तिङन्तावली ?अन्ध्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअन्धयति अन्धयतः अन्धयन्ति
मध्यमअन्धयसि अन्धयथः अन्धयथ
उत्तमअन्धयामि अन्धयावः अन्धयामः


आत्मनेपदेएकद्विबहु
प्रथमअन्धयते अन्धयेते अन्धयन्ते
मध्यमअन्धयसे अन्धयेथे अन्धयध्वे
उत्तमअन्धये अन्धयावहे अन्धयामहे


कर्मणिएकद्विबहु
प्रथमअन्ध्यते अन्ध्येते अन्ध्यन्ते
मध्यमअन्ध्यसे अन्ध्येथे अन्ध्यध्वे
उत्तमअन्ध्ये अन्ध्यावहे अन्ध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआन्धयत् आन्धयताम् आन्धयन्
मध्यमआन्धयः आन्धयतम् आन्धयत
उत्तमआन्धयम् आन्धयाव आन्धयाम


आत्मनेपदेएकद्विबहु
प्रथमआन्धयत आन्धयेताम् आन्धयन्त
मध्यमआन्धयथाः आन्धयेथाम् आन्धयध्वम्
उत्तमआन्धये आन्धयावहि आन्धयामहि


कर्मणिएकद्विबहु
प्रथमआन्ध्यत आन्ध्येताम् आन्ध्यन्त
मध्यमआन्ध्यथाः आन्ध्येथाम् आन्ध्यध्वम्
उत्तमआन्ध्ये आन्ध्यावहि आन्ध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअन्धयेत् अन्धयेताम् अन्धयेयुः
मध्यमअन्धयेः अन्धयेतम् अन्धयेत
उत्तमअन्धयेयम् अन्धयेव अन्धयेम


आत्मनेपदेएकद्विबहु
प्रथमअन्धयेत अन्धयेयाताम् अन्धयेरन्
मध्यमअन्धयेथाः अन्धयेयाथाम् अन्धयेध्वम्
उत्तमअन्धयेय अन्धयेवहि अन्धयेमहि


कर्मणिएकद्विबहु
प्रथमअन्ध्येत अन्ध्येयाताम् अन्ध्येरन्
मध्यमअन्ध्येथाः अन्ध्येयाथाम् अन्ध्येध्वम्
उत्तमअन्ध्येय अन्ध्येवहि अन्ध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअन्धयतु अन्धयताम् अन्धयन्तु
मध्यमअन्धय अन्धयतम् अन्धयत
उत्तमअन्धयानि अन्धयाव अन्धयाम


आत्मनेपदेएकद्विबहु
प्रथमअन्धयताम् अन्धयेताम् अन्धयन्ताम्
मध्यमअन्धयस्व अन्धयेथाम् अन्धयध्वम्
उत्तमअन्धयै अन्धयावहै अन्धयामहै


कर्मणिएकद्विबहु
प्रथमअन्ध्यताम् अन्ध्येताम् अन्ध्यन्ताम्
मध्यमअन्ध्यस्व अन्ध्येथाम् अन्ध्यध्वम्
उत्तमअन्ध्यै अन्ध्यावहै अन्ध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअन्धयिष्यति अन्धयिष्यतः अन्धयिष्यन्ति
मध्यमअन्धयिष्यसि अन्धयिष्यथः अन्धयिष्यथ
उत्तमअन्धयिष्यामि अन्धयिष्यावः अन्धयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअन्धयिष्यते अन्धयिष्येते अन्धयिष्यन्ते
मध्यमअन्धयिष्यसे अन्धयिष्येथे अन्धयिष्यध्वे
उत्तमअन्धयिष्ये अन्धयिष्यावहे अन्धयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअन्धयिता अन्धयितारौ अन्धयितारः
मध्यमअन्धयितासि अन्धयितास्थः अन्धयितास्थ
उत्तमअन्धयितास्मि अन्धयितास्वः अन्धयितास्मः

कृदन्त

क्त
अन्धित m. n. अन्धिता f.

क्तवतु
अन्धितवत् m. n. अन्धितवती f.

शतृ
अन्धयत् m. n. अन्धयन्ती f.

शानच्
अन्धयमान m. n. अन्धयमाना f.

शानच् कर्मणि
अन्ध्यमान m. n. अन्ध्यमाना f.

लुडादेश पर
अन्धयिष्यत् m. n. अन्धयिष्यन्ती f.

लुडादेश आत्म
अन्धयिष्यमाण m. n. अन्धयिष्यमाणा f.

तव्य
अन्धयितव्य m. n. अन्धयितव्या f.

यत्
अन्ध्य m. n. अन्ध्या f.

अनीयर्
अन्धनीय m. n. अन्धनीया f.

अव्यय

तुमुन्
अन्धयितुम्

क्त्वा
अन्धयित्वा

ल्यप्
॰अन्ध्य

लिट्
अन्धयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria