तिङन्तावली ?अनुसमि

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअनुसमेति अनुसमितः अनुसमियन्ति
मध्यमअनुसमेषि अनुसमिथः अनुसमिथ
उत्तमअनुसमेमि अनुसमिवः अनुसमिमः


आत्मनेपदेएकद्विबहु
प्रथमअनुसमिते अनुसमियाते अनुसमियते
मध्यमअनुसमिषे अनुसमियाथे अनुसमिध्वे
उत्तमअनुसमिये अनुसमिवहे अनुसमिमहे


कर्मणिएकद्विबहु
प्रथमअनुसमीयते अनुसमीयेते अनुसमीयन्ते
मध्यमअनुसमीयसे अनुसमीयेथे अनुसमीयध्वे
उत्तमअनुसमीये अनुसमीयावहे अनुसमीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआनुसमेत् आनुसमिताम् आनुसमियन्
मध्यमआनुसमेः आनुसमितम् आनुसमित
उत्तमआनुसमयम् आनुसमिव आनुसमिम


आत्मनेपदेएकद्विबहु
प्रथमआनुसमित आनुसमियाताम् आनुसमियत
मध्यमआनुसमिथाः आनुसमियाथाम् आनुसमिध्वम्
उत्तमआनुसमियि आनुसमिवहि आनुसमिमहि


कर्मणिएकद्विबहु
प्रथमआनुसमीयत आनुसमीयेताम् आनुसमीयन्त
मध्यमआनुसमीयथाः आनुसमीयेथाम् आनुसमीयध्वम्
उत्तमआनुसमीये आनुसमीयावहि आनुसमीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअनुसमियात् अनुसमियाताम् अनुसमियुः
मध्यमअनुसमियाः अनुसमियातम् अनुसमियात
उत्तमअनुसमियाम् अनुसमियाव अनुसमियाम


आत्मनेपदेएकद्विबहु
प्रथमअनुसमियीत अनुसमियीयाताम् अनुसमियीरन्
मध्यमअनुसमियीथाः अनुसमियीयाथाम् अनुसमियीध्वम्
उत्तमअनुसमियीय अनुसमियीवहि अनुसमियीमहि


कर्मणिएकद्विबहु
प्रथमअनुसमीयेत अनुसमीयेयाताम् अनुसमीयेरन्
मध्यमअनुसमीयेथाः अनुसमीयेयाथाम् अनुसमीयेध्वम्
उत्तमअनुसमीयेय अनुसमीयेवहि अनुसमीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअनुसमेतु अनुसमिताम् अनुसमियन्तु
मध्यमअनुसमिहि अनुसमितम् अनुसमित
उत्तमअनुसमयानि अनुसमयाव अनुसमयाम


आत्मनेपदेएकद्विबहु
प्रथमअनुसमिताम् अनुसमियाताम् अनुसमियताम्
मध्यमअनुसमिष्व अनुसमियाथाम् अनुसमिध्वम्
उत्तमअनुसमयै अनुसमयावहै अनुसमयामहै


कर्मणिएकद्विबहु
प्रथमअनुसमीयताम् अनुसमीयेताम् अनुसमीयन्ताम्
मध्यमअनुसमीयस्व अनुसमीयेथाम् अनुसमीयध्वम्
उत्तमअनुसमीयै अनुसमीयावहै अनुसमीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअनुसमयिष्यति अनुसमयिष्यतः अनुसमयिष्यन्ति
मध्यमअनुसमयिष्यसि अनुसमयिष्यथः अनुसमयिष्यथ
उत्तमअनुसमयिष्यामि अनुसमयिष्यावः अनुसमयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअनुसमयिष्यते अनुसमयिष्येते अनुसमयिष्यन्ते
मध्यमअनुसमयिष्यसे अनुसमयिष्येथे अनुसमयिष्यध्वे
उत्तमअनुसमयिष्ये अनुसमयिष्यावहे अनुसमयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअनुसमयिता अनुसमयितारौ अनुसमयितारः
मध्यमअनुसमयितासि अनुसमयितास्थः अनुसमयितास्थ
उत्तमअनुसमयितास्मि अनुसमयितास्वः अनुसमयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअननुसमाय अननुसमियतुः अननुसमियुः
मध्यमअननुसमेथ अननुसमयिथ अननुसमियथुः अननुसमिय
उत्तमअननुसमाय अननुसमय अननुसमियिव अननुसमयिव अननुसमियिम अननुसमयिम


आत्मनेपदेएकद्विबहु
प्रथमअननुसमिये अननुसमियाते अननुसमियिरे
मध्यमअननुसमियिषे अननुसमियाथे अननुसमियिध्वे
उत्तमअननुसमिये अननुसमियिवहे अननुसमियिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअनुसमीयात् अनुसमीयास्ताम् अनुसमीयासुः
मध्यमअनुसमीयाः अनुसमीयास्तम् अनुसमीयास्त
उत्तमअनुसमीयासम् अनुसमीयास्व अनुसमीयास्म

कृदन्त

क्त
अनुसमीत m. n. अनुसमीता f.

क्तवतु
अनुसमीतवत् m. n. अनुसमीतवती f.

शतृ
अनुसमियत् m. n. अनुसमियती f.

शानच्
अनुसमियान m. n. अनुसमियाना f.

शानच् कर्मणि
अनुसमीयमान m. n. अनुसमीयमाना f.

लुडादेश पर
अनुसमयिष्यत् m. n. अनुसमयिष्यन्ती f.

लुडादेश आत्म
अनुसमयिष्यमाण m. n. अनुसमयिष्यमाणा f.

तव्य
अनुसमयितव्य m. n. अनुसमयितव्या f.

यत्
अनुसमेय m. n. अनुसमेया f.

अनीयर्
अनुसमयनीय m. n. अनुसमयनीया f.

लिडादेश पर
अननुसमिवस् m. n. अननुसम्युषी f.

लिडादेश आत्म
अननुसम्यान m. n. अननुसम्याना f.

अव्यय

तुमुन्
अनुसमयितुम्

क्त्वा
अनुसमीत्वा

ल्यप्
॰अनुसमीत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria