Conjugation tables of ?and

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstandāmi andāvaḥ andāmaḥ
Secondandasi andathaḥ andatha
Thirdandati andataḥ andanti


MiddleSingularDualPlural
Firstande andāvahe andāmahe
Secondandase andethe andadhve
Thirdandate andete andante


PassiveSingularDualPlural
Firstandye andyāvahe andyāmahe
Secondandyase andyethe andyadhve
Thirdandyate andyete andyante


Imperfect

ActiveSingularDualPlural
Firstāndam āndāva āndāma
Secondāndaḥ āndatam āndata
Thirdāndat āndatām āndan


MiddleSingularDualPlural
Firstānde āndāvahi āndāmahi
Secondāndathāḥ āndethām āndadhvam
Thirdāndata āndetām āndanta


PassiveSingularDualPlural
Firstāndye āndyāvahi āndyāmahi
Secondāndyathāḥ āndyethām āndyadhvam
Thirdāndyata āndyetām āndyanta


Optative

ActiveSingularDualPlural
Firstandeyam andeva andema
Secondandeḥ andetam andeta
Thirdandet andetām andeyuḥ


MiddleSingularDualPlural
Firstandeya andevahi andemahi
Secondandethāḥ andeyāthām andedhvam
Thirdandeta andeyātām anderan


PassiveSingularDualPlural
Firstandyeya andyevahi andyemahi
Secondandyethāḥ andyeyāthām andyedhvam
Thirdandyeta andyeyātām andyeran


Imperative

ActiveSingularDualPlural
Firstandāni andāva andāma
Secondanda andatam andata
Thirdandatu andatām andantu


MiddleSingularDualPlural
Firstandai andāvahai andāmahai
Secondandasva andethām andadhvam
Thirdandatām andetām andantām


PassiveSingularDualPlural
Firstandyai andyāvahai andyāmahai
Secondandyasva andyethām andyadhvam
Thirdandyatām andyetām andyantām


Future

ActiveSingularDualPlural
Firstandiṣyāmi andiṣyāvaḥ andiṣyāmaḥ
Secondandiṣyasi andiṣyathaḥ andiṣyatha
Thirdandiṣyati andiṣyataḥ andiṣyanti


MiddleSingularDualPlural
Firstandiṣye andiṣyāvahe andiṣyāmahe
Secondandiṣyase andiṣyethe andiṣyadhve
Thirdandiṣyate andiṣyete andiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstanditāsmi anditāsvaḥ anditāsmaḥ
Secondanditāsi anditāsthaḥ anditāstha
Thirdanditā anditārau anditāraḥ


Perfect

ActiveSingularDualPlural
Firstananda anandiva anandima
Secondananditha anandathuḥ ananda
Thirdananda anandatuḥ ananduḥ


MiddleSingularDualPlural
Firstanande anandivahe anandimahe
Secondanandiṣe anandāthe anandidhve
Thirdanande anandāte anandire


Benedictive

ActiveSingularDualPlural
Firstandyāsam andyāsva andyāsma
Secondandyāḥ andyāstam andyāsta
Thirdandyāt andyāstām andyāsuḥ

Participles

Past Passive Participle
andita m. n. anditā f.

Past Active Participle
anditavat m. n. anditavatī f.

Present Active Participle
andat m. n. andantī f.

Present Middle Participle
andamāna m. n. andamānā f.

Present Passive Participle
andyamāna m. n. andyamānā f.

Future Active Participle
andiṣyat m. n. andiṣyantī f.

Future Middle Participle
andiṣyamāṇa m. n. andiṣyamāṇā f.

Future Passive Participle
anditavya m. n. anditavyā f.

Future Passive Participle
andya m. n. andyā f.

Future Passive Participle
andanīya m. n. andanīyā f.

Perfect Active Participle
anandvas m. n. ananduṣī f.

Perfect Middle Participle
anandāna m. n. anandānā f.

Indeclinable forms

Infinitive
anditum

Absolutive
anditvā

Absolutive
-andya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria