ
उत्तमअपश्वस्मि अपश्वस्वः अपश्वस्मः


आत्मनेपदेएकद्विबहु
प्रथमअपश्वस्ते अपश्वसाते अपश्वसते
मध्यमअपश्वःसे अपश्वसाथे अपश्वोध्वे
उत्तमअपश्वसे अपश्वस्वहे अपश्वस्महे


कर्मणिएकद्विबहु
प्रथमअपश्वस्यते अपश्वस्येते अपश्वस्यन्ते
मध्यमअपश्वस्यसे अपश्वस्येथे अपश्वस्यध्वे
उत्तमअपश्वस्ये अपश्वस्यावहे अपश्वस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआपश्वत् आपश्वस्ताम् आपश्वसन्
मध्यमआपश्वः आपश्वस्तम् आपश्वस्त
उत्तमआपश्वसम् आपश्वस्व आपश्वस्म


आत्मनेपदेएकद्विबहु
प्रथमआपश्वस्त आपश्वसाताम् आपश्वसत
मध्यमआपश्वस्थाः आपश्वसाथाम् आपश्वोध्वम्
उत्तमआपश्वसि आपश्वस्वहि आपश्वस्महि


कर्मणिएकद्विबहु
प्रथमआपश्वस्यत आपश्वस्येताम् आपश्वस्यन्त
मध्यमआपश्वस्यथाः आपश्वस्येथाम् आपश्वस्यध्वम्
उत्तमआपश्वस्ये आपश्वस्यावहि आपश्वस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअपश्वस्यात् अपश्वस्याताम् अपश्वस्युः
मध्यमअपश्वस्याः अपश्वस्यातम् अपश्वस्यात
उत्तमअपश्वस्याम् अपश्वस्याव अपश्वस्याम


आत्मनेपदेएकद्विबहु
प्रथमअपश्वसीत अपश्वसीयाताम् अपश्वसीरन्
मध्यमअपश्वसीथाः अपश्वसीयाथाम् अपश्वसीध्वम्
उत्तमअपश्वसीय अपश्वसीवहि अपश्वसीमहि


कर्मणिएकद्विबहु
प्रथमअपश्वस्येत अपश्वस्येयाताम् अपश्वस्येरन्
मध्यमअपश्वस्येथाः अपश्वस्येयाथाम् अपश्वस्येध्वम्
उत्तमअपश्वस्येय अपश्वस्येवहि अपश्वस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअपश्वस्तु अपश्वस्ताम् अपश्वसन्तु
मध्यमअपश्वोधि अपश्वस्तम् अपश्वस्त
उत्तमअपश्वसानि अपश्वसाव अपश्वसाम


आत्मनेपदेएकद्विबहु
प्रथमअपश्वस्ताम् अपश्वसाताम् अपश्वसताम्
मध्यमअपश्वःस्व अपश्वसाथाम् अपश्वोध्वम्
उत्तमअपश्वसै अपश्वसावहै अपश्वसामहै


कर्मणिएकद्विबहु
प्रथमअपश्वस्यताम् अपश्वस्येताम् अपश्वस्यन्ताम्
मध्यमअपश्वस्यस्व अपश्वस्येथाम् अपश्वस्यध्वम्
उत्तमअपश्वस्यै अपश्वस्यावहै अपश्वस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअपश्वसिष्यति अपश्वसिष्यतः अपश्वसिष्यन्ति
मध्यमअपश्वसिष्यसि अपश्वसिष्यथः अपश्वसिष्यथ
उत्तमअपश्वसिष्यामि अपश्वसिष्यावः अपश्वसिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअपश्वसिष्यते अपश्वसिष्येते अपश्वसिष्यन्ते
मध्यमअपश्वसिष्यसे अपश्वसिष्येथे अपश्वसिष्यध्वे
उत्तमअपश्वसिष्ये अपश्वसिष्यावहे अपश्वसिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअपश्वसिता अपश्वसितारौ अपश्वसितारः
मध्यमअपश्वसितासि अपश्वसितास्थः अपश्वसितास्थ
उत्तमअपश्वसितास्मि अपश्वसितास्वः अपश्वसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनपश्वस अनपश्वसतुः अनपश्वसुः
मध्यमअनपश्वसिथ अनपश्वसथुः अनपश्वस
उत्तमअनपश्वस अनपश्वसिव अनपश्वसिम


आत्मनेपदेएकद्विबहु
प्रथमअनपश्वसे अनपश्वसाते अनपश्वसिरे
मध्यमअनपश्वसिषे अनपश्वसाथे अनपश्वसिध्वे
उत्तमअनपश्वसे अनपश्वसिवहे अनपश्वसिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअपश्वस्यात् अपश्वस्यास्ताम् अपश्वस्यासुः
मध्यमअपश्वस्याः अपश्वस्यास्तम् अपश्वस्यास्त
उत्तमअपश्वस्यासम् अपश्वस्यास्व अपश्वस्यास्म

कृदन्त

क्त
अपश्वस्त m. n. अपश्वस्ता f.

क्तवतु
अपश्वस्तवत् m. n. अपश्वस्तवती f.

शतृ
अपश्वसत् m. n. अपश्वसती f.

शानच्
अपश्वसान m. n. अपश्वसाना f.

शानच् कर्मणि
अपश्वस्यमान m. n. अपश्वस्यमाना f.

लुडादेश पर
अपश्वसिष्यत् m. n. अपश्वसिष्यन्ती f.

लुडादेश आत्म
अपश्वसिष्यमाण m. n. अपश्वसिष्यमाणा f.

तव्य
अपश्वसितव्य m. n. अपश्वसितव्या f.

यत्
अपश्वास्य m. n. अपश्वास्या f.

अनीयर्
अपश्वसनीय m. n. अपश्वसनीया f.

लिडादेश पर
अनपश्वस्वस् m. n. अनपश्वसुषी f.

लिडादेश आत्म
अनपश्वसान m. n. अनपश्वसाना f.

अव्यय

तुमुन्
अपश्वसितुम्

क्त्वा
अपश्वस्त्वा

ल्यप्
॰अपश्वस्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria